Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४०. धनधान्यादिविषयकशोकापाथकताधिकारे भव्यकुटुम्बाख्यानकम्
३४६
जिणवयणभावियमई संसारासारयं वियाणंता।
न करंति मए सोयं भवियकुडुचं व सुपिए पि ॥५१॥ अस्या व्याख्या---जिनवचनेन-आगमोपदेशेन भाविता वासिता मतिर्येषां ते तथोक्ताः 'संसारासारतां' भवनैर्गुण्यं 'विजानन्तः' अवबुध्यमानाः न कुर्वन्ति मृते शोकं भव्यकुटुम्बवत् 'सुप्रियेऽपि' अतिवल्लभेऽपि इत्यक्षरार्थः ॥५१॥ भावार्थस्त्वाख्यानकगम्यः। तच्चेदम्
निरुपद्वतादिसदगुणैः, क्वचिदाधिक्यगुणातिशायिनि । बहुधाविधिधान्यसम्भवप्रथिते कर्षकसन्निवेशके ॥१॥ वसति प्रियधर्मनामकं, प्रवणं भव्यकुटुम्बमेककम् । जिनधर्मगुणेन भावितं, प्रियसन्तोषसुधातिसुस्थितम् ॥२॥ अथ तत्र कुटुम्बके बृहन् , जनकः सुन्दरनामधेयकः । दयिताऽपि मनोरमाभिधा, शचिशीलादिगुणा जनप्रिया ॥३॥ तनयोऽप्यनयोर्मनोरथो, भणितोऽथास्य वधूश्च सूमिका । गुणयोग्यमिति प्रसिद्धितः, कथितं भव्यकुटुम्बकं जनैः ॥४॥ प्रियभाषितया विभूषितं, न च केनापि जनन दूषितम् । स्वकुटुम्बकसंहतो स्थितं, परमात्सयवियोगसुस्थितम् ॥५॥ परमेतदनिन्द्यसङ्गतं, जिनधर्माचरणे सुनिश्चितम् । तदचिन्त्यकुकर्मदोषतो, विभवकवल रत्नसिद्धवत् ॥६॥ स्वकुटुम्बकवृत्त्यभावतः, पितृ-पुत्रावनुवासरं हलम् । प्रतिवाहयतो बहिःस्थिती, किमु कुर्यादथवा न दुर्विधः ? ॥७॥ जठरापरिपूरणे पुमानतिमान्यां मुक्त्वा मनस्विताम् । अवध्य मनःप्रियां हियं, परिहृत्य स्वकुलव्यवस्थिताम् ॥८॥ कुरुते कुनरेन्द्रसेवन, तनुते नीचजनेऽपि संस्तुतिम् । प्रथयत्यहितेऽपि मित्रतां, त्यजति स्वाचरणं सतां मतम् ॥२॥ तदमू अपि दौस्थ्यतो जिनं, प्रतिपन्नी कुरुतो हलिक्रियाम् । अथ तत्र कथञ्चिदप्यसौ, तनयः प्राप परासुतामहेः ।।१०॥ जनकोऽपि विबुध्य तं मृतं, जिनवाक्यामृतसुस्थमानसः । हलबाह्यभुवो बहिः सुतं, शुभचित्तोऽक्षिपदुच्चकैः स्वयम् ॥११ सुमना उपचक्रमे हलं, खलवे खेटयितु तथैव सः । अथ तेन पथाऽस्य सीहकः, स्वजनः प्राप कुतोऽपि चाग्रतः ॥१२॥ अवलोक्य तमेवमुज्झितं, तनयं सीमनि तस्य तादृशम् । तमपि प्रयतं निजे हले, जनकं तस्य तथा विशोककम् ॥१३॥ तदनु स्वजनः सविस्मयस्तमपृच्छत् सुतमृत्युकारणम् । स्वजनाय यथाऽभवत् तदा, सकलं सोऽचकथत् तथैव तत् ॥१४॥ अथ तादृगलौकिकं वचः, स निशम्य प्रजगाद सुन्दरम् । यदमुं सुतमित्थमत्यजस्तत् तव सुन्दर ! सुन्दरं नु किम् ? ॥१५॥ अथ तस्य निशम्य तद् वचः, प्रतिबोधाय जगाद सुन्दरः । मयका किमसुन्दरं कृतं, यदयं भद्र ! परासुरुज्झितः? ॥१६॥ अपरोऽपि च किं मृते करोत्वतिरिक्तेऽपि च रोदनाद ऋते । तदपि क्रियमाणमङ्गिनां, नितरांस्वार्थहरं विचिन्त्यताम् ॥१७॥ अपरं च निशम्यतामिदं, प्रकटेऽमुष्य यमस्य वर्त्मनि । निजकर्मभटैगलस्तितो, बत! कोऽप्येति निरेति कश्चन ||१८|| यदपि प्रथितं मृते जने, मिलिते क्वापि च रुद्यते जनैः । अवगच्छ स काकरोलकः, क्रियते तैः पतिते कलेवरे ।।१।। तदयं सुकृतेन कर्मणा, समियाय स्वयमेव मद्गृह । ? स्वयमेव पुनर्गतः क्वचित् , तदहो : किं परिदेवितेन नः ? ॥२०॥ अपरं च ममामुनाऽऽगतं, कथितं नो निजमायता तथा । गमनं च [न] गच्छता ततो, निरपेक्षस्य सतोऽस्य कीदृशः ।।२१।। उपरि क्रियते निबन्धनः ? प्रतिबन्धोऽपि च ? भद्र! कथ्यताम् । इह यो किल मन्यते परं, सजनेनापि च मन्यते स्फुटम् ।।२२।। अथ वक्षि बलीयसी स्थिति न लोकस्य न लभ्यते क्वचित् । तव सत्यमिदं वचः परं, मरणे साऽपि निरर्थकोदिता।।२३।। उचिता पुनरस्ति जीवतः, परमेषाऽपि मया न पारिता । प्रविधातुममुप्य यन्मृतो, विषवेगोत्कटतावशाद दूतम् ।।२४।। कियतामिति भद्र ! खिद्यतां, स्वजनानां भवतां कृते वृथा ? । भविनो निजकर्मवश्यतावशिनः स्वर्गगमा भवन्त्यमी ॥२५॥ तदलं बहुभाषितेन नो, यदतीतं भुवि तन्न शोचयेत् । सुतमृत्युममुं निवेदयेर्मम वेश्मनि निजकः स शिक्षितः ॥२६।। अथ तेन निशम्य तद्वचो, विदितं तावदयं सुनिष्ठुरः । सुतमातृ-कलत्रयोः पुनश्चरितं कीदृगिदं न वेदमयहम् ॥२७॥ इति कौतुकपूर्णमानसः, प्रथमं वेश्मनि तस्य सोऽविशत् । विहितोचितसक्रियः क्षणं, सविषादं निजगाद मातरम् ।।२८|| अयि धर्मनिधे ! मनोरमे !, किमपि त्वं शृणु वाक्यमप्रियम् । कथयेति निवेदिते तया, भणितं तेन तवाङ्गजो मृतः ॥२९॥ कथमित्यविषादमाह सा, भणितं तेन महाहिना क्षितः । अथ सान्यगदत् सहायकः, सदनुष्ठानविधौस नोऽभवत् ॥३०॥
१. नः अस्माकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504