________________
॥ अथ प्रशस्तिः ॥ ज्ञानादिरत्नवसतिर्जनमान्यलक्ष्मीजन्माप्रभूमिरभितो बहुसत्त्वसेव्यः ।
निधीतकर्ममलनिर्मलधर्मनीरः, क्षोणीभृदाश्रितगरिष्ठगभीरमध्यः ॥१॥ अच्युतप्रवणावासो, मर्यादाऽनतिवर्तकः । अस्ति स्वच्छो बृहद्गच्छः, श्रीमान् नाथ इवाम्भसाम् ॥२॥ इति नीरधितुल्यगुणे, दयासुधापास्तजन्म-रुग-मरणे । क्वचिदतिशायिनि समये, शिष्टाः ! निशमयत यजातम् ।।३।।
मुनिविबुध[विधृतजिनमतमन्दरमथिमध्यमानतन्मध्यात् । स्फूर्जन्महाप्रभावः, प्रादुरभूद् रम्यरत्नचयः ॥४॥ तथा हिश्रीदेवसरिः सुमनःसमृद्धः, समुल्लसत्सत्फलपत्रशाखः । कुतोऽप्यथो आविरभूदमुष्मात् , सुरावगीतोपचिपारिजातः॥५॥
अनेकविकृतिक्रियाकुटिलकर्मरूपामया
___sपहारकरणक्षमः श्रुतिविचारदक्षः शुचिः । प्रवृद्धकरुणामृतस्समुदपादि धन्वन्तरिः,
श्रियां पदमनागसामजितमरिरर्यः सताम् ।।६।। रुचिरचरणयोगाद् दुर्धरैरावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्तिघण्टः । प्रकटितसकलाङ्गो मोहसैन्याप्रधृष्यो, विबुधपतिनिषेव्यः श्रीमदानन्दसूरिः ॥७॥ समुन्नत्याधारः स्वरगतलसल्लागधरः, श्रुतिश्रेयानंशिर्दधदपरचिह्नानि नितराम् ।
विनिर्यत्सद्धेतौ सुविषममहावादिसमरे, स्फुरत्तेजोदप्यत्तरलनयनोऽश्वश्च निरगात् ॥८॥ श्रीनमिचन्द्रसूर्यिः कर्ता प्रस्तुतप्रकरणस्य । सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ।।९।। अन्यां च सुखावगमां, यः कृतवानुत्तराध्ययनवृत्तिम् । लघुवीरचरितमथ रत्नचूडचरितं च चतुरमतिः ॥१०॥ शश्वत्पण्डितमण्डलीकुमुदिनीकान्ताप्रमोदावहः,
सर्वज्ञागमदेशनामृतकरैर्निर्वापयन् मेदिनीम् । भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत् ,
स श्रीमानुदियाय यो निजकुलथ्योमाङ्गगालङ्कृतिः ॥११॥ सूरिः श्रीजिनचन्द्रश्चन्द्रो निःशेषजनमनोदयितः । सौम्यव-कलावित्वप्रभृतिगुणानां स्वकुलभवनम् ॥१२॥ तच्छिष्यः प्रथमपदे, श्रीपदवानाऽऽम्रदेवसरिरभूत् । अपरोऽपि तत्कनिष्ठः, श्रीमान् श्रीचन्द्रसरिरभूत् ॥१३॥
इतश्च
यो मेदपाटाघ्युषितोऽपि धीमान् , दयाधनो धार्मिकमध्यवर्ती । सत्साधुताधर्मकृताभिलाषः, मुश्रावकत्वं परिपाति सम्यक् ॥१४॥ मारावल्या अल्लकश्रेष्ठिवर्यो, मुक्त्वा स्वीयं धाम हेतोः कुतश्चित् । आयातोऽसावर्बुदाधःप्रदेशे, तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥१५॥ .
किञ्च
कासहदधाम्नि निज, धर्म्य धाम प्रवर्तितं येन । पोषधशाला सच्छावकादिधर्मार्थमत्यर्थम् ॥१६॥
१ 'अर्यः' पूज्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org