Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
सुभाषितपद्यानामनुक्रमः
2m.
गाथादि
विषयः पत्राङ्कः गाथाद्याः सइ सामत्थे गुरुणो जे परिभवकारयं उविक्खंति । नियजणणिकिलेसकराण को गुणो ताण जायाणं? ॥ गुरुभक्तौ ११५ स कालः कश्चिदत्रास्ति यत्र नैवोपभुज्यते । हित्वाऽकालं ततः काले यो भुञ्जीत स धर्मवान् ॥ रात्रिभोजनत्यागे १३१ सकृजल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ नीतौ १.१ सगुणं व निरगुणं वा कजकलावं समायरेतेण । परिणामो सम्बत्य वि चितेयन्वो चउरमइणा ॥ कार्यपरिणामविचारे २५६ सग्गसिरीए नियाणं विलसिरनररायसंपयाहेऊ । सिवलच्छिवसीकरणं एक चिय होइ जीवदया ॥ जीवदयायाम् २३७ २८५ सच्चं चिय जइ मोक्खत्थमुजओ जिणसु ता कसायरिवू । पच्चकवं पेच्छंतो कह कूवे निवडसि निहीण 1 ॥ निदे १४५ १४९ सत्थस्थपंडियस्स वि मझेणाऽऽवडइ कि पि तं कज । जे न अणइ चित्तसुहं घेप्पंत नेय मुच्चंतं ॥ दैवे १२२
सत्यं जनाः। वच्मि न पक्षपातो, लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो, दुःखैकहेतुर्न च कश्चिदन्यः ॥
नारीसारा-सारतायाम् १३१ सत्यं वच्मि प्रियं वच्मि हितं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ नारीसारतायाम् १९४ सत्या लोकश्रुतिरिय जीवन् भद्राणि पश्यति । वासुदेवसहायोऽपि यो मृतो मृत एव सः ॥ सम्यक तत्वपरिज्ञानाद् विरक्ता भवतो जनाः । क्रियाशक्त्या त्यविध्नेन गच्छन्ति परमां गतिम् ॥ तत्त्वज्ञाने साम्यक् तत्वोपदेशेन यः सत्वानामनुग्रहम् । करोति तत्त्वशन्यानां स प्राप्नोत्यचिराच्छिवम् ॥ तत्त्वोपदेशे सम्यग्दर्शननमल्ये भावनायां भवच्छिदि । गुणवद्वरिवस्यायां सम्पद्यध्वं सदोद्यताः ॥
सस्कायें ३११ सर्वथा स्वहितमादरणीयं, कि करिष्यति जनो बहुजल्पः । विद्यते हि न स कश्चिदुपायः, सर्वलोकपरितुष्टिकरो यः ॥
हिते सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोकं तावत् तत् केन गृह्यताम् ? ॥ शास्त्रग्राह्यताम् सर्वाभिरपि नैकोऽपि तृप्यत्येकाऽपि नाखिलः । द्वितीयं द्वावपि द्विष्टः कष्टः स्त्रीपुंसमागमः ॥
कामे सब्वगुणसंजुओ वि हु विजाए विणा वरं सुओ कना । गन्भे वि वरं नासो वंझा भजा वर होउ ?॥ मूर्षपुत्रे ९१ सव्वे जाया सयणा सम्वे जीवा य परजणा जाया । ता तेर्सि सविवेओ उरि को कुणउ पडिबंध ? ॥ निर्वेदे २८२ सव्यो पुखकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ? ॥ संतगुणविप्पणासे असंतदोसुब्भवे य जं दुक्खं । तं सोसेइ समुदं कि पुण हिययं मणुस्साणं? ॥ मिथ्याकलके २५३
संसारवयपि समुद्विजते विपद्भयो यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा संसृज्यतां किमपरं सलिलं विहाय ? ॥
दुःखसहने संसारे वसतामिह कुशलं कि पृच्छयते शरीरभृताम् ? । पतितस्य दहनराशौ दग्धोऽसि न वेति कः प्रश्नः ॥ संसारस्वभावे
५८ साहीणं मोत्तणं जं जं जणगरहणिज्जमहियं च । तं तं महइ वराओ दुरंतहयमयणवसवत्ती? ॥
__ कामे ९३ सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवतते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ प्रयोजनवक्तव्ये सीलं सत्ताण अखंडमंडणं, खंडणं च दुक्खाण । सीलं सोहग्गकर विवईणुत्तासगं सीलं ॥
शीले ३१३ २८६ सील सासयवित्तं परमपवित्तं अकित्तिमं मित्तं । उत्तमकित्तिनिमित्तं मुत्तिमुहपसाहणपसत्थं ॥
शीले २५४
२८३ सुविया[रतरलतरुणीकडक्खविक्खेव विन्भमं रूवं । लायनं पवणाहयलवलीदलचंचलमसार ।
अनित्यत्वे ३१६ सुहपुनसस्समूमी निम्मलगुणरयणरोहणगिरिंदो । भवजलहिजाणवत्तं एक चिय होइ जीवदया ॥ जीवदयायाम् २३७ सेवा वि हु दुलह चिय महाणुभावाण पावनिद्दलणी । छायं पि कप्पतरुणो पुनविहूणा न पावंति ॥ मुनिसेवायाम् ३०२
सैद्धान्तिकप्रमुखसत्पुरुषप्रभावैरष्टाभिरप्यपरतीर्थमतं निरस्य ।
श्रीसर्ववित्प्रवचनोनतिमणिमान्यो धन्यः स कोऽपि कुरुते शिवशर्मबीजम् ॥ जिनप्रवचनोमती १७५ सोच्छवास मरणं, निरनि दहनं, निःशृङ्खलं बन्धनं, निष्पकं मलिनं, विनैव नरकं सषा महायातना । सेवासञ्जनितं जनस्य सुधियो धिक् पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥
दास्ये ३३८ सो नत्थि चिय भुवणम्मि को वि जो खलइ तस्स माहप्पं । सच्छंदचारिणो सबवइरिणो हयकयंतस्स ॥ कृतान्ते ३५५
सौभाग्यमावहति जन्म शुभं विधत्ते पुष्णाति पुण्यमसमं दुरितं प्रमाटि । कर्मेन्धनं दहति निर्वृतिशर्म राति किं वा करोति न तपः शुभभावतप्तम् ? ॥
तपसि ८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504