Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 455
________________ भाख्यानकमणिकोशे शास्त्रोपसंहार: प्रस्ताव एष तव जीव ! पुनः कुतस्त्यो, भूयोऽपि मूढ ! ? मनसीति विभावयन्तः । यद् यत् समापतति कर्मवशादशर्म, तत् तत् समस्तमपि धीरधियः सहन्ते ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनो नाम एकचत्वारिंशोऽधिकारः समाप्त इति ॥४१॥ [ शास्त्रोपसंहारः] इदानी शास्त्रकारः शास्त्रवक्तव्यतामुपसंहरन् शास्त्रगतपठनादिफलं च दिदर्शयिपुरिदमाह अक्खाणयमणिकोसं, एयं जो पढइ कुणइ जहजोगं । देविंद-साहुमहियं, अइरा सो लहइ अपवग्गं ॥५३।। ॥ कृतिरियं सैद्धान्तिकशिरोमणिश्रीमन्नेमिचन्द्रसूरेरिति ॥ व्याख्या--'आख्यानकमणिकोशं' व्यावर्णिताभिधेयम् 'एतं' पूर्वोक्तस्वरूपं "जो पढई" 'य' पुण्यवान् 'पठति' व्यक्तं कण्ठे धारयति 'करोति' विधत्ते 'यथायोगम्' औचित्याराधनेन 'देवेन्द्र-साधुमहितं' सुरपति-मुनिपूजितम् , अपवर्गविशेषणमिदम् , 'अचिरात्' शीघ्रमेव 'सः' जीवः 'लभते' प्राप्नोति 'अपवर्ग' मोक्षमिति गाथाक्षरार्थः ।। भावार्थस्तु अत्रापि गाथायां देवेन्द्रेति साध्ववस्थायां - निजनामविशेषणमध्ये विरचितमिति ।। वृत्तिं विधाय यदिमां महती मयाऽऽतं. पुण्यं पवित्रितजगत्त्रयचित्तवृत्ति । तेनाश भव्यनिवहो लभतां भवाब्धौ. सद्यानपात्रमिव बन्धुरबोधिबीजम् ॥१॥ ॥ आख्यानकमणिकोशवृत्तिः समाप्ता॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504