________________
४१. विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनाधिकारे सनत्कुमाराख्यानकम् ३६३ सहिययमविसयमेयं नामेणं गयउरं समक्खायं । सइ सुहियनायरं पि हु दुहियासयस'जुयजणडं ॥३॥ जम्मि य वणिणो पामाणिएहिं सह पयडरायमग्गम्मि । अब्भसियसुहवियका विसुद्धमाणा ववहरंति ॥४॥ असईओ सईहिं समं कयमुइसीलब्वया विरायंति । सुहयपरलोयविसयम्मि जत्थ जायाणुरायाओ॥५॥ लहुया वि गरुयसरिसा रायसभावन्निया गयवियारा । वद्धियसिणिद्धबंधवधण-धन्ना जत्थ निवसंति ॥६॥ जम्मि पुरपरिहसन्निभभुयदंडुइंडक्रलियकरवाले | कालो वि किलाऽऽसंकइ सत्तुसमूहम्मि का गणणा ? ||७|| समरंगणपत्तेणं सुयणुवयारे य जेण गुणनिहिणा। सत्तूणं सुयणाण व दिन्ना कइया वि हुन पिट्ठी ॥८॥ वीसु पि हु पसरियगुरुपयावचउरंगचंगगुरुसेणो । नामेण विस्ससेणो तं परिपालइ जहत्थक्खो ॥९॥ सोहम्गाइगुणेणं अप्पडिहयपुन्नपगरिसत्तणओ । देवीकयसन्नेज्मा सहदेवी पणइणी तस्स. ॥१०॥ सा अन्नया पसूया चोद्दससुमिणेहिं सूइयं सुहयं । चक्कंकुसंकियपयं सणंकुमारं तुरियचक्किं ॥११॥ वटुंतो य कमेणं पत्तो सो अट्ठवरिसमाणतणू । सव्वजणाणंदयरो सियपक्खे सारयससि व्व ॥१२।। लेहायरियसमीवे मंतिसुएणं महिंदसीहेण । सहिओ सिणिद्धसुहिणा पढिओ बावत्तरिकलाओ ॥१३।। संपत्तो य कमेणं तरुणीहरिणीण वागुराकप्पं । तारुन्नसमारंभं मयरद्धयरूवरमणीयं ॥१४॥ अह अन्नया वसंते संपत्ते तुरयवाहियालीए । अवहरिओ सहस च्चिय हएण विवरीयसिक्खेण ॥१५॥ तो कुमरमणुसरंतो पणमिय राया महिंदसीहेण । विणिबारिओ सयं पुण कुमरन्नेसणकए चलिओ ॥१६॥ भमिओ रन्ने गिरिकाणणेसु सरिया-सरोवराईसु । मित्तं गवेसयंतो बहुकालं न उण उवलद्धो ॥१७॥ तत्तो निसुणइ सदं कारंडव-कुरर-सारसाईणं । जा तयभिमुहो चलिओ ता सुणइ इमं पढिजंतं ॥१॥ जय वीससेणनहयलमयंककुलभवणलग्गणक्खंभ ! । जय 'तिहुयणनाह ! सणंकुमार ! जय लद्धमाहप्प ! ॥१९॥ हरिसियहियओ नियमित्तनामसवणेण जाव संचलिओ । ता विजाहरलच्छीए परिवुडं नियइ नियमित्तं ॥२०॥ आणंदनिब्भरंगा परोप्परं जाव तत्थ अच्छंति । पुच्छियकुसलोदंता महिंदसीहेण ता पुट्ठो ॥२१॥ कुमरो तुह मित्त ! कहं जाया एगागिणो वि रायसिरी ? | तो लज्जंतो नियचरियमक्खिउं भणइ बउलमई ॥२२॥ मह निदाए घुम्मंति लोयणा कहसु तं पिए ! नाउं । विज्जाए मह चरियं इमस्स भणिए य सुत्तो सो ॥२३॥ भणिओ महिंदसीहो तीए तं ताव निम्गओ तइया । मित्तन्नेसणकज्जेणेसो पुण मज्झ मणदइओ ॥२४॥ पसरंतजलहिकल्लोलेणं तेणं तरस्सिणा सामी । कामेण व बाणेणं हएण कंतारयं नीओ ॥२५॥ तत्थ वि रमणीयाणं उवरिं वच्छत्थलीण लोलंतो । आयासिओ य सुपवासिओ य मुच्छाविओ य घणं ॥२६॥ तो सत्तच्छयतरुनायगेण जक्खेण जायकरुणेणं । माणससरनीरेणं सिंचिय सत्थीकओ कुमरो ॥२७॥ सत्येण सुरो भणिओ जत्तो एयं समाणियं नीरं । तम्मि सरे मह हायस्स जइ परं समइ तणुदाहो ॥२८॥ ता तम्मि तुमं मं नेसु सुहय ! जइ सच्चयं मह हिओ सि । इय भणिए सिग्धं चिय सुरेण नीओ सरे तम्मि ॥२६॥ दिटुं च तयं कविवन्नणाइयं सरवरं कुमारेण । कयण्हाणो पीयजलो य तम्मि सत्थीहुओ कुमरो ॥३०॥ जह पुत्ववइरिणा तम्मि सरवरे जुज्झिओऽसियक्खेण । जक्खेण समं जुज्झेण जह जिओ नियबलेण मुरो ॥३२॥ जह विजाहरराया संजाओ वित्थरेण तं सव्वं । कहियं महिंदसीहस्स सा वि भणिया इमं तेण ॥३२॥ सुयण ! इमो मह मित्तो सामुद्दियलक्खणहि सव्वंगं । समणुगआ कि चाज्जं जं जाओ खेयराहिवई ? ॥३ इय निसुणिय बउलमई, भणइ महिंदं कुऊहलं मग्झ । ता पुरिसलक्खणं कहसु तेण भणियं सुणसु भद्दे ! ॥३४॥
वित्थरओ सामुदं लक्खपमाणं भणंति मुणिवसभा । संखेवेण सहस्सं सयं व जाव य सिलोगं वा ॥३५॥ तत्थ संखेवओ कहं सिलोगो ?
गतेर्धन्यतरो वर्णो, वर्णाद् धन्यतरः स्वरः । स्वराद् धन्यतरं सत्त्वं, सर्व सत्त्वे प्रतिष्ठितम् ।।३६॥ १. संजय० २० । २. 'हयेन' अश्वेन । ३. त्यलम्मि लो. ९०। ४. कविवर्णनातीतम् । ५. स्वस्थीभूतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org