________________
३७०
आख्यानकमणिकोशवृत्तिप्रशस्तिः ।
धर्मार्थं व्ययतो धनं सफलतां यस्याऽगमद् धीमतः ॥ १७॥
स सिद्धनागः .... सु लब्धजन्मा, सदाकृतिर्धर्मविशुद्धकर्मा । पुत्रोऽभवत् तस्य जनप्रसिद्धः, पुण्यानुभावाच्च सदा समृद्धः ||१८|| तस्मादपि दौस्थित्यात्, कुतोऽपि धवलक्कके समायातः । आस्ते स सिद्धनामा, तत्रापि जने गुणैः प्रथितः ॥ १९ ॥ अन्यच्च येन कारितमतिरम्यं भव्यजनमनोहारि । सीमन्धरजिनबिम्बं रमणीये मोढचैत्यगृहे ॥२०॥ त्यागी भोगी देव- गुर्वादिभक्तो, जैने धर्मे प्रेमरागानुरक्तः । वार्द्धक्येऽभूदेक उद्योतनाहः, पुत्रस्तस्य व्यक्तदुष्टद्विजिह्नः ॥२१॥ श्री नेमिचन्द्रसूरेर्वाक्यात् तदनु स्वशिष्यभणनाच्च । उद्योतनसच्छ्रावकविशेषसद्भक्तिवचनाच्च ॥२२॥ तत्रैव बृहद्गच्छे रत्नाकरसन्निभे प्रसूतेन । प्राकृतमणिकल्पेन, श्रुत-गुरुबहुमानसहितेन ॥२३॥ श्रीपदसङ्गतनाम्ना, श्रीमज्जिनचन्द्रसू रिशिष्येण । रचिताऽऽम्र देवमुनिपेन वृत्तिरेषा स्वबोधेन ||२४|| व्याख्याप्रज्ञप्ताविव, लब्धवरायामिहापि सद्वृत्तौ । श्रुतिसुखदवर्णरुचिरा, विचित्रगम-भङ्गरमणीया ॥२५॥ सुव्यक्तमेकचत्वारिंशदनूना भवेयुरधिकाराः । तत्र सतानी च विचारश्रुता अग्र्यवृत्ताश्च ( ) ||२६|| सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः । रचितेषु शास्त्रविवरणकथाप्रबन्धेषु सरसेषु ||२७|| कीदृगिदं मत्काव्यं ? तदपि ग्राह्यं कृतप्रचुरकरुणैः । मयि वल्लभमाध्यस्थ्ये, माध्यस्थ्यगुणान्वितैः सद्भिः ||२८|| छन्दोलक्षणविकलं, समयोत्तीर्णं च यत् किमपि लिखितम् । तच्छोध्यं विद्वद्भिः कृताञ्जलिः प्रार्थये भवतः ॥ २९ ॥ अन्यच्च नेमिचन्द्रा गुणाकराः पार्श्वदेवनामानः । एते त्रयोऽपि गणयो विपश्चितो मुख्यनिजशिष्याः ||३०|| साहाय्यं कृतवन्तो मम लेखन - शोधनादिकृत्येषु । आधानोद्धरणे च प्रमादविकलाः कलाकुशलाः ॥३१॥
नवत्या युक्तेषु प्रथितयशसो विक्रमनृपा
आजन्मापि जिनेश्वरस्य सदने बिम्बे जिनाभ्यर्चने,
तीर्थानामभिवन्दने जिन् नतव्यालेखनेऽलङ्कृतौ । श्रीमत्सूरि- महत्तरापद - जिनप्रवाजनादौ शुभं,
च्छतेषु क्रान्तेषु त्रिनयनसमानेषु शरदाम् । अजय्ये सौराज्ये जयति जयसिंहस्य नृपते-,
रियं स्थानीयेऽगाद् धवलकपुरे सिद्धिपदवीम् ॥३२॥ श्रेष्ठियशोनागस्याऽऽरब्धा वसताववस्थितैः सद्भिः । वसतां सम्यगवसिता वसतावच्छुप्तसत्कायाम् ॥३३॥ भुवनानीव चतुर्दश धातुर्मम रम्यवर्ण - पदभाञ्जि । अक्षरगणनाद् ग्रन्थो जातोऽनुष्टुप्सहस्राणि ॥ ३४ ॥ मानसगर्भे स्थित्वा, लक्षणयुगयं सपादनवमासैः । आख्यानकमणिकोशः, सुत इव समपाचि सद्वृत्तिः ॥ ३५॥ यावच्चन्द्रश्च सूर्यश्च, यावन्मेरुर्महीतलम् । स्वर्गा ऽपवर्गवत् तावन्नन्द्यादेषाऽपि मत्कृतिः || ३६ || ग्रन्थाग्रम् १४००० ॥
१. भाजि - प्रतौ ।
॥ इति श्रीमदाम्र देवसूरिविरचितवृत्तावाख्यानकमणिकोशवृत्ति[प्रशस्तिः] समाप्तेति ।। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ १ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org