Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 499
________________ ४१२ सप्तमं परिशिष्टम् गाथादि सौरभ्यभाजिकुसुमादिपदार्थसार्थ सिद्धान्तसिद्धविधिनोभयथाऽपि शुद्धाः । श्रीमजिनं जितमशेषविकारजातं श्रेयस्करं सुकृतिनः परिपूजयन्ति ॥ स्निह्यन्ति मूढमनसः स्वजनेष्वमीषां यावन्मतं भवति तावदमी भवन्ति । प्रश्चात् स्वकार्यपरिपूरणमन्तरेण सर्वे व्रजन्ति वध - बन्धन-वरभावम् ॥ स्फूत्कन्द्र-रि-सरकार-क्याला नलादि भवभीमभयापहारि । स्व-पवर्गसुखसाधनकल्पवृक्षः क्षीणाशुभो जयति सत्परमेष्ठिमन्त्रः ॥ स्वल्पाक्षरोऽपि सन्मन्त्रो निगृद्धाति महामदम् स्वल्पोऽप्यमिको दायं दहत्येव प्रीति ॥ स्वं मां परमांसेन यो वर्धयितुमिच्छति । वृद्धि न लभते सोऽपि यत्र यत्रोपपद्यते ॥ स्वाध्यायकर्म कृतिनां कृतसिद्धिशर्म सद्धर्मसाधनमपाकृतपापकर्म । Jain Education International सज्ज्ञानकारणमकारणवन्धुमेतद् दुयनिसिन्दुर सिता कुरामा ध्यच्यम् ॥ स्वाध्याये १४७ हर कयं दल दुई जगह समाहि, समीदियं कुणइ अपणे आववाओ मुणिसेवा कामधेनु व्य । मुनिसेवायाम् ३०२ हलमृद्धरि- चक्रवर्तिनः सुगत ब्रह्म- पुरन्दरादयः । भुवनत्रयनायका जिना विधिना धिग् निहता हहाऽमुना ॥ कृतान्ते ३५० इंतूण परप्पाने अप्पार्ण जो करेइ सप्पाणं । अप्पार्ण दियहाणं करण नासेर अप्पाणं ॥ अहिंसायाम् १४८ प्रयत्नात् । हे धार्मिकाः 1 प्रशमसम्मृतिमुक्तिनश्यान् रागादिशत्रुविसरान् एते हि धर्मपथवर्तिनमप्यकस्मादुन्मार्गमनिनिवहं नितरां नयन्ति ॥ हेयमुवाएवं ना न जाग विमलबुद्धिपरिहीणो न य धम्माइपरिक्लं, बुद्धी ता सम्मगुणहेड होहिति केइ, विहडंति केइ, कालेण केइ वोलीणा । हे हियय । केत्तियाणं सयणाण कए विसूरिहसि ? ॥ SIC विषयः पत्राङः जिनपूजायाम् ११३ निर्वेदे ३४४ परमेष्टिमन्त्रमाहात्म्ये १४६ मन्त्रे १३२ मांसत्यागे १८६ For Private & Personal Use Only रागादिजये बुद्धौ निदे २२६ ३ २०६ गाथावडः १ ८२ १५ १ ४२० ३३ २५ २ १ ७३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504