Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 349
________________ २६२ आख्यानकमणिकोशे अभंगण-मदण-लेयणहिं विहिओ पुणन्नवो तेण । मच्छियमल्लो पुट्टो भणइ ममं तस्स पिउणो वि।। ।।१९ गन्नं न किंपि तहप दिगम्मि अंबाडिए सरीरम्मि । न चयइ चलिर्ड थंभो व्व संठिओ अचलठाणणं ॥२०॥ सुमराविण फल हियपओगमियरेण तोडियं सीसं । पत्ता फलहियमल्लेण रंगमञ्झे जयवडाया ॥२१॥ अट्टणसरिसा गुरुणो मल्लसमा साहुणो समक्खाया । अवराहा य पहारा आराहणया जयबडाया ॥२२॥ ॥मक्षिकामल्लाख्यानकं समाप्तम् ॥२॥ अन्नाणाओ जहेसिं गुरुणो णाऽऽलोइयं सदुच्चरियं । जायं अणिटफलयं तह अन्नस्सावि दट्टव्वं ।। नानर्थमङ्गिनिवहस्य रिपुर्विवृद्धस्तादृक्षमुग्रकरवालकर: करोति । यादृक्षमेतदिह शल्यमनुधृतं सत् , कुर्यादतस्तदलमुद्धरताऽऽशु सम्यक् ।। ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे भावशल्यानालोचनदोषप्रकटन ___ एकोनत्रिंशत्तमोऽधिकारः समाप्तः ॥२६॥ [ ३०. मोहालमृतकुगतिपातदर्शकाधिकारः] सम्यगनालोचनमरणे दोषोऽभिहितः । एतच्च मोहवशगस्य भवतीत्याह मोहेणऽदृवसट्टो जो कालं कुणइ जाइ सो कुगई। तावस-सागरदत्त व्व नंद-ललियंगजणणि व्व ।।३।। व्याख्या—'मोहेन' मोहनीयकर्मणा 'आर्तवशातः' इति आर्तस्य–आर्तध्यानस्य वशः-आयत्तता तेन ऋतः-पीडितः आर्तवशातः यः कश्चित् 'कालं' मरणं 'करोति' विधत्ते 'याति' गच्छति स प्राणी कुगतिं नरक-तिर्यग्गतिरूपाम् । दृष्टान्तानाहतापसश्च श्रेष्ठी सागरदत्तश्च-वणिक ताविव तद्वत् , नन्दश्च-मणिकारः ललिताङ्गजननी च वासुदेवपूर्वभवमाता ते तथोक्ते, ते इव तद्वदिति गाथासमासार्थः ।। व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र तावत् क्रमागतं तापसाख्यानकमभिधीयते । तच्चेदम् आसी कोसंबिपुरीए तावसो नाम विस्सुओ सेट्ठी । मोहवसट्टो मरिउं सगिहे चिय सूयरो जाओ ॥१॥ दळूण निययभवणं जाओ संजायजाइसरणो सा । तं न मुयइ मणयं पि हु अहऽन्नया तस्स [दिवस ति?] ॥२॥ तकज्जे तस्स सुएण सयणवग्गो निमंतिओ सब्यो । विहिया मंसाईया महुररसा रसवई तत्थ ॥३॥ मज्जारेण महाणसगिहाओ नीयम्मि संभिए मंसे । दिट्टो रसोयणीए भीयाए सूयरो तत्थ ॥४॥ नीओ य तओ विजणम्मि मारिओ विरसमारसंतो सो। पइऊण तस्स मंसं दिन्नं सयणाण सव्वेसिं ॥५॥ सो पुण अट्टज्माण विसहरो तत्थ भीसणो जाओ। दळूण गिहं संजायजाइसरणो न तं मुयइ ॥६॥ दिट्ठो य पीढिविवरे भवगभंतरगएण पुतणं । विद्धो तहडिओ सो झड त्ति कुंताइणा तेण ॥७॥ मरिडं सुण्डाए मुओ जाओ विद्धिं गओ गिहं दटुं। संजाइजाइसरणो विचितए किह भणिस्सामि |||| ताय त्ति पुत्त मेयं मुण्हं जणणि त्ति लज्जमाणो सो । जाओ मूओ पियरेहिं कारिया मंतवाया से ॥९॥ मोणट्रिओ न पउणो जायइ सो अन्नया समोसरिओ। सूरी ओहिन्नाणण संजुओ नयरिउज्जाणे ॥१०॥ भिक्खावेलासमए मुणिणो गुरुणा पयंपिया एवं । अमुगाहिनाणसंजुत्तभवणदारप्पएसम्मि ॥११॥ पेच्छिस्सह वणियसुयं तं पइ वत्तव्यमेरिसं वयणं । तावस ! मोत्तु मोणव्वयं इमं कुणासु जिणधम्मं ॥१२॥ मरिऊण सूयरो तं जाओ तह विसहरो सुयसुओ य । इय भणिए से होही पडिबोहो तयणु ते मुणिणो ॥१३॥ इच्छं ति भणिय भिक्खाए निग्गया पइगिहं भमंतेहिं । तेहिं सडिंभो डिंभो दिट्ठो भणियं च गुरुभणियं ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504