Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४१२
सप्तमं परिशिष्टम्
गाथादि
सौरभ्यभाजिकुसुमादिपदार्थसार्थ सिद्धान्तसिद्धविधिनोभयथाऽपि शुद्धाः । श्रीमजिनं जितमशेषविकारजातं श्रेयस्करं सुकृतिनः परिपूजयन्ति ॥ स्निह्यन्ति मूढमनसः स्वजनेष्वमीषां यावन्मतं भवति तावदमी भवन्ति । प्रश्चात् स्वकार्यपरिपूरणमन्तरेण सर्वे व्रजन्ति वध - बन्धन-वरभावम् ॥ स्फूत्कन्द्र-रि-सरकार-क्याला नलादि भवभीमभयापहारि । स्व-पवर्गसुखसाधनकल्पवृक्षः क्षीणाशुभो जयति सत्परमेष्ठिमन्त्रः ॥ स्वल्पाक्षरोऽपि सन्मन्त्रो निगृद्धाति महामदम् स्वल्पोऽप्यमिको दायं दहत्येव प्रीति ॥ स्वं मां परमांसेन यो वर्धयितुमिच्छति । वृद्धि न लभते सोऽपि यत्र यत्रोपपद्यते ॥ स्वाध्यायकर्म कृतिनां कृतसिद्धिशर्म सद्धर्मसाधनमपाकृतपापकर्म ।
Jain Education International
सज्ज्ञानकारणमकारणवन्धुमेतद् दुयनिसिन्दुर सिता कुरामा ध्यच्यम् ॥
स्वाध्याये १४७
हर कयं दल दुई जगह समाहि, समीदियं कुणइ अपणे आववाओ मुणिसेवा कामधेनु व्य । मुनिसेवायाम् ३०२ हलमृद्धरि- चक्रवर्तिनः सुगत ब्रह्म- पुरन्दरादयः । भुवनत्रयनायका जिना विधिना धिग् निहता हहाऽमुना ॥ कृतान्ते ३५० इंतूण परप्पाने अप्पार्ण जो करेइ सप्पाणं । अप्पार्ण दियहाणं करण नासेर अप्पाणं ॥ अहिंसायाम् १४८
प्रयत्नात् ।
हे धार्मिकाः 1 प्रशमसम्मृतिमुक्तिनश्यान् रागादिशत्रुविसरान् एते हि धर्मपथवर्तिनमप्यकस्मादुन्मार्गमनिनिवहं नितरां नयन्ति ॥ हेयमुवाएवं ना न जाग विमलबुद्धिपरिहीणो न य धम्माइपरिक्लं, बुद्धी ता सम्मगुणहेड होहिति केइ, विहडंति केइ, कालेण केइ वोलीणा । हे हियय । केत्तियाणं सयणाण कए विसूरिहसि ? ॥
SIC
विषयः पत्राङः
जिनपूजायाम् ११३
निर्वेदे ३४४
परमेष्टिमन्त्रमाहात्म्ये १४६
मन्त्रे १३२ मांसत्यागे १८६
For Private & Personal Use Only
रागादिजये बुद्धौ
निदे
२२६
३
२०६
गाथावडः
१
८२
१५
१
४२०
३३
२५
२
१
७३
www.jainelibrary.org
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504