Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४१. विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनाधिकारे सनत्कुमाराख्यानकम् ३६३ सहिययमविसयमेयं नामेणं गयउरं समक्खायं । सइ सुहियनायरं पि हु दुहियासयस'जुयजणडं ॥३॥ जम्मि य वणिणो पामाणिएहिं सह पयडरायमग्गम्मि । अब्भसियसुहवियका विसुद्धमाणा ववहरंति ॥४॥ असईओ सईहिं समं कयमुइसीलब्वया विरायंति । सुहयपरलोयविसयम्मि जत्थ जायाणुरायाओ॥५॥ लहुया वि गरुयसरिसा रायसभावन्निया गयवियारा । वद्धियसिणिद्धबंधवधण-धन्ना जत्थ निवसंति ॥६॥ जम्मि पुरपरिहसन्निभभुयदंडुइंडक्रलियकरवाले | कालो वि किलाऽऽसंकइ सत्तुसमूहम्मि का गणणा ? ||७|| समरंगणपत्तेणं सुयणुवयारे य जेण गुणनिहिणा। सत्तूणं सुयणाण व दिन्ना कइया वि हुन पिट्ठी ॥८॥ वीसु पि हु पसरियगुरुपयावचउरंगचंगगुरुसेणो । नामेण विस्ससेणो तं परिपालइ जहत्थक्खो ॥९॥ सोहम्गाइगुणेणं अप्पडिहयपुन्नपगरिसत्तणओ । देवीकयसन्नेज्मा सहदेवी पणइणी तस्स. ॥१०॥ सा अन्नया पसूया चोद्दससुमिणेहिं सूइयं सुहयं । चक्कंकुसंकियपयं सणंकुमारं तुरियचक्किं ॥११॥ वटुंतो य कमेणं पत्तो सो अट्ठवरिसमाणतणू । सव्वजणाणंदयरो सियपक्खे सारयससि व्व ॥१२।। लेहायरियसमीवे मंतिसुएणं महिंदसीहेण । सहिओ सिणिद्धसुहिणा पढिओ बावत्तरिकलाओ ॥१३।। संपत्तो य कमेणं तरुणीहरिणीण वागुराकप्पं । तारुन्नसमारंभं मयरद्धयरूवरमणीयं ॥१४॥ अह अन्नया वसंते संपत्ते तुरयवाहियालीए । अवहरिओ सहस च्चिय हएण विवरीयसिक्खेण ॥१५॥ तो कुमरमणुसरंतो पणमिय राया महिंदसीहेण । विणिबारिओ सयं पुण कुमरन्नेसणकए चलिओ ॥१६॥ भमिओ रन्ने गिरिकाणणेसु सरिया-सरोवराईसु । मित्तं गवेसयंतो बहुकालं न उण उवलद्धो ॥१७॥ तत्तो निसुणइ सदं कारंडव-कुरर-सारसाईणं । जा तयभिमुहो चलिओ ता सुणइ इमं पढिजंतं ॥१॥ जय वीससेणनहयलमयंककुलभवणलग्गणक्खंभ ! । जय 'तिहुयणनाह ! सणंकुमार ! जय लद्धमाहप्प ! ॥१९॥ हरिसियहियओ नियमित्तनामसवणेण जाव संचलिओ । ता विजाहरलच्छीए परिवुडं नियइ नियमित्तं ॥२०॥ आणंदनिब्भरंगा परोप्परं जाव तत्थ अच्छंति । पुच्छियकुसलोदंता महिंदसीहेण ता पुट्ठो ॥२१॥ कुमरो तुह मित्त ! कहं जाया एगागिणो वि रायसिरी ? | तो लज्जंतो नियचरियमक्खिउं भणइ बउलमई ॥२२॥ मह निदाए घुम्मंति लोयणा कहसु तं पिए ! नाउं । विज्जाए मह चरियं इमस्स भणिए य सुत्तो सो ॥२३॥ भणिओ महिंदसीहो तीए तं ताव निम्गओ तइया । मित्तन्नेसणकज्जेणेसो पुण मज्झ मणदइओ ॥२४॥ पसरंतजलहिकल्लोलेणं तेणं तरस्सिणा सामी । कामेण व बाणेणं हएण कंतारयं नीओ ॥२५॥ तत्थ वि रमणीयाणं उवरिं वच्छत्थलीण लोलंतो । आयासिओ य सुपवासिओ य मुच्छाविओ य घणं ॥२६॥ तो सत्तच्छयतरुनायगेण जक्खेण जायकरुणेणं । माणससरनीरेणं सिंचिय सत्थीकओ कुमरो ॥२७॥ सत्येण सुरो भणिओ जत्तो एयं समाणियं नीरं । तम्मि सरे मह हायस्स जइ परं समइ तणुदाहो ॥२८॥ ता तम्मि तुमं मं नेसु सुहय ! जइ सच्चयं मह हिओ सि । इय भणिए सिग्धं चिय सुरेण नीओ सरे तम्मि ॥२६॥ दिटुं च तयं कविवन्नणाइयं सरवरं कुमारेण । कयण्हाणो पीयजलो य तम्मि सत्थीहुओ कुमरो ॥३०॥ जह पुत्ववइरिणा तम्मि सरवरे जुज्झिओऽसियक्खेण । जक्खेण समं जुज्झेण जह जिओ नियबलेण मुरो ॥३२॥ जह विजाहरराया संजाओ वित्थरेण तं सव्वं । कहियं महिंदसीहस्स सा वि भणिया इमं तेण ॥३२॥ सुयण ! इमो मह मित्तो सामुद्दियलक्खणहि सव्वंगं । समणुगआ कि चाज्जं जं जाओ खेयराहिवई ? ॥३ इय निसुणिय बउलमई, भणइ महिंदं कुऊहलं मग्झ । ता पुरिसलक्खणं कहसु तेण भणियं सुणसु भद्दे ! ॥३४॥
वित्थरओ सामुदं लक्खपमाणं भणंति मुणिवसभा । संखेवेण सहस्सं सयं व जाव य सिलोगं वा ॥३५॥ तत्थ संखेवओ कहं सिलोगो ?
गतेर्धन्यतरो वर्णो, वर्णाद् धन्यतरः स्वरः । स्वराद् धन्यतरं सत्त्वं, सर्व सत्त्वे प्रतिष्ठितम् ।।३६॥ १. संजय० २० । २. 'हयेन' अश्वेन । ३. त्यलम्मि लो. ९०। ४. कविवर्णनातीतम् । ५. स्वस्थीभूतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504