Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३६६
आख्यानकमणिकोशे वाहिसमूहो सो तारिसो वि परलोयबद्धलम्वम्मि । सज्झाय-झाणवावडमणम्मि असमाणुभावम्मि ॥१०॥ आवाहं वाबाहं व तम्मि न कुणइ मणागमवि अहवा । आवडिओ वज्जसिलायलम्मि किं कुणउ सत्थगणो ? ॥१०५ सम्ममहियासमाणम्स रोयनियरं विसुद्धलेसम्स । जायाओ तस्स दुकरतवचरणपभावजणियाओ ॥१०६॥ आमोसहि-विरासहि-खेलोसहिपभिइओ अणेगाओ। पत्थुयरोयाबहरणकरणसमत्थाओ लद्धीओ ॥१०७॥ परमेसो न सयं चिय कुणइ चिगिच्छं, न कारवइ अन्नं । निप्पडिकम्मसरीरो परिभावह ऐरिसं—जीव! ॥१०८॥ अणहवसु सकयमेयं इहई चिय कज्जकारिणो दंडो। अकयं को वि न पावइ भगीरही नागवहणं व ॥१०॥ पुणरवि सुरनाहोऽसंखदेवभडकोडिसंकडत्थाणे । उन्भडकिरीड-केऊर-कडय-वरकुंडलाहरणो ॥११०॥ जम्मन्तरनिरुवमगरुयपुन्नपब्भारवससमुद्भूए । अणुभवमाणो पंचप्पयारसुरसंभवे भोए ॥११॥ पेच्छइ पडिपुन्नं मणुयलोयवित्थारमोहिणा सम्मं । तत्थ वि य वाहिविहुरियसरीरमप्पाण झाणगयं ॥११२॥ तेएण रविं व सणंकुमाररायरिसिमायरेण तओ। भुवणऽच्चव्भुयतञ्चरियरंजिओ भणइ गुरुसदं ॥११३॥ भो भो देवा ! एसो सणंकुमारो निरीहरायसिरी । अच्चंतवाहिबिहुरियतणू विन चिगिच्छमायरइ ॥११४॥ तं सोऊणं ते चेव पुव्वदेवा दुवे असद्दहणा । विउन्चिय सव्वं सबरवेज्जरूवं समणुपत्ता ॥११॥ रायरिसिं पर वाहीण नामगाहं भमंति भासंता । खंधावलंबिपुट्टलयदवकोत्थलयरूवधरा ॥११६॥ तत्तो रिसिणा सज्झाय-झाणवाघायकारया एए । इय बुद्धीए भणिया भो ! किमिह निरत्थयं ममह ? ॥११७॥ तेहुत्तं तुज्झ वयं कुणिमो किरियं गयाभिभूयस्स । मुणिणा वि हु केरिसयं मह किरियं कुणह ? ते भणिया ॥११॥ किं दव्ववाहिकिरियं ? उयाहु मे कम्मभावगयकिरियं ? । तेहुत्तं केरिसया दवे भावम्मि वा किरिया ? ॥११९॥
मुणिणा भणियं दुन्नि वि चउन्विहाओ इमाओ भणियाओ। दव्वकिरियाए इणमो चउव्विहत्तं भणंति बुहा ॥१२०॥ तद्यथा
भिषग् द्रव्याण्युपस्थाता, रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं च चतुर्गुणम् ॥१२१॥ दक्षो विज्ञातशास्त्रार्थो, दृष्टकर्मा शुचिभिषग् । बहुकल्पं बहुगुणं, सम्पन्नं योग्यमौषधम् ॥१२२॥ विनीतो लोभजित् क्षान्तो बुद्धिमान् प्रतिचारकः । रोगी त्वाढ्यो भिषग् वश्यो ज्ञापकः सत्त्ववानिति ॥१२३॥ एयाए दव्ववाही असायकम्मक्खओवसमभावा । दव्वाईए सहकारिकारणे पप्प खयमेइ ॥१२४॥
नवरमणेगंतभवो एसोऽणचंतिओ य नायव्यो । जं दवाओ अपहाणभावखवणाओ संजाओ ॥१२॥ भणियं च
कायकिरियाए दोसा खविया मंडुक्कचुन्नसरिस त्ति । भावकिरियाए पुण......" .........॥१२६॥
......"वाहिहेउणोऽसायभावरुवस्स । कम्मस्स खवणओ भावओ य खवणाओ भावखओ ॥१२७|| एगंतिओ य एसो नेओ अञ्चंतिओ य भावखओ । पुणरवि य अखवणाओ विसिट्टमुहकारणाओ य ॥१२॥ एयाए पुण वेजो सत्थत्थविसारओ सुई सोमो । किरियाकलावकुसलो सत्तहिओ सुहगुरू नेओ ॥१२९॥ दव्याणि नाण-दंसण-चरणाणि रसायणप्पकप्पाणि । तइओसहसरिसाणि य परिणामसुहाणि नेयाणि ॥१३०॥ पडिचारगा उ इह धम्मबंधुणो मोक्खकंखिणो मुणिणो । खंता दंता मुत्ता जिइंदिया विणयसंपन्ना ॥१३१॥ रोगी पत्थुयसाहू गुरुआणाकारगो महासत्तो । इहलोयनिप्पिवासो सिद्धिवहूबद्धरागो य ॥१३२॥ एयाए भावकिरियाए वट्टमाणा पवज्जियपमाया । परमारोग्गं पावंति सिवमुहं पहयदुहजाला ॥१३३॥ ता भो महाणुभावा ! एयाए मञ्झ दवकिरियाए । उवरिं न पक्खवाओ किमेत्थ भणिएण बहुएण ? ॥१३४॥ जइ पुण होजऽहिलासो एईए दव्ववाहिदलणीए । ता अलमिमीए पेच्छह सामत्थं मज्झ लद्धीए ॥१३॥
इय वोत्तॄणं तेसिं समक्खमह निययवयणकुहराओ। घेत्तु निट्टुहणं वामतजणी मदिया दूरं १३६।। १. एरिसं चेव रं० । २. कर्मभावगदक्रियाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504