Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 491
________________ ४०४ सप्तमं परिशिष्टम् V MY गाथादि विषयः पत्राङ्कः गाथाद्यतः खेलालीढा तुच्छ ब्व मच्छिया दुकर विमोएउ । महिलासंसग्गीए अपाणो पुरिसमेत्तेण ॥ नारीनिन्दायाम् २७५ गतं मृतमतिकान्तं न शोचन्ति विपश्चितः । गतं गतमतिकान्तमतिक्रान्त मृत मृतम् ॥ शोकापहारे ५८ गते मृते प्रबजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ नारीपुनर्लग्ने गतेर्धन्यतरो वर्णों वर्णाद् धन्यतरः स्वरः । स्वराद् धन्यतरं सत्त्वं सर्व सत्त्वे प्रतिष्ठितम् ॥ __ सत्त्वे ३६३ गयकन्नतालतरलं जीवियमवि जाव सबजीवाणं । संझन्भरायसरिसं जोवणमवि चंचलसहावं ॥ अनित्यत्वे ३१६ गयणम्मि निरालंबणमवि परिसकंति साहसेकरसा । माण सिणो न मणयं पि माणभंगं परिसहति ॥ . स्त्रमाने २९८ गह-सूरचंदचरियं ताराचरियं च राहुचरियं च । जाणंति बुद्धिमंता महिलाचरियं न याणंति ॥ नारीचरिते १९३ गंगाए बालुया, सायरे जलं, हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाचरियं न याति ॥ नारीचरिते १९३ गुणानामेव दोषात् स्याद् धुरि धुर्यों नियुज्यते । असञ्जातकिणस्कन्धः सुखं जीवति गौगलिः ॥ निर्गुणप्रशंसायाम् २८६ गुरुदार नरयपुरस्स, सच्चनलिणीवणस्स हिमपडणं । निस्सेसदोसगेहं ता घिद्धीधी! इमं वसणं ॥ यूते ५० गुरुदुहतरुणो बीयं सयलअणत्थाण मंदिरं विउलं । कुलकित्तिविणासकर ता घिद्धीधी1 इमै बसणं ॥ ५. गुरु-मित्तत्थे पाणा, रूवं तारुनय च दइयाए । विहलुद्धरणम्मि धणं जं उवउज्जइ तयं सफलं ॥ नीतौ १९६ गुरुशोकवशेन ताडयते हृदयं यत् स्वकरैः सुनिर्दयम् । तदपि प्रियहारयष्टिभिः प्रमदेऽलक्रियते विचेतनः ॥ शोके ३५० घटिकाध घटीमात्र यो नरः कुरुते व्रतम् । स स्वर्गी कि पुनर्यस्य व्रतं यामचतुष्टयम् ॥ रात्रिभोजनत्यागे १३१ घणमालाओ व समुलसंतसुपओहराओ वड्ढंति । मोहविसं महिलाओ गोणसगरलं व पुरिसस्स ॥ नारीनिन्दायाम् ३३० चउतीसअइसयजुओ अट्ठमहापाडिहेरकयसोहो । जियराय-दोस-मोहो एसो देवो सुगइहेऊ ॥ सुदेवे ३१४ चयइ सिणिद्ध पि जणं कुणइ अकज पि हणइ जणयं पि । कि कि न कुणइ सामिणि ! परवसो सेवयवराओ?॥ दासत्वे ३३८ चरणैरिह शोकतो यकैर्विलिखद्भिर्भुवमा ! शोचितम् । मुदितैरिह गम्यते तकविलसद्भिर्भुवि हंसलीलया ॥ शोके ३५० चवला मइलणसीला सिणेहपरिपूरिया वि तावेइ । दीवयसिह व महिला लद्धप्पसरा भयं देइ ॥ नारीनिन्दायाम् १९४ चंदकला-छुरमट्ठी-चोरियरमियाई राइणो मतो । सुठु वि गोविजतं चउदियहे पायड होइ॥ गोप्यस्यारक्षायाम् २२१ चंदस्स खओ, न हु तारयाण, रिद्धी वि तस्स, न हु ताण । गरुयाण चडण-पडणं इयरा पुण निश्चपडिय त्ति ॥ विपदि चाएण दरिद्दत्त, घाएहि य काण-कुंट-मंटत्तं । पुत्तेहि परिभवं जे गुणेहि पाति ते धना ॥ सुपुत्रे ३०७ चिन्तयति कार्यजातं मतिमाः मतमन्यथाविधानेन । निर्दुःखसुखस्तु विधिस्तच्चिन्तितमन्यथा कुरुते ॥ देवे ३१० चिन्तामणि जयदनगजितो जिनस्य, बिम्ब जरत्तरतृणीयितकामधेनु । । निस्सारकामघटमल्पितकल्पवृक्षं, कल्याणकृत् कृतधियो हवलोकयन्ति ।। . जिनबिम्बे १०३ चिरविरहियपिनजणसंगमम्मि जायइ जणस्स जं सोक्खं । तं कहिउं पि न तीरइ संकासं निरुवमसुहस्स ॥ प्रियप्राप्तौ ३०७ चितिजइ जं न मणे, जुत्तिवियारेण जुज्जइ न जं च । ते पि हयासो एसो मुहमसुहं वा विही कुणइ ॥ देवे ३०० चितियचितारयणं अहरीकयकामधेणुमाहप्पा । अवहत्थियकामघडा एक चिय होइ जीवदया ॥ जीवदयायाम् २३७ छिजउ सीसं, अह होउ बंधणं, वयउ सव्वहा लच्छी । पडिवनपालणे सुपुरिसाण जं होइ त होउ ॥ प्रतिज्ञापालने १९६ छित्त्वा पाशमपास्य कूटरचना भित्त्वा बलाद् वागुरां, पर्यन्तोगशिखाकलापजटिलान्निगल्य दावानलात् । व्याधानां शरगोचरादपसृतो वेगेन धावन् मृगः, कूपान्तः पतितः करोतु विमुखे किं वा विधौ पौरुषम् ॥ दैवे ३१० जइ जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चोज्जं जं जिणवयणवारिसित्तो वि पजलइ ॥ क्रोधे १६१ जइ पविससि पायाल, लुक्कसि गिरिकंदरेसु विसमेसु । तह वि हु पुवकयाओ न मुच्चसे जीव ! कि बहुणा ? ॥ देवे २५३ जइ वि हु वज्जियसंगो कुलेण चंगो तवेण तणुयंगो। तह वि हु एगो परिवडइ, वसह ता सुगुरुकुलवासे ॥ गुरुकुलवासे २४४ जठरापरिपूरणे पुमानतिमान्यां मुक्त्वा मनस्विताम् । अवधूय मनःप्रियां ह्रियं परिहत्य स्वकुलव्यवस्थिताम् ॥ कुरुते कुनरेन्द्रसेवन, तनुते नीचजनेऽपि संस्तुतिम् । प्रथयत्यहितेऽपि मित्रतां त्यजति स्वाचरणं सतां मतम् ॥ उदरभरणे ३.९ जन्म-जरा-मरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरण क्वचिल्लोके ॥ जिनवचने ५९ जन्मेदं न चिराय भूरिभयदा लक्ष्म्योऽपि नव स्थिरा, किम्पाकान्तफला नितान्तकटवः कामाः क्षयध्वंसिनः । आयुः शारदमेघचञ्चलतरं ज्ञात्रा तथा यौवनं, हे लोकाः ! कुरुतादरं प्रतिदिनं धर्मेऽघविध्वंसिनि ॥ अनित्यत्वे २५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504