Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
[ ४१. विवेकिजनस्वकृत कर्मोदयोपतनदुःखाधिसहनाधिकारः ]
अनन्तरं शांककरणमनर्थकमभिहितम् । अधुना तु न केवलमिदमनर्थकम् किं तर्हि ? शारीरमानसह मप्येतत् तच्च विवेकिनः स्वकृतफलमिदम् इति मन्वानाः सम्यक सहन्त इत्येतद्वक्तुकाम आह
"
सम्मं सहति धीरा कम्मवसेणं समागयं दुक्खं । पासजिण-वीर-गय मुणि-मेयञ्ज- सणकुमार व्व ॥ ५२ ॥
अस्या व्याख्या–‘सम्यग्’ भावसारं 'सहन्ते' तितिक्षन्ते 'धीराः' सात्त्विकाः 'कर्मवशेन' स्वकृतानुभावेन 'समागतं' समायातं 'दुःखम्' अशर्म । दृष्टान्तानाह— पार्श्वजिनश्च – प्रसिद्धः वीरश्च - महावीरः गजमुनिश्च – गजसुकुमारः मेतार्यश्च - श्रेणिकराजजामाता सनत्कुमारश्च -- चतुर्थचक्रवर्ती ते तथोक्ताः, तद्वदित्यक्षरार्थः ॥ भावार्थेस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि क्रमप्राप्तं किञ्चित् - पाश्र्वाख्यानकमभिधीयते । तच्चेदम्
गुणालए भारहमज्झखंडे, चक्काहिबोसारियदुदंडे | कासी जणो जत्थ सया वि धम्मं, करेइ वा जीवदया रम्मं ॥१॥ कासीइ देसो सगुणेहिं सभ्गो, जम्मी सिरीमंदिरमंगिवग्गो । वाणारसी तत्थ पुरी पसिद्धा, मुत्थत्तयाईहिं सया समिद्धा ||२|| तत्थाऽऽसि राया सिरिआससेणो,युवेग-दप्पुद्धरआससेणो । तस्साऽऽसि वम्मा निवपट्टदेवी, जीएन दोसा विलसंति के वी ॥३॥ सुहाई तीए सह भुंजमाणो, पालेड़ रज्जं असमाहिमाणो । कयाइ वम्मा सुहसेज्जमुत्ता, खेयाइदोसेहिं दढं वित्ता ||४|| निएइ निद्दावसवत्तिनाणे, गयाइए चोद्दस पुन्नठाणे । गंतूण वम्मा मणुइंदपासे, पयासई पाचमलप्पणासे ||५|| तेणावि वृत्तं तुह पुत्तलाभो, होही पिए ! पंकयनिम्मलाभो । एमेव होज्जा मणजायतुट्टी, वत्थंचले बंधइ सउणगंटी ||६|| काण देवी सिरिवम्ममाया, सुयं अरोया अरुयं पयाया । कओ सुरिंदेहिं जिणाभिसेओ, मुरायले सन्नयदिन्नसेओ ||७|| माऊ सप्पाणुभवाणुरूवं, समंतओ भग्गभवंधकवं । पासो ति पुत्तस्स जयप्पसत्थं, नित्रेण नामं विहियं जहत्थं ॥ ८ ॥ कलाकलावे निउणो कुमारो, रुवेण ओहामियदेव - मारो । पत्तो वयंसेहिं समं भमंतो, जत्थऽच्छई कट्टतवं तबंतो ||९|| काभिहाणो समणो तबस्सी, दिट्टिप्पहे दिन्नसहस्सरस्सी । अञ्चत्तयं किंचि मणे सरंतो, पंचग्गितावं तवमायरंतो ॥१०॥ तो तेण नाऊण कुमारएणं, वृत्तो किमेएणमसारएणं । अन्नाणकट्टेण महाणुभावा ? कुद्धो निसामेउमिमं कुभावा ॥ ११॥ पयासिओ फोडिय कट्टखोडिं, सप्पो गओ सो विहुकोवकोडिं । पासो वि सप्पं तयमद्धदर्द्ध, काउं नमोक्कारगुणेण सुद्धं ॥ १२ ॥ गओ गिहं सो वि मओ तयाऽही, जाओ अहीसो स महासमाही । पासो वि गेहम्मि कुमारभावे, मुणेइ कइया विहु गीयरावे ॥ १३ ॥ काइ कारावर नट्टकम्मं, कयाइ आयन्नह सुद्धधम्मं । कयावि कीलावइ हत्थिराए हुए विवाहेइ समुच्चकाए ||१४|| कमेण लायन्नगुणेण पुन्नं, पत्तो जुवत्तं रमणीयवनं । तओ य रत्ना सुकुमारियाओं, विवाहिओ रायकुमारियाओ ||१५|| पंचप्पयारे रमणीयभोए, सुरो व्व सो भुंजइ चत्तसोए। एत्तो य लोयंतियनाम एहिं विवोहिओ जीयनिवेयएहिं ॥ १६ ॥ देवेहिं दाऊण सुवन्नदाणं, किमिच्छयं सव्वजणेऽनियाणं । संवच्छरं जाव अदुट्टभावं, दारिद्दसंतत्तविलुत्ततावं ॥ १७॥ सपि रज्जसारं, फवज्जई संजमरुवभारं । कढो मरेऊण पभूयपावो, नियाणदोसेण किलिट्टभावो ॥ १८ ॥ को हग्गिणा सवपत्तिकाओ, आउकखए अग्गिमुरेसु जाओ । पासित पासं कयका उसग्गं, झाणट्टियं निज्जियमोहवग्गं ॥ १९ ॥ समागओ जाणियपुञ्चवेरो, खोभे उकामा परिचत्तमेरो । जिगोवरिं धारियक्रूरचित्तो, फुरंतकोवाहियरत्तनेत्तो ||२०|| विव्त्रिया तेण तओ पिसाया, दुहावहोदीरियदुट्टवाया। जमव्व जीयंतकरा कराला, मुहेण निज्जंतदवग्गिजाला ॥ २१ ॥ निसाय विष्फारियकत्तियाला, सभावओ भीसण-सामभाला । घण व्व भिंगंजणकालकाया, विज्जुच्छडाभासुरमुत्तिभाया ॥ २२ ॥ लल्लकहक्का भय-मेरवेहि, अट्टट्टहासुग्गमहारवेहिं । निकंपझाणाउ घिईसगाहो, न खोहिओ तेहिं वि पासनाहो ||२३|| पुणो वि आपिंगलकेसखंधा, पडदाढाहिय मीइर्विधा । ससंभ्रमावसवसा दुलंबा, विउब्विया भीसणसिंहसंघा ॥ २४ ॥ विरूपवेहिं तहाऽवरेहिं, बग्घाइएहिं पि भयंकरेहिं । न खोहिओ जाव जिणो सयाओ, मेरु व्व झाणाओ सुहासयाओ ||२५||
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504