Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 459
________________ ३०० हरिषेणाचार्यकृते बृहत्कथाकोशे [१२६. ७७दृष्ट्वाऽमुं तस्करं बद्धं नागश्रीः पितरं जगौ । तात किं कारणं बद्धो युवाऽयं रूपराजितः ॥७॥ सुतावचनतोऽनेन तदानीं नागशर्मणा । पृष्टा नराः कुतो बद्धो नीयतेऽयं महानरः ॥ ७८॥ नागशर्मवचः श्रुत्वा जगुरेते नराः पुनः । श्रेष्ठिपुत्रोऽमुना बढयो गृहीता धनकोटिकाः ॥ ७९ ॥ याचितोऽपि धनं बाढं दातुमिच्छति नैषकः । अनेन निहतः सोऽयं करवाल्या मृतिं गतः ॥८॥ । अनेन कारणेनायं नरः पुरुषघातकः । नरेन्द्रवचनाद् बद्धो नीयते दण्डवासिकैः ॥ ८१॥ निशम्य वचनं तस्य नागश्रीनिजगावमुम् । इदं व्रतं मया तात गृहीतं मुनिसंनिधौ ॥ ८२॥ जीवानां मृत्युभीरूणां जीवनं वाञ्छितं सदा । कायेन मनसा वाचा न करोमि वधं पितः ॥८३॥ इदं व्रतं समाशु मुनेर्जीवनिपातनम् । मया त्वन्मतकारिण्या कर्तव्यं जनक स्फुटम् ॥ ८४॥ हतेषु प्राणिसर्वेषु चरणबाहुयत्रिता । भवतां पश्यतां यामि श्मशानं तूर्यनिस्वनैः ॥ ८५ ॥ 10 शूलिकायां सुतीक्ष्णायां चितास्थायां निजां तनुम् । निक्षिप्य पञ्चतां शीघ्रं यामि तात त्वदग्रतः॥८६॥' निशम्य स्वसुतावाक्यं नागशर्मा बमाण तम् । तिष्ठत्विदं व्रतं पुत्रि तव तन्वि ममापि च ॥ ८७॥ खसुखं वाञ्छिता बाढं धर्म च जिनदेशितम् । नूनं जीववधः पुंसा न कर्तव्यो मुमुक्षुणा ॥८८॥ तेन व्रतमिदं तन्वि मा समर्पय योगिनः । अन्यानि यानि सर्वाणि मुञ्च तानि तदन्तिके ॥८९॥ यावदेवं सुतां शास्ति नागशर्मा पथि द्रुतम् । आगच्छन्तं नरं तावद् ददर्श करयत्रितम् ॥९॥ 15 दृष्ट्वाऽमुं नागशर्माऽपि पप्रच्छान्यं नरं पुनः। को दोषो विहितोऽनेन येन बद्धो व्रजत्ययम् ॥११॥ निशम्य स नरस्तूर्णं वचनं नागशर्मणः । बमाण वचसा चेमं कौतुकव्याप्तमानसम् ॥ ९२॥ अत्रैव देवदत्ताख्यो यज्ञदत्तोऽपि वाणिजः । गोधूमचणकादीनां संग्रहं चक्रतुस्तकौ ॥ ९३ ॥ एतौ तद्धान्यमादाय क्रयार्थ लाभलालसौ । श्रीपुरात् सहसा प्राप्तौ चम्पाख्यां नगरीमिमाम् ॥१४॥ ताभ्यां जयकरायेदं राष्ट्रौडायाखिलं तदा । वितीर्णं धनलोभेन धान्यं विविधभेदकम् ॥ ९५ ॥ 20 अत्रैव नगरे सारे तारको नाम वाणिजः । मायया कुरुते चौर्य हस्तसंज्ञाखरूपया ॥ ९६ ॥ जयाकराभिधानस्य राष्ट्रौडस्य धनेशिनः । मीयते सकलं धान्यं नरेणैतेन मायिना ॥ ९७ ॥ तद्वेश्मभित्तिसंबन्धं तदा चित्रकरेण च । लिखितं चित्रकर्मेदं वन्दनार्थं जनप्रियम् ॥ ९८॥ पदाक्षरमनोहार बुधकर्णरसायनम् । इदमाख्यानकं सोऽयं जगावस्य विवेकिनः ॥ ९९॥ कस्मिन्नपि पुरे श्रेष्ठी धनपालो महाधनः । तत्पुत्रो दन्दशकेन स दष्टो धनदत्तकः ॥१०॥ 25 निर्विषीकरणे दक्षौ लोकविख्यातकीर्तिकौ । तन्निमित्तं समाहूतौ विषदौ जनकेन च ॥ १०१॥ तन्मध्ये हि वदत्येकस्तत्तातं विषदस्तदा । नक्तं तिष्ठतु ते पुत्रः सर्पदष्टो धनाधिप ॥ १०२॥ विषव्याप्तसमस्ताङ्गं विह्वलीभूतमानसम् । त्वन्नन्दनं विधास्यामि प्रभाते निर्विषं ध्रुवम् ॥ १०३॥ एवमुक्त्वा धनाधीशं सुतशोककदर्थितम् । जगाम विषदस्तूर्णं स्वमनीषितमादरात् ॥ १०४॥ चतुरो नागदष्टस्य तत्समीपे नरानरम् । स्थापयामास तत्तातः सहस्रभटसंज्ञकान् ॥ १०५॥ 30 तत्रैको मेंढूकं हन्तुं नरः प्राप्य वनान्तरम् । आदायेमं पुनः शीघ्रमाजगाम तदन्तिकम् ॥ १०६॥ अन्यो निर्गत्य काष्ठार्थं तानि चादाय सत्वरम् । नागदष्टान्तिकं प्राप भयवेपितविग्रहः ॥१०७॥ अपरोऽग्निं समानेतुं विनिःसृत्य तदन्तिकात् । गृहीत्वाऽमुं परिप्राप नागदष्टसमीपकम् ॥ १०८॥ अन्योऽवष्टभ्य तं तत्र स्वशरीरेण यत्नतः । विषव्याप्तसमस्ताङ्गं तस्थौ तज्जीविताशया ॥ १०९॥ एवं ते रक्षकाः सर्वे तोषपूरितमानसाः । अग्निपक्वं विधायाशु मिंढकं भक्षयन्त्यलम् ॥ ११ ॥ ___ 1 [दण्डपाशिकैः]. 2 पफज त्रिकलमिदम्. 3 पफ चतुःकुलकमिदम्, ज चतुष्कुलकमिदम्. 4 [वाञ्छता]. 5 पफज त्रिकलकमिदम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566