Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
60
सप्तमं परिशिष्टम्
आख्यानकमणिकोशटीकान्तर्गतानां सुभाषितपद्यानामकाराद्यनुक्रमः
गाचादि
अकायें तथ्यो वा भवतु पितयो या किमपरं तथाप्युन इरति महिमानं जनरवः । तुलोत्तोर्णस्यापि प्रकटनिहिताशेषतमसो, रवेस्तादृक् तेजो नहि भवति कन्यां गत इति ॥ अकृत्वा परसन्तापमगत्वा खलसङ्गतिम् । अनुत्सृज्य सतां मागं यत् स्वल्पमपि तद् बहु ॥ अच्छंतु निरंतरनेद्गम्भसम्भावसुंदरा सुयणा सहवासडिया तस्वरा वि दुबेहिं मुषंति ॥ अजात मृत मूर्खेभ्यो मृता ऽजातौ वरं सुतौ । तौ किञ्चिच्छोकदौ पित्रोर्मूखस्त्वत्यन्तशोकदः ।
Jain Education International
,
विषयः पत्राङ्कः
अब बहु, बदर भरे सदर, पायमायर पड़ोसी जापचय च लोभद्दुओं चयः ॥ अता विहु तीए हुति हुंता दिति तीए ओ जीए समे नीलेसगुणगणा जय सा लच्छी ॥ अतो विहु अम्मा-पिऊग ता दुक्खमावहइ तणओ । होऊण विवज्र्ज्जतो बहुययरं कुणइ सो दुक्खं ॥ अणुपुंखमावहंता वि अणत्या तस्स बहुफला हुंति । सुइ-दुक्वकच्छपुडओ जस्स कयंतो वहइ पक्खं ॥ अविणासं नियकुल कलंकणं सयण मित्तनासं च । माणमलणं पि पार्वति पाणिणो जूयवसणेण ॥ पावंति बंधणं गोतिगोयरं, भाररोवणं सिरसा । कि जंपिएण बहुणा ! अवि कत्तणमुत्तमंगस्स ॥ कज्जा - Sकज्जं न मुर्णति, नेयऽवेक्खति दुक्खरिछोलिं । जह मम कएण इमिणा होहि त्ति अणत्थपत्थरी ॥ अथणाण धर्म सीलं भूतपरदियाण भूसणं परमं परदेसे निगेहूं, सबणविमुकाण नियरायणो ॥ अन्नह परिचितिज्जइ सहरिसकंदुज्जुएण हियएण । परिणमइ अनह चिय कज्जारंभो विहिवसेण ॥ अन्न व इयतो न नियह दडपेम्मपरबसाग दुई न गगइ कुटुंब न य चित मितविच्छोई ॥ न म परिभावद विश्-माइपभितगं नवरमेसो सच्छेदमुहं वियर भजतो मत्तस्य म ॥ अन्य विचिन्तयन्ते पुरुषेण मनोरथाः । देवा [दा] हितसद्धायाः कार्याणां गतयोऽन्यथा ॥ अपरिक्तियकयकज्जे सिद्धं पिन सा पति
2
सुपरिविजयं पुणो विडिये पि न जणे वयनि ॥ परीक्षिता परीक्षितकायें अपरोऽपि च कि मृते करोत्वतिरिक्तेऽपि च रोदना ऋते तदपि क्रियमाणमशिनां नितरां स्वार्थहरं विचिन्त्यताम् ॥
३४९
मृतशोकत्यागे पुत्रे
२७५
अपुत्रस्य गतिर्नास्ति स्त्रर्गों नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा सुखं स्वर्गे प्रयास्यति ॥ अप्यविद्धिनिमित्तं किलम्मले ता चएस कोवरिनुं । विमलत्तम हिलतो कह मज्जति लिमि ॥ कोषपरिहारे १४५ अप्पं व बायरं वा परिग्गहं परिहरति धम्मधणा । राईभोयणविरई सया वि धम्मत्थिणा कज्जा ॥
परिषद रात्रिभोजन २३३
बान्धवे ३०८ स्वमाने २१७ कुशिष्ये नीतौ ३३०
७
लोकापवादे
सदाचारे
. वियोगे
मूर्ख पुत्रे
For Private & Personal Use Only
५९
२२३
२५१
९१
२६६
लोमे
२८७
अर्थ
२२२
मूर्खपुत्रे २६६
देवे १५१
अफलस्यापि वृक्षस्य छाया भरति शीतला निर्गुणोऽपि वरं बन्धुः परः पर एव सः ॥ अभिमानवजिया ठाणे ठाणे पराभवहयाणी । काउरिसाणं ताने न य इलोगो न परलोगो अयोग्यस्य गुणाधानं विधातुं नैव पार्थते । लाक्षारसेन केनापि कपसः किमु रज्यते । ॥ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वचनं चापमानं च मतिमान् न प्रकाशयेत् ॥ अलङ्कारः शङ्का करनरकपालं परिकरः, प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको गतत्रयाः ॥ अवस्थेयं स्थाणोरपि भवति यत्रामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ! ॥ अवमानिया वि जे नियगिदं पि न चति हीणमान्वणा। अभिमाणगुणविहूगा सामसमाण व ते नियमा ॥ समाने अवश्यं यौवनस्येन विकलेनापि जन्तुना । विकारः खलु कर्तव्यो नाविकाराय यौवनम् ॥ यौवने २०५
दैवे ३००
१०
५१
कृतान्ते २०९ देवे २७
गाथावडः
१
३२
२००
१९
१०
२२
३८
Apps
द्यूते ४९-५० १०१-३ श्रीले २५४
२८४ १६१
देवे २३९
११०
५५३-५४
९१
१७
११
१५०
१६४
१८
६४१
१९ ३३
३६२ ६१ २०
www.jainelibrary.org
Loading... Page Navigation 1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504