Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 456
________________ ॥ अथ प्रशस्तिः ॥ ज्ञानादिरत्नवसतिर्जनमान्यलक्ष्मीजन्माप्रभूमिरभितो बहुसत्त्वसेव्यः । निधीतकर्ममलनिर्मलधर्मनीरः, क्षोणीभृदाश्रितगरिष्ठगभीरमध्यः ॥१॥ अच्युतप्रवणावासो, मर्यादाऽनतिवर्तकः । अस्ति स्वच्छो बृहद्गच्छः, श्रीमान् नाथ इवाम्भसाम् ॥२॥ इति नीरधितुल्यगुणे, दयासुधापास्तजन्म-रुग-मरणे । क्वचिदतिशायिनि समये, शिष्टाः ! निशमयत यजातम् ।।३।। मुनिविबुध[विधृतजिनमतमन्दरमथिमध्यमानतन्मध्यात् । स्फूर्जन्महाप्रभावः, प्रादुरभूद् रम्यरत्नचयः ॥४॥ तथा हिश्रीदेवसरिः सुमनःसमृद्धः, समुल्लसत्सत्फलपत्रशाखः । कुतोऽप्यथो आविरभूदमुष्मात् , सुरावगीतोपचिपारिजातः॥५॥ अनेकविकृतिक्रियाकुटिलकर्मरूपामया ___sपहारकरणक्षमः श्रुतिविचारदक्षः शुचिः । प्रवृद्धकरुणामृतस्समुदपादि धन्वन्तरिः, श्रियां पदमनागसामजितमरिरर्यः सताम् ।।६।। रुचिरचरणयोगाद् दुर्धरैरावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्तिघण्टः । प्रकटितसकलाङ्गो मोहसैन्याप्रधृष्यो, विबुधपतिनिषेव्यः श्रीमदानन्दसूरिः ॥७॥ समुन्नत्याधारः स्वरगतलसल्लागधरः, श्रुतिश्रेयानंशिर्दधदपरचिह्नानि नितराम् । विनिर्यत्सद्धेतौ सुविषममहावादिसमरे, स्फुरत्तेजोदप्यत्तरलनयनोऽश्वश्च निरगात् ॥८॥ श्रीनमिचन्द्रसूर्यिः कर्ता प्रस्तुतप्रकरणस्य । सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ।।९।। अन्यां च सुखावगमां, यः कृतवानुत्तराध्ययनवृत्तिम् । लघुवीरचरितमथ रत्नचूडचरितं च चतुरमतिः ॥१०॥ शश्वत्पण्डितमण्डलीकुमुदिनीकान्ताप्रमोदावहः, सर्वज्ञागमदेशनामृतकरैर्निर्वापयन् मेदिनीम् । भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत् , स श्रीमानुदियाय यो निजकुलथ्योमाङ्गगालङ्कृतिः ॥११॥ सूरिः श्रीजिनचन्द्रश्चन्द्रो निःशेषजनमनोदयितः । सौम्यव-कलावित्वप्रभृतिगुणानां स्वकुलभवनम् ॥१२॥ तच्छिष्यः प्रथमपदे, श्रीपदवानाऽऽम्रदेवसरिरभूत् । अपरोऽपि तत्कनिष्ठः, श्रीमान् श्रीचन्द्रसरिरभूत् ॥१३॥ इतश्च यो मेदपाटाघ्युषितोऽपि धीमान् , दयाधनो धार्मिकमध्यवर्ती । सत्साधुताधर्मकृताभिलाषः, मुश्रावकत्वं परिपाति सम्यक् ॥१४॥ मारावल्या अल्लकश्रेष्ठिवर्यो, मुक्त्वा स्वीयं धाम हेतोः कुतश्चित् । आयातोऽसावर्बुदाधःप्रदेशे, तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥१५॥ . किञ्च कासहदधाम्नि निज, धर्म्य धाम प्रवर्तितं येन । पोषधशाला सच्छावकादिधर्मार्थमत्यर्थम् ॥१६॥ १ 'अर्यः' पूज्यः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504