Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
सुभाषितपद्यानामनुक्रमः
४०३
गाथाङ्कः
३४
.
४
८
८
.
5
गाथा
विषय पत्रातः एषा स्थली नवतृणाकुर जालमेतदेषा मृगीति हृदि जातमदः कुरङ्गः । एतन्न वेत्ति स यथाऽन्तरितो लताभिरायाति सज्जितकठोरशरः किरातः ॥
कृतान्ते ३१२ औद्धत्यदोषर हिता विभवे भवन्ति. दैन्यादपेतमनसो व्यसनेऽपि सन्तः । पुण्याशयाः स्तिमितनीरधिनीरकल्पाः, सर्वत्र सम्पदि विपद्यपि तुल्यचित्ताः ॥
धीरे ३०॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा, फ्लिनाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमाय नयनाय यथा श्रमाय, राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ राज्यश्रीनिन्दायाम् ३५६ कज्जविहूर्ण वयणं, धम्मविहूणं च माणुसं जम्म । निरवच्चं च कलत्तं तिनि वि लोए अणस्थाई । सन्ततौ २९० कट्ठ करति, समरे मरति जलणं धरति सीसेण । न उणो जिणंति को पावमिणं धम्मवणदहणं ॥ क्रोधे १६१ कयकूडकवडचाडुयरइकलिया कोढियं पि कामैइ । परिहरइ रइविरत्ता धणहीणं कामएवं पि ।। वेश्यायाम् ४० करिकन्नचवलचित्ता कयंतचित्तं व निग्विणा महिला । महिला सच्चविरहिया अणभवज्जासणी महिला ॥ नारीनिन्दायाम् १४२ कलुसमई कलुसं चिय विमलो विमलं परं पि पिच्छंति । आत्ताणयं व आयरसए मजेणं जणो नियइ ॥ सुजन-दुजनयोः २८८ कल्पद्रुमः कनिष्ठोऽपि कल्पितं राति देहिनाम् । मध्नाति न महानागान् कनीयानपि केसरी ! ॥
१३२ . कल्याणकारनिरवद्यगुणैरनल्पं, शश्वत्तवित्रपरपावनतीर्थकल्पम् । धन्यस्य कस्यचिदिदं शुभजन्मभाजः, पुण्यात्मनः सुमुनिदर्शनमाविरस्ति ।।
मुनिदर्शने २७६ कस-छेय-तावसुद्धो पुमा-घरवाहबज्जिओ धणियं । सचरा-ऽवरजीवहिओ धम्मो वि हु विसयनिग्गहणो॥ धर्मे ३१४ कस्स न चुकं खलिय समेइ भावासमहिवसंतस्स । पुणरवि तह जइयव्वं जहा न मइलिज्जए अप्पा । भवस्वरूपे १०६ कामवि सुयणो सुयणस्स आवयावणयणम्मि असमत्थो । आवइपडियं दटुं अपारयंतो अवक्कमइ ॥ सुजने २८७ कह वि हु कत्तीए संधिज्जइ कि न तुट्टओ तंतू! | पाओ य कि न धुवइ असुइविलित्तो पमायवसा? ॥ पश्चात्तापे १५६ कंदररहिया वग्घी विसूइया भोयणं विणा महिला । पंक विणा वि कलंको महिला वयणिज्जकुलभवणं ॥ नारीनिन्दायाम् १४२ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां निद्रया कलहेन च ॥ पण्डित-मखयोः २९५
किर कस्स थिरा लच्छी ? कस्स जए सासयं पिए पेम्म । कस्त व निचं जीयं? भण को व ण खंडिओ बिहिणा?"
देवे २०९ कि तीए सिरीए पीवराए ? जा होइ अनदेसम्मि । जा य न मित्तेहिं समं जं च अमित्ता न पेच्छंति ॥ लक्ष्म्याम् २२३ कि बहुणा सव्वाण वि नर-अमरा-ऽसुरसुहाण संजणणं । सील ता पालिज्जउ तम बंड भब्धसत्तेहि ॥ शीले ३४३ कुधियः क्वचिदर्तिसङ्गताः, किल कुयुः शुचमङ्गकैयकैः । विलसन्ति तदेव तरमी, मनुजानां धिगिमां विडम्बनाम् ॥ शोके ३५०
कुपितः किल कुटयते यकद्, विपदि स्वेन निजं शरीरकम् ।
बत ! सम्प्रति तेन नृत्यते, प्रकटाङ्ग किल का विदग्धता ? ॥ कृच्छ्राद् ब्रह्मन्द्रभूतेरजनि परमितः स्थूलभद्रो विकार, मुञ्चत्यभ्रूण्य जसं मणगमृतिविधी पश्य सेज्जम्भवोऽपि । षण्मासान् स्कन्धदेशे शवमवहदसौ हन्त ! रामोऽपि यस्मादित्थं यश्चित्ररूपो भवतु भुवि नमो मोहराजाय तस्मै ॥ मोहे ३२१ कृतमिदमिदं करिष्ये केवलमतिसरल ! किमिति चिन्तयसि ? । तुटिदलितसकलवाञ्छ विलसितमपि चिन्तय विधातुः॥ देवे ३११ कृशः काणः खनः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो दीनः पिठरककपालार्पितगलः । वर्णः पूयक्लिन्नः कृमिकुलचितैराचिततनुः, शुनीमभ्येति श्वा हतमपि निहन्त्येव मदनः ॥
कामे २२१ केसरि वारिउ सक्का वारणं वा वि भीसणं । नालं बुद्धिसमिद्धा वि वारिउ भवियब्वयं ॥
देवे १५० क्क विलासाः ? क्व पाण्डित्यं ? क्ा बुद्धिः ? व विदग्धता: । क्व देशभाषाविज्ञानं ? क्व देशाचारचारुता?॥ यावर्तसमाकीर्णा नानावृत्तान्तसकुला । नानेकशः परिभ्रान्ता पुरुषेण वसुन्धरा ॥
देशाटने ३.६ खणदंसियसुरसरिवित्थराई खणसुन्नरन्नसरिसाई । एयाई ताई कम्मिदयालिणो जीव ! ललियाई ॥
वे ३००
३२. खणदिद्वनविहवे खणपरिय{तविविहमुह-दुक्खे । खणसंजोय-विओए नत्थि सुहं कि पि संसारे ॥ संसारासारत्वे ३.१ खणभंगुरसंसारियपयत्थसत्थम्मि नायपरमत्था । पडिबंधमणत्यफलं कुणतु कहमेत्थ सविवेया ? ॥ निर्वेदे ३१६ खरपवणपणुन्नकुसग्गलग्गजलबिदुसच्छह जीयं । तरणिकरतवियतरुखुडियकुसुमसरिसं च तारुन्न ॥ अनित्यत्वे ३०२
२११
५५२
C We८८.
. . .
४९-५०
२९६
१८१ ३९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504