________________
२४
भिपकर्म-सिद्धि रोग-विज्ञानोपाय (Methods of Investigation of a Disease)
रोग की शास्त्रीय विवेचना के अनन्तर अव रोग के सम्यक् रीति से पहचानने का प्रश्न सम्मुख आता है । रोग के विज्ञानोपाय, विनिश्चय या निर्णय करने को कई पद्धतियो का उल्लेख तत्र में पाया जाता है। उदाहरणार्थ -- षड्विध परीक्षा--
( सुश्रुत) १. संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् । व्यक्ति भेदं च योवेत्ति रोगाणां स भवेद् भिपक् ।।
(सु० सू० २१) २ पड्विधा हि रोगाणां विज्ञानोपायाः-पंचभि श्रोत्रादिभिः प्रश्नेन चेति ।
(सु० सू० १०) द्विविध या त्रिविध परीक्षा
१. दर्शनस्पर्शनप्रश्नः परीक्षेताथ रोगिणम् । २ त्रिविधं खलु रोगविशेषविज्ञानं भवति । ३ द्विविधा खलु परीक्षा प्रत्यक्षमनुमानञ्च । त्रिविधा वा सहोपदेशेन ।
(च० वि० ८) प्रत्यक्ष खलु तद् यद् इन्द्रियैः मनसा चोपलभ्यते । ( वा० ) अष्टविध परीक्षा--
रोगाक्रान्तशरीरस्य स्थानान्यष्टौ परीक्षयेत् ।
नाडी मूत्रं मलं जिह्वां शब्द स्पर्श हगाकृतिः ।। ( यो र०) पचविध परीक्षा
१ तस्योपलब्धिः निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तिभिः ।
(च०नि० १) २ निदान पूर्वरूपाणि रूपाण्युपशयस्तथा ।
सम्प्राप्तिश्चेति विज्ञान रोगाणां पचधा स्मृतम् ।। ( वा० सू० ) वाग्भट का समाधान
दर्शनस्पर्शनप्रश्नः परीक्षेताथ रोगिणम् ।
रोग निदानप्राररूपलक्षणोपशयाप्तिभिः ॥ इसी विषय को पुन कोष्ठक रूप मे दर्शाया जा रहा है -