________________
३६६
आख्यानकमणिकोशे वाहिसमूहो सो तारिसो वि परलोयबद्धलम्वम्मि । सज्झाय-झाणवावडमणम्मि असमाणुभावम्मि ॥१०॥ आवाहं वाबाहं व तम्मि न कुणइ मणागमवि अहवा । आवडिओ वज्जसिलायलम्मि किं कुणउ सत्थगणो ? ॥१०५ सम्ममहियासमाणम्स रोयनियरं विसुद्धलेसम्स । जायाओ तस्स दुकरतवचरणपभावजणियाओ ॥१०६॥ आमोसहि-विरासहि-खेलोसहिपभिइओ अणेगाओ। पत्थुयरोयाबहरणकरणसमत्थाओ लद्धीओ ॥१०७॥ परमेसो न सयं चिय कुणइ चिगिच्छं, न कारवइ अन्नं । निप्पडिकम्मसरीरो परिभावह ऐरिसं—जीव! ॥१०८॥ अणहवसु सकयमेयं इहई चिय कज्जकारिणो दंडो। अकयं को वि न पावइ भगीरही नागवहणं व ॥१०॥ पुणरवि सुरनाहोऽसंखदेवभडकोडिसंकडत्थाणे । उन्भडकिरीड-केऊर-कडय-वरकुंडलाहरणो ॥११०॥ जम्मन्तरनिरुवमगरुयपुन्नपब्भारवससमुद्भूए । अणुभवमाणो पंचप्पयारसुरसंभवे भोए ॥११॥ पेच्छइ पडिपुन्नं मणुयलोयवित्थारमोहिणा सम्मं । तत्थ वि य वाहिविहुरियसरीरमप्पाण झाणगयं ॥११२॥ तेएण रविं व सणंकुमाररायरिसिमायरेण तओ। भुवणऽच्चव्भुयतञ्चरियरंजिओ भणइ गुरुसदं ॥११३॥ भो भो देवा ! एसो सणंकुमारो निरीहरायसिरी । अच्चंतवाहिबिहुरियतणू विन चिगिच्छमायरइ ॥११४॥ तं सोऊणं ते चेव पुव्वदेवा दुवे असद्दहणा । विउन्चिय सव्वं सबरवेज्जरूवं समणुपत्ता ॥११॥ रायरिसिं पर वाहीण नामगाहं भमंति भासंता । खंधावलंबिपुट्टलयदवकोत्थलयरूवधरा ॥११६॥ तत्तो रिसिणा सज्झाय-झाणवाघायकारया एए । इय बुद्धीए भणिया भो ! किमिह निरत्थयं ममह ? ॥११७॥ तेहुत्तं तुज्झ वयं कुणिमो किरियं गयाभिभूयस्स । मुणिणा वि हु केरिसयं मह किरियं कुणह ? ते भणिया ॥११॥ किं दव्ववाहिकिरियं ? उयाहु मे कम्मभावगयकिरियं ? । तेहुत्तं केरिसया दवे भावम्मि वा किरिया ? ॥११९॥
मुणिणा भणियं दुन्नि वि चउन्विहाओ इमाओ भणियाओ। दव्वकिरियाए इणमो चउव्विहत्तं भणंति बुहा ॥१२०॥ तद्यथा
भिषग् द्रव्याण्युपस्थाता, रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं च चतुर्गुणम् ॥१२१॥ दक्षो विज्ञातशास्त्रार्थो, दृष्टकर्मा शुचिभिषग् । बहुकल्पं बहुगुणं, सम्पन्नं योग्यमौषधम् ॥१२२॥ विनीतो लोभजित् क्षान्तो बुद्धिमान् प्रतिचारकः । रोगी त्वाढ्यो भिषग् वश्यो ज्ञापकः सत्त्ववानिति ॥१२३॥ एयाए दव्ववाही असायकम्मक्खओवसमभावा । दव्वाईए सहकारिकारणे पप्प खयमेइ ॥१२४॥
नवरमणेगंतभवो एसोऽणचंतिओ य नायव्यो । जं दवाओ अपहाणभावखवणाओ संजाओ ॥१२॥ भणियं च
कायकिरियाए दोसा खविया मंडुक्कचुन्नसरिस त्ति । भावकिरियाए पुण......" .........॥१२६॥
......"वाहिहेउणोऽसायभावरुवस्स । कम्मस्स खवणओ भावओ य खवणाओ भावखओ ॥१२७|| एगंतिओ य एसो नेओ अञ्चंतिओ य भावखओ । पुणरवि य अखवणाओ विसिट्टमुहकारणाओ य ॥१२॥ एयाए पुण वेजो सत्थत्थविसारओ सुई सोमो । किरियाकलावकुसलो सत्तहिओ सुहगुरू नेओ ॥१२९॥ दव्याणि नाण-दंसण-चरणाणि रसायणप्पकप्पाणि । तइओसहसरिसाणि य परिणामसुहाणि नेयाणि ॥१३०॥ पडिचारगा उ इह धम्मबंधुणो मोक्खकंखिणो मुणिणो । खंता दंता मुत्ता जिइंदिया विणयसंपन्ना ॥१३१॥ रोगी पत्थुयसाहू गुरुआणाकारगो महासत्तो । इहलोयनिप्पिवासो सिद्धिवहूबद्धरागो य ॥१३२॥ एयाए भावकिरियाए वट्टमाणा पवज्जियपमाया । परमारोग्गं पावंति सिवमुहं पहयदुहजाला ॥१३३॥ ता भो महाणुभावा ! एयाए मञ्झ दवकिरियाए । उवरिं न पक्खवाओ किमेत्थ भणिएण बहुएण ? ॥१३४॥ जइ पुण होजऽहिलासो एईए दव्ववाहिदलणीए । ता अलमिमीए पेच्छह सामत्थं मज्झ लद्धीए ॥१३॥
इय वोत्तॄणं तेसिं समक्खमह निययवयणकुहराओ। घेत्तु निट्टुहणं वामतजणी मदिया दूरं १३६।। १. एरिसं चेव रं० । २. कर्मभावगदक्रियाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org