Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 396
________________ ३०९ ३७. दैवनिवारणाऽशक्यताधिकारे कुक्कुटास्यानकम् प्रशस्तकामिनीहस्तधूयमानकीर्णकम् । अनिन्द्यबन्दिसवृन्दगीयमानगुणोत्करम् ॥२९॥ अखर्वगर्वगीर्वाणभटकोटिसमन्वितम् । पारद्धय भाग्यसौभाग्यमहर्द्धिद्युतिविक्रमम् ॥३०॥ विरत्न रपि विख्यातैर्नवभेदैः समाश्रितैः । शक्रं सत्यापयामास त्रिदशैरुपसेवितम् ॥३१॥ तथा हि माता-पितृवत् सम्मान्या गौरव्या गुरुवद् गुणैः । इन्द्रसामानिका देवाः स्वःपतिं पर्युपासते ॥३२॥ त्रायस्त्रिंशास्त्रयस्त्रिंशत्प्रमाणा मन्त्रिवन्मताः । शान्तिकर्मणि साधिष्ठा महिष्ठाश्च महन्ति तम् ।।३३|| नर्मकर्मणि विद्वांसः प्रवीणाः प्रेमभाजनम् । मित्रकल्पाः कलाभिज्ञाः पारिषद्याः स्तुवन्ति तम् ॥३४॥ सन्नद्धबद्धवर्माणः समुद्गीर्णस्वहेतयः । आत्मरक्षाः क्षमासारा नमन्ति धुसदां पतिम् ॥३४॥ आरक्षिकभटप्रायाः सन्धि-विग्रहकारिणः । नमन्ति नम्रमूर्धानो लोकपाला बलद्विषम् ॥३६॥ सप्तप्रकारसैन्यस्य नायका नयशालिनः । विक्षेपप्रभवोऽनीका नमस्कुर्वन्ति वासवम् ॥३७॥ प्रकीर्णकवणिक्प्रख्या अनायत्ता प्रभोरपि । सेवायै स्वर्गनाथस्य प्रयतन्ते प्रकीर्णकाः ॥३८॥ लोककर्मकरप्रायाः सदाऽऽदेश विधायिनः । आभियोग्याः प्रभोर्नोग्या भजन्ते तमृभुप्रभुम् ॥३९॥ कुकर्मकरणव्यग्राः कुकर्मफलभोजिनः । नमस्कुर्वन्ति दूरस्थाः शक्र किल्बिषिकाः सुराः ॥४०॥ तस्यैवं कौतुकाक्षिप्तचेतसः स्मृतिमागतम् । यमावलोकितं तादृक् ततोऽसौ भयविह्वलः ॥४१॥ गौरव्यं देवराजस्य स्फूर्जत्प्राज्यपराक्रमम् । पक्षिराजं जितारातिं स्वत्राणार्थमशिथियत् ॥४२॥ प्रणम्य वैनतेयाय ब्रूते प्रीतिपुरस्सरम् । ताताहं भवतोऽपत्यं मृत्योस्त्रस्तः समाश्रितः ॥४३॥ अद्याहं सुस्थितो यावत् तिष्ठामि सकुटुम्बकः ।तावद् विलोकितोऽनेन कुतश्चित् क्रूरकर्मणा ॥४॥ आपन्नः स्मर्यते त्राता त्वं मे त्राता पिता प्रभुः । पाहि माममुतः पापाद बिभ्यन्तं भीमकर्मणः ।।४५॥ इत्युक्त्वा विरते तस्मिन् समचिन्ति गरुत्मता । यमेन विहितोऽस्माकं पश्य कीदृक् पराभवः ? ॥४६॥ मा भैषीः पुत्रकेत्येवं तमाश्चास्य विहङ्गमम् । तेनैव सह सम्भ्रान्तः शक्रान्तिकमगादसौ ॥४७॥ दर्शयित्वा तकं तस्मै सानुक्रोशतया पुरः । वज्रिणे विहगाधीशो मनाग् रुष्टो व्यजिज्ञपत् ॥४८॥ स्वामिन् ! निरागसं सौम्यं मत्सेवकमपापकम् । पराभवति ते पत्तिरस्माकं प्रियपुत्रकम् ॥४९॥ किमस्य युज्यते कतु दुर्बले बलशालिनः । उपेक्षणं यदेतस्य भवतो वा विवेकिनः ? ॥५०॥ स्वच्छन्दं सञ्चरत्येष कुरङ्गेष्विव केशरी । भ्राम्यत्यनर्गलो भञ्जन् द्रुमेष्विव प्रभञ्जनः ॥५१॥ तदयं निर्दयो भ्राम्यन्ननार्यो वार्यतां यमः । नो चेञ्चञ्च्वाऽहमेतस्य त्रोटयिष्यामि मस्तकम् ॥५२॥ स्थिरत्वादभ्यधादिन्द्रो भद्रैवं मा वृथा रुषः । दुर्जयोऽयं जगन्मल्लो यमश्चारभटो भटः ॥५३|| न चैनमीदृशैर्वाक्यैः कश्चिच्छिक्षयितुं क्षमः । शिक्षयिष्येऽहमेवातः साम-दण्डप्रयोगतः ॥५४॥ आकार्य भणितः साम्ना मुश्चाऽमुं तुच्छपक्षिणम् । न कषत्यसभित्तिं स्वामल्पस्कन्धे द्रुमे गजः ॥५५॥ सामतो भणिताऽप्येवं तुच्छः सावज्ञमीक्षते । सर्पिः प्रदीयते तप्तं सिक्तं शीताम्भसाऽथवा ॥५६।। आः पापीयंस्तवानेनापराद्धं किं तपस्विना ? | निस्त्रिंश ! यन्नयस्येनं पक्षिणं क्षीणविग्रहम् ।।५७॥ साकं स्वाभिनिवेशन मुच्यतां मा वधीरमुम् । हटेनापि भवत्यादि रक्षणीयो मया यतः ॥५८॥ भद्रैवं क्रियतां मत्तो भद्रं नापरथा तव । तावच्चक्रीवतः कर्णी यावद भोः ! स्वामिनो मतो ॥५९॥ अभिप्रायममुं ज्ञात्वा नायकस्य दिवौकसाम् । याथातथ्याद् यमो वाक्यं व्याजहार जगज्जयम् ॥६०॥ आराध्यस्त्वं मम स्वामी तबाहं पत्तिरन्वहम् । त्वया साध मम स्पर्धा कीदृशीति विभाव्यताम् ॥६॥ १. चामरम् । २. विरत्नानि-दिव्यरत्नानि । तानि चेमानि-"रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदः तथा वैडूर्यमेव च ॥१॥ मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।” ३. गर्दभस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504