Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 451
________________ २९२ हरिषेणाचार्यकृते बृहत्कथाकोशे [११८.४७तद्वृत्तान्तं परिज्ञाय तदानीं बल-केशवौ । द्वीपायनमुनेः पार्था जग्मतुस्त्रस्तचेतसौ ॥४७॥ त्रिःपरीत्य प्रणम्यैतावूचतुर्मुनिसत्तमम् । महामुने कुमारेभ्यः क्षम्यतां दुरनुष्ठितम् ॥४८॥ निशम्य तद्वचः साधुर्विह्वलीभूतमानसः । अङ्गुलीद्वयमुत्क्षिप्य जातः पूर्वोदितोऽसुरः ॥ ४९ ॥ प्राप्तस्य पञ्चतावाप्तिं द्वीपायनमुनेस्तदा । प्रविष्टौ विह्वलस्वान्तौ द्वारिकां बल-केशवौ ॥ ५० ॥ । विभङ्गज्ञानतो हत्वा खं कुमारहतं रुषा । ददाह द्वारिका सर्वां हित्वाऽसौ बल-केशवौ ॥ ५१ ॥ ततो निर्गत्य तौ वेगात् ततो द्वारावतीपुरः । उत्तीर्य नर्मदां प्राप्तौ गहनं बल केशवौ ॥५२॥ कौशम्बवनसुप्तस्य विष्णोः पादहतस्य च । मृतिर्जरत्कुमारेण पूर्वभल्लिकया कृता ॥ ५३॥ षण्मासमात्रकं यावत् स्कन्धेन वहनं हरेः । बलदेवेन देवेन बोधितेन प्रयत्नतः ॥ ५४॥ दीक्षामादाय जैनेन्द्रीं तुङ्गिकाख्यगिरौ बलः । सल्लेखनां विधायाशु ब्रह्मलोकं जगाम सः ॥५५॥ ॥ ॥ इति श्रीशम्बुकुमारादिकुमारोपद्रुतक्रोधविधानसंयुक्तमुनिद्वीपायन __ कथानकमिदम् ॥ ११८॥ ११९. सगरपुत्रकथानकम् । विनीताख्यमहादेशे विनीता विद्यते पुरी । तीर्थेऽजितजिनेन्द्रस्य सगरोऽस्यां महीश्वरः ॥१॥ अन्तःपुरसहस्राणि सन्ति षण्णवतिः क्षितौ । चतुर्दशास्य रत्नानि निधिभिनवभिः सह ॥ २॥ 15 दिव्या चमूर्वरं भोज्यं दिव्यान्याभरणानि च । शय्यासनं मनोहारि वाहनं नाटकं पुरम् ॥३॥ एतैर्दशभिरेतस्य सगरस्य महात्मनः । दशाङ्गोऽयं महाभोगो मनोनयनसुन्दरः ॥ ४॥ तथा चोक्तम् - भाजनं भोजनं शय्या चमूर्वाहनमासनम् । निधिरत्नं पुरं नाट्यं भोगस्तस्य दशाङ्गकः ॥५॥ 20 यस्य षष्टिसहस्राणि पुत्राणां परमौजसाम् । सदा याचयमानानां पितरं शासनं गुरुम् ॥६॥ कदाचिच्छासनं दत्तमिदं तेषां महात्मनाम् । रूपयौवनयुक्तानां सारं सगरचक्रिणा ॥ ७॥ कैलासपर्वते सन्ति भवनानि जिनेशिनाम् । चतुर्विंशतिसंख्यानि कृतानि मणिकाञ्चनैः ॥ ८॥ सुरासुरनराधीशैर्वन्दितानि दिवानिशम् । यास्यन्ति दुःषमे काले नाशं तस्करकादिभिः ॥९॥ तस्मादुत्खातिकां सारां दिशासु सकलास्वपि । गत्वाऽऽशु पर्वते पुत्राः शीघ्रं कुरुत भासुराम् ॥१०॥ 16 पितुराज्ञां परिप्राप्य कैलासं समनुत्तमम् । प्रापुः क्षणेन गर्वेण कृतकोलाहलखना ॥११॥ यावत् खनन्ति ते शैलं रत्नदण्डेन सत्वरम् । तावदेकः स्थितो देवो दिवि वारयतीत्यमून् ॥१२॥ भो भो राजसमूह त्वं खन तत्र नगोपरि । मा विनाशय मूढात्मन् रत्नदण्डेन मगृहम् ॥ १३ ॥ एवमुक्तास्तथाऽप्येते देवेन खरनादिना । खनन्ति रत्नदण्डेन पर्वतं मानशालिनः ॥ १४ ॥ भीमं भगीरथं हित्वा दृष्टिमुक्तविषेण ते । भस्मसाद्भावमानीता देवेन रुषमीयुषा ॥ १५॥ 30 ततस्तौ दीनचेतस्कौ संप्राप्तौ जानकी सभाम् । जानुविन्यस्तमूर्धानौ दृष्ट्वा भीम-भगीरथौ ॥१६॥ विद्युद्विलाससंकाशं जीवितं देहिनामिदम् । कदलीगर्भनिःसार यौवनं रूपसंपदम् ॥ १७ ॥ संध्यारागसमा प्रीतिबन्धुभिः सह सर्वदा । भोगीभोगसमान् भोगान् भीमान्नरकपातिनः ॥१८॥ 1 All the Mss. put No. 118. पफज चतुःकुलकमिदम्. 3 पफज चतुःकुलकमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566