Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२.
सप्तमं परिशिष्टम्
गाथाद्यः
३०२
गाथादि
विषयः पत्राङ्कः लक्खण-रावणसुहडा अज्ज वि जुज्झतिमेण नरयम्मि । पावमिमं भयजणयं ता भव्वा ! परिहरह वइरं ॥ वैरपरिहारे २६७ लक्ष्मीः परोपकाराय, विवेकाय सरस्वती । सन्ततिः स्वर्ग-मोक्षाय भवेद् धन्यस्य कस्यचित् ॥ भाग्यवति २९. लक्ष्मीलताकुठारस्य भोगाम्भोदनभस्त्रतः । विलामवनदावाग्नेः को हि कालस्य विस्मृतः ? ॥
कृतान्ते ३५५ लजां गुणौधजननी जननीमिवामित्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ प्रतिज्ञापालने ६. लज्जिजइ जेण जणो मइलिजइ नियकुलकमो जेण । कंठहिए वि जीए कुणंति न कया वि तं सुयणा ॥ सदाचारे ९२ लभ्रूण माणुसत्तं धम्मा-ऽधम्मप्फलं च नाऊण । सयलसुहसाहम्मि जत्तो धम्मम्मि कायव्यो ।
धर्मे २८२ बच्चइ जत्थ सउलो विदेसमडवि समुहमझे वा। नंदइ तहिं तहिं चिय, ता भो । पुर्ण समजिणह ॥ पुण्योपार्जने १६.
वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥
शीले १..
१९२ वरं हालाहलं पीयं वरं भुत्तं महाविसं । वरं तालउडं खद्धं वरं अम्गिपवेसणं ॥ वरं सत्तर्हि संवासो वर सप्पेहिं कीलियं । खणं पि न खमो काउं पमाओ भवचारए ॥ प्रमादपरिहारे ३१६ वसणे दिसायरहिया संपत्तीए अणुत्तुणा हुँति । मरणे वि अणुविग्गा साहससारा य सप्पुरिसा ॥ सत्पुरुषे २९९ वागरण छंद-ऽलंकार-कव्व-सिद्धंत-वेयनिउणाणं । सुकुलुप्पन्नो वि हु पामरो व जोयइ मुह मुक्खो ॥ पाण्डित्ये
विज्जु म चवलहियया विसहररमणि ब कुडिलगइगमणा । बहुनियडि-कूड-कवडाण मंदिरं निदिया महिला ॥
नारीनिन्दायाम् ३२९ विदुरेष्यमपायमात्मना, परतः श्रद्दधतेऽथवा बुधः । न परोपहितं न च स्वतः, प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥
बुधा-ऽबुधयोः १७९ वियडुन्भडभिउडिभिडंतसुहडकोदंडडंबरे वि रणे । जइ अपरिमलियमाणा सुयणा ता किन पजत्तं ? ॥ स्वमाने १० वियसंतकमलवणसंडमंडिय भमरमणहरुग्गीयं । अभिमाणधणस्स तणं व सरवरं रायहसस्स ॥ विरहाओ वरं मरणं विरहो दूमइ निरंतरं देहं । ता सेयं मरणं चिय जेण समप्पंति दुक्खाई ॥ विरहे ३.१ विलसंतवार विलयालोयणभमणं व चंचलं पेम्मं । अनिलंदोलियलवलीदलोवम तारतारुन्न ॥
अनित्यत्वे ११२ विवयाए निरुबिग्गो, विहवं पत्तो न गव्वमुब्वहइ । लच्छीए न छलिजइ अहो ! हु गरुयाण पुरिसवयं ॥ पौरुषे ३०४ विसयमहाविसमोहियमणाण गिहवासबंधबद्धाण । जायंति कलंकाई जियाण जं तं किमच्छरिय? ॥ कामस्वरूपे विसयमहाविसमोहियमणाण मणुयाण निधिवेयाणं । जिणनाहभणियधम्मो मणयं पि मणे न विप्फुरइ । विसयविसमोहियाणं सुधम्ममंदायराण सत्ताणं । अमुणियसारा-ऽसाराण गलइ हत्यट्ठिय अमय ॥ विसयसुहपरवसाणं कायरपुरिसाण निविवेयाण । दुक्करमिह तवचरणं न कयाइ वि धीरपुरिसाण ॥ विसया उकडपासो विसया कंदुज्जुओ नरयमग्गो । इय मुणिय विसयसंगं धीरा वज्जंति दूरेणं ॥ विसया किपागफलं, विसया हालाहलं विसं परमं । विसया विसमं सल्लं, विसया आसीविसभुयंगो ॥ विसयामिसगिद्धमणा सयणविमूढा परिग्गहासत्ता । न मुणंति जिया एंत पि विसमविहिविलसियमकंडे ॥ , विसयासत्ता सत्ता विडंबणं तं जयम्मि पार्वति । जं कहिउ पि न तीरइ धूलीवुकावणमहं व ॥
वैदग्ध्यमावहति धर्ममति विधत्ते, सद्योगतां प्रथयति प्रशमं करोति । कीर्ति च शुभ्रशरदभ्ररुचि तनोति, साङ्गत्यमुत्तमजनस्तदतः कुरुवम् ॥
सत्सो १८२ वैरानुबन्धमभिहन्ति महन्ति [-]स्य, दातारमङ्गिनमनङ्गजितां मतेऽस्मिन् । निःशेषकर्मशमकं जनकं च शुद्धमिथ्येति दुश्कृतपदानुगमामनन्ति ।
मिथ्यादुष्कृते १६६ शुचि निर्भरमुक्तपूत्कृति व्ययितैर्येन मुखेन रुद्यते। गुरुपर्वणि तेन गीयते, किल कीदृश्यपरा विडम्बना ? ॥ शोके ३५०
श्रियः प्रसूते तनुते विवेकं यासि धत्ते विपदो निहन्ति । संस्कारयोगाच परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ।।
सद्बुद्धौ ३ श्रेयःसमृद्धिमधिकं विदधाति शश्वत् , स्वास्ध्यं मनो नयति शुभ्रयशस्तनोति । स्वोषमावहति मुक्तिसुखं विधत्ते, किं वा करोति न जनाः ! जिनवन्दनं वः ॥ जिनयन्दने १२.
६४३
१५३
४७६
AN
१०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504