Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४०२
सप्तमं परिशिष्टम्
AdS८
२६८
गाथा
विषय पत्राङ्कः गाथाः अवि उड्ढं चिय फुट्ट ति माणिणो, न य सहति अवमाणं । अत्थवणम्मि वि रविणो किरणा उड्ढं चिय फुरति ॥ स्वमाने २१७ ६.२ अवि उभडमयरहरो नियभुयदंडेहि तीरए तरिउं । न हु पुवभवसमजियसुहा-ऽसुहो कम्मपरिणामो ॥ . दवे २०८ ५३० अवि करवालकरालियरणंगणे कप्परिति ससरीरं । न सहति सयणविरइयपराभवं पोरिसिक्करसा ॥ स्वमाने १० अवि कालकूडकवलणममुह सुहमायरंति पियमाणा । न उणो मुयंति मरणे वि माणमाणिकधणमणहं ॥
२९८ २८५ अवि कुवियवज्जपाणिप्पमुक्ककुलिस पि रक्खिउं सक्का । न हु पुन्वभवसमज्जियसुहा-ऽमुहो कम्मपरिणामो ॥ दवे २०८ अवि चलइ धरणिवीढं रइकेलिविसंतुलस्स फणिवइणो । अभिमाणं माणधणा मणयं पि मुयंति न तहा वि ॥ स्वमाने १० अवि चलइ मेरुचूला, गयणाओ दिणमणी वि निवडेज्जा । न वि मुणिवयणं भुवणम्मि अन्नहा होइ कइया वि ।। मुनिवचने १५० अवि समरमरणमवि देसगमणमवि बंधुमुयणमिच्छंति । माणधणा न उ नियनिबंधुजणियं पराभवणं ॥ स्वमाने २९८ अवि ससुरासुरभुवर्ण जिप्पइ समरम्मि वीरसत्तेहिं । न हु पुन्वभवसमज्जियमुहा-ऽसुहो कम्मपरिणामो ॥ देवे २०९ ५३८ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ संसर्ग १९४ अहव इह-परभवम्मि य परिभवताकुसुममंजरी महिला । कामुयजणस्स सुइरं निम्मत्रिया हयपयात्रइणा ॥ नारीनिन्दायाम् ४१ अहवा वि भवावदृम्मि वट्टमाणं सकम्मुणा जीवं । तं नस्थि कि पि विसमं जं न सहावइ विही एसा ॥ देवे २५३ अहो ! का काकानामहमहमिका हसविहगः, सहामर्षः सिंहैरिह हि कतमो जम्बुकतुकात् ? ॥ बत स्पर्धा कीहक् कथय कमलैः सेवलततेः १, सहासूया सद्भिः खलु खलजनस्यापि कतमा ? ॥ दुर्जने १८३ अहो! प्रकृतिसादृश्यं लेष्मणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥
, १७० अहो ! संसारजालस्य विपरीतः क्रियाक्रमः । न परं जल जन्तूनां धीवरस्यापि बन्धनम् ।। संसारस्वरूपे ९५
आक्रन्दितेन बहनापि च शोचितेन, सार्द्ध सुरेश्वरगणैरपि रोदितेन । कोडीकृतं हतकृतान्तभटैःस्वबन्धु, प्रत्यानयेयुरिह केऽपि न सद्धियोपि ।।
कृतान्ते ३२६ आगमलमे वयपरिणईए भंगे य धण-विलाससाणं । ईसि असमंजसाण वि हिययाई वहति परिणामं ॥ सुपरिणामकारणानि ३०७
आयुःक्षयो भवति तस्य दरिद्रता च, नवान्यजन्मनि भवेत् कुलजातिलाभः । मांसाशिनो हतमतेविफलक्रियस्य, स्यान्नीचकमकरणोदरपूरणं च ॥
मांसत्यागे १८६ आयुर्वर्षशतं लोके तदर्ध च उपोषितः । करोति विरति धन्यो यः सदा निशिभोजने ॥ रात्रीभोजनत्यागे १३१ आलाणम्मि उ हत्थी, नियए ठाणम्मि घेप्पए अस्सो। हिययम्मि पवरमहिला, सुयगो सब्भावमेत्तेग ॥ सुजनावजने ११० आवइगओ वि नित्थरइ आ..यं, तरइ जलहिपडिओ वि । रणसंकडे वि जीवइ जीयो अणुकूलकम्मवसा॥ पुण्योदये १८० इयरासु वि जुवईसुं न वीससेयवमेत्थ कुडिलासु । विसमविससन्निभासुं कि पुण वेसासु विस्सासो ? ॥ वेश्यायाम् इह-परलोयविरुद्ध अणत्थहेउम्मि को रमेज इहं ? । इय नाउं सविवेया जूयस्स परम्मुहा जाया ।। ईसा-विसाय-मय-मोह-माणमहियाण नियबुद्धीण । जायंति कलंकाई जियाण जं तं किमच्छरियं ? ॥ कषाये ६६ उज्झसु विसए. परिहरसु दुन्नए, ठवसु नियमणं धम्मे । ठाऊण कन्नमूले इटुं सिटुं व पलिएण ॥ पलितोद्गमे १६४ उज्झंति धणं, मुंचंति परियणं, महियलं परिचयंति । मरणे वि महासत्ता न उणो माणं परिहति ॥ स्वमाने ३९ उट्ठइ सणिय सणियं वंसे संचरइ गाढमणुलग्गो । थेरो ब सुयणनेहो न वि भज्जइ बिउणओ होइ ॥ सुजनस्नेहे ९९ उत्तमैः सह साङ्गत्यं पण्डितैः सह सङ्कथा । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥
नीतौ १७९ उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिदिव तटमनुवर्ष विवर्धमाना सुता पितरम् ॥
दुहितरि ११० उप्पयउ गयणमग्गे रुंजउ कसिणत्तणं पयासेउ । तह वि हु गोब्बरईडो न पावए भमरचरियाई ॥ दुजने १८३ अवयरिए उवयारो जो सो वणियाण होइ ववहारो । अवरत्थ जमुवयरियं तं पुण गझ्या पसंसंति ॥ सुजने २५७ उवयारसहस्सेण वि तिन्नि न घेप्पंति तिहुयणे सयले । वेसा अविवेयपहू दुज्जणलोओ तह चैत्र ॥ दुर्जनादौ १८. पकस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे केइ ताण कि सासयं जीयं ? ॥ अहिंसायाम् ३२७ एकस्स खणं तित्ती अन्नस्स य तिहुयणं पि अत्थमइ । एवं कह मारिज्जउ खणसोक्खकएण पाणिगणो ? ॥ , ११९ एगेण विणा पियमाणुसेण सन्मावनेहरसिएण । जणसंकुला वि पुहवी अव्यो ! रनं व पडिहाइ ॥ विरहे ३१४
एतासु निघृणपुरन्ध्रिषु राक्षसीषु, मायाधनासु च न विश्वसनीयमेव । एता हि मुग्धजनमात्मवशं विधाय, संसारदुःखजलधौ खलु पातयन्ति ।।
नारी निन्दायाम् २१८
murv
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504