________________
[ ४१. विवेकिजनस्वकृत कर्मोदयोपतनदुःखाधिसहनाधिकारः ]
अनन्तरं शांककरणमनर्थकमभिहितम् । अधुना तु न केवलमिदमनर्थकम् किं तर्हि ? शारीरमानसह मप्येतत् तच्च विवेकिनः स्वकृतफलमिदम् इति मन्वानाः सम्यक सहन्त इत्येतद्वक्तुकाम आह
"
सम्मं सहति धीरा कम्मवसेणं समागयं दुक्खं । पासजिण-वीर-गय मुणि-मेयञ्ज- सणकुमार व्व ॥ ५२ ॥
अस्या व्याख्या–‘सम्यग्’ भावसारं 'सहन्ते' तितिक्षन्ते 'धीराः' सात्त्विकाः 'कर्मवशेन' स्वकृतानुभावेन 'समागतं' समायातं 'दुःखम्' अशर्म । दृष्टान्तानाह— पार्श्वजिनश्च – प्रसिद्धः वीरश्च - महावीरः गजमुनिश्च – गजसुकुमारः मेतार्यश्च - श्रेणिकराजजामाता सनत्कुमारश्च -- चतुर्थचक्रवर्ती ते तथोक्ताः, तद्वदित्यक्षरार्थः ॥ भावार्थेस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि क्रमप्राप्तं किञ्चित् - पाश्र्वाख्यानकमभिधीयते । तच्चेदम्
गुणालए भारहमज्झखंडे, चक्काहिबोसारियदुदंडे | कासी जणो जत्थ सया वि धम्मं, करेइ वा जीवदया रम्मं ॥१॥ कासीइ देसो सगुणेहिं सभ्गो, जम्मी सिरीमंदिरमंगिवग्गो । वाणारसी तत्थ पुरी पसिद्धा, मुत्थत्तयाईहिं सया समिद्धा ||२|| तत्थाऽऽसि राया सिरिआससेणो,युवेग-दप्पुद्धरआससेणो । तस्साऽऽसि वम्मा निवपट्टदेवी, जीएन दोसा विलसंति के वी ॥३॥ सुहाई तीए सह भुंजमाणो, पालेड़ रज्जं असमाहिमाणो । कयाइ वम्मा सुहसेज्जमुत्ता, खेयाइदोसेहिं दढं वित्ता ||४|| निएइ निद्दावसवत्तिनाणे, गयाइए चोद्दस पुन्नठाणे । गंतूण वम्मा मणुइंदपासे, पयासई पाचमलप्पणासे ||५|| तेणावि वृत्तं तुह पुत्तलाभो, होही पिए ! पंकयनिम्मलाभो । एमेव होज्जा मणजायतुट्टी, वत्थंचले बंधइ सउणगंटी ||६|| काण देवी सिरिवम्ममाया, सुयं अरोया अरुयं पयाया । कओ सुरिंदेहिं जिणाभिसेओ, मुरायले सन्नयदिन्नसेओ ||७|| माऊ सप्पाणुभवाणुरूवं, समंतओ भग्गभवंधकवं । पासो ति पुत्तस्स जयप्पसत्थं, नित्रेण नामं विहियं जहत्थं ॥ ८ ॥ कलाकलावे निउणो कुमारो, रुवेण ओहामियदेव - मारो । पत्तो वयंसेहिं समं भमंतो, जत्थऽच्छई कट्टतवं तबंतो ||९|| काभिहाणो समणो तबस्सी, दिट्टिप्पहे दिन्नसहस्सरस्सी । अञ्चत्तयं किंचि मणे सरंतो, पंचग्गितावं तवमायरंतो ॥१०॥ तो तेण नाऊण कुमारएणं, वृत्तो किमेएणमसारएणं । अन्नाणकट्टेण महाणुभावा ? कुद्धो निसामेउमिमं कुभावा ॥ ११॥ पयासिओ फोडिय कट्टखोडिं, सप्पो गओ सो विहुकोवकोडिं । पासो वि सप्पं तयमद्धदर्द्ध, काउं नमोक्कारगुणेण सुद्धं ॥ १२ ॥ गओ गिहं सो वि मओ तयाऽही, जाओ अहीसो स महासमाही । पासो वि गेहम्मि कुमारभावे, मुणेइ कइया विहु गीयरावे ॥ १३ ॥ काइ कारावर नट्टकम्मं, कयाइ आयन्नह सुद्धधम्मं । कयावि कीलावइ हत्थिराए हुए विवाहेइ समुच्चकाए ||१४|| कमेण लायन्नगुणेण पुन्नं, पत्तो जुवत्तं रमणीयवनं । तओ य रत्ना सुकुमारियाओं, विवाहिओ रायकुमारियाओ ||१५|| पंचप्पयारे रमणीयभोए, सुरो व्व सो भुंजइ चत्तसोए। एत्तो य लोयंतियनाम एहिं विवोहिओ जीयनिवेयएहिं ॥ १६ ॥ देवेहिं दाऊण सुवन्नदाणं, किमिच्छयं सव्वजणेऽनियाणं । संवच्छरं जाव अदुट्टभावं, दारिद्दसंतत्तविलुत्ततावं ॥ १७॥ सपि रज्जसारं, फवज्जई संजमरुवभारं । कढो मरेऊण पभूयपावो, नियाणदोसेण किलिट्टभावो ॥ १८ ॥ को हग्गिणा सवपत्तिकाओ, आउकखए अग्गिमुरेसु जाओ । पासित पासं कयका उसग्गं, झाणट्टियं निज्जियमोहवग्गं ॥ १९ ॥ समागओ जाणियपुञ्चवेरो, खोभे उकामा परिचत्तमेरो । जिगोवरिं धारियक्रूरचित्तो, फुरंतकोवाहियरत्तनेत्तो ||२०|| विव्त्रिया तेण तओ पिसाया, दुहावहोदीरियदुट्टवाया। जमव्व जीयंतकरा कराला, मुहेण निज्जंतदवग्गिजाला ॥ २१ ॥ निसाय विष्फारियकत्तियाला, सभावओ भीसण-सामभाला । घण व्व भिंगंजणकालकाया, विज्जुच्छडाभासुरमुत्तिभाया ॥ २२ ॥ लल्लकहक्का भय-मेरवेहि, अट्टट्टहासुग्गमहारवेहिं । निकंपझाणाउ घिईसगाहो, न खोहिओ तेहिं वि पासनाहो ||२३|| पुणो वि आपिंगलकेसखंधा, पडदाढाहिय मीइर्विधा । ससंभ्रमावसवसा दुलंबा, विउब्विया भीसणसिंहसंघा ॥ २४ ॥ विरूपवेहिं तहाऽवरेहिं, बग्घाइएहिं पि भयंकरेहिं । न खोहिओ जाव जिणो सयाओ, मेरु व्व झाणाओ सुहासयाओ ||२५||
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org