Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३५२
आख्यानकमणिकोशे तओ तहिं वित्थरिएहिं देवप्पभावओ सव्वमकंड एव । विज्झायदीवं व गिहं धणेहिं, अंधारियं वोमतलं घणेहिं ॥२६॥ कढंबुओ सज्जियसक्कचावो, धारासरो वासइ रुद्द रावो । पासं जिणं गपि मणम्मि कूरे, नासावहिं नीरभरेण पूरे ॥२७॥ दिट्ट जिण निच्चलझाणसूर, मुह सुनत्त गुरुनारपूर । पंकेरुहं वऽद्धनिमम्गमेव, सुमुद्धफुल्लधुयजुम्मसेवें ॥२८॥ जहा जहा मुंचइ वारि देवो, तहा तहा पासजिणो अलेवो । काऊण सज्झाणगयं पयत्तं अलोइयं झायइ किं पि तत्तं ।। तं वारिनिम्मायममाइयस्स, सम्म सहंतस्स दुहं जिणम्स । पयासियासेसपयत्थमाणं, जायं सुहं केवलरूवनाणं ॥३०॥ एवं कढे नीरभरं मुयंते, झाणंबुणा कम्ममलं धुवंते । जिणे गिरिंदे व्व सुनिप्पकंपे, अहो ! अहीसासणमाचकंपे ॥३१॥ नाऊणमोहीए जिणोवसम्गं, आगम्म सिग्छ कढमत्थभंगं । निभच्छिउं वंदइ नायराओ, जिणेसरं जायगुणाणुराओ ॥३२॥ काउं सरीरं सफणायवत्तं, सिंहासणं सूरकरायवत्तं । निवेसिउं तम्मि जिणिंदपासं, थोडं पवत्तो गयनेहपासं ॥३३॥
कढेण तं पास ! कयत्थिओ वि, तम्मि सुहोऽहेसि अपत्थिओ वि ।
विणिच्छिउं ने अहवा वि देव !, समीहियं लभइ कि मुहेव ॥३४॥ अणंतरं ओसरणाइकिच्चं, करेंसु सक्काइसुरा हु निच्चं । एवं जिए बोहिय धम्ममग्गे, खवित्त कम्माणि गओऽपवग्गे ॥३५॥ कल्लाणयं मंगलकारयं च, अणिदंदोलिनिवारयं च । पासम्स वित्तं विउसेहिं धेयं, विसेसओ तच्चरियाओ नेयं ॥३६||
पाख्यिानकं समाप्तम् ॥१२३॥ इदानीं वीराख्थानकमाख्यायते, तच्च सम्यग्दुःखाधिसहनार्थमेव समवगन्तव्यम् । तद्यथा
____ संयमभरग्रहणाङ्गीकारप्रस्तावे मिलितसमस्तचतुर्विधदेवनिकायसचिवसौधर्माधिपतिप्रमुखसुरेश्वरसमुदायं नन्दिवर्धनराजप्रभृतिस्वजनसमाज मन्त्रि-सामन्त-धुरोगपौरप्रकारांश्चाऽऽपृच्छ्य विहाराय प्रस्थितेन कर्मारग्रामबहिरुधानप्रतिपन्नकायोत्सर्गेण [यथा] प्रथमप्रारब्धगोपालोपसर्गरूपम् , तदनन्तरं दिव्यादिचतुर्विधोपसर्गसम्पातप्रस्तावे जघन्योपसर्गमध्ये उत्कृष्टं कटपूतनाजनितसतुहिनपवनमिश्रं जलशीकरशीतरूपम् , मध्यमोपसर्गमध्ये तूत्कृष्टं प्रकुपितसुराधमसङ्गमकमुक्तकालचक्रसम्पातजनितवेदनाविसहनरूपम् , उत्कृष्टोपसर्गमध्ये चोत्कृप्टं छम्माणीनामकग्रामवास्तव्यसिद्धार्थवणिग्गृहोपविष्टवैद्यशिरोमणिखरकाभिधानवणिग्मित्रदृष्टजिनागमाभिहितविधानभिक्षासमयसिद्धार्थगृहप्रविष्टसमस्तलक्षणसमन्वितश्रीमन्महावीरतनपदिष्टसरोगताश्रवणसञ्जातातिदुःसहमानसकष्टसिद्धार्थवचनप्रोत्साहितखरकवैद्य - सम्यगन्विष्टसमुपलब्धछिन्नमूलकर्णगतानिष्टकीलकाकर्षणसमयसमुद्भूतमहावेदनाविसहनरूपम् , तदनन्तरं च समुत्पन्नदिव्यामलकेवलावलोकावलोकितलोकाऽलोकेनापि प्रोत्सर्पत्प्रौढबहुमानपुरस्सरभक्तिभरावनम्रभवनपत्यादित्रिदशसमन्वितशक्रादिसुरेश्वरविरचिताष्टमहाप्रातिहार्यरूपपूजोपचारकलितरमणीयप्राकारत्रयसमलकृतसमवसरणमध्यव्यवस्थितस्वर्णमणिखचितविचित्रदिव्यसिंहासनावस्थितेनापि स्फुरन्महाप्रभावसङ्ख्यातीतदेवकोटीकलितेनापि नानाविधलब्धिधुनीशतसन्निपातमहाजलधिकल्पगौतममुनिप्रमुखश्रीश्रमणसङ्घपरिवृतेनापि गोशालकविमुक्ततेजोलेश्यापरितापनारूपम् , अपरं च स्वकृतावश्यवेद्यावेद्यवेदनीयवेदनाऽऽविर्भूतदौर्बल्याऽरोचक-रुधिरातिसारसमन्वितदाघज्वरसमुत्थवेदनानुभवरूपं दुःखं सम्यगधिषोढम् , तथा तदीयबृहच्चरितादवसेयम् ॥
॥इति संक्षेपतो वीराख्यानकं समाप्तम् ॥१२४॥ साम्प्रतं गजमुन्याख्यानकमाख्यायते तच्चेदम्
गंगेयनिम्मियावासमणहराए वि धणयविहियाए । बारवईए नयरीए नरवई वासुदेवो त्ति ॥१॥ नामेण देवई से जणणी भवणम्मि अन्नया तीए । पारणयदिणे छट्ठम्स साहुसंघाडया तिन्नि ॥२॥ जुगमेत्तनिहियनयणा अंतरिया थोवथोववेलाए । समरूवा संपत्ता सप्पणयं पणमिया तीए ॥३॥ पडिलाभिया य ते सिंहकेसरप्पवरमोयगेहिं तओ । अह तेसि तइयसंघाडगो इमं पुच्छिओ तीए ॥४॥ भयवं ! किं मइमोहो मह ? किं दिसिविब्भमो इमो तुम्ह ? । अह सम्गसमाए वि हु पुरीए न हु लब्भए भिक्खा ? ॥५॥ जं हह पुणो पुणो वि य समागया तयणु भणइ जेट्टमुणी । नो मइमोहो तुम्हाण साविए ! अत्थि मणयं पि ॥६॥ नो वा दिसिन्भमो अम्ह न वि . य भिक्खा न लभए एत्थं । परमत्थि कारणं तं पि तुम्हमक्खिज्जए इहि ॥७॥
१.नागराजः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504