Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 440
________________ ४१. विवेकिजनस्वकृत कर्मोदयोपनत दुःखाधिसहनाधिकारे गज सुकुमालास्थानकम् भद्दिलपुरम्म नागस्स सेट्टिणो सुलसभारियाए सुया । छ च्चेव वयं सिरिनेमिचरणमूलम्मि फवइया ||८ ॥ ते एत्थ परियडंता कुलेसु उच्चावसु सव्वे वि । तुह मंदिरम्मि पत्ता समाणरुव त्ति संदेहो || ६ || इय जंपिऊण मुणिणो विणिग्गया देवई वि चिंतेइ । हरिणो समाणरूवा जइणो सव्वे वि पेच्छ इमे ॥१०॥ पुचि पर्यपि आसि मज्झ नेमित्तिएण अट्टहं । जीवंताणं पुत्ताण होसि जणणी तुमं देवि ! ॥ ११ ॥ तावि हुने महत्ता जं सिणिज्झए हिययं । इय चिंतिऊण दिवसे दुइज्जए जाणमारूढा ||१२|| पत्ता य समवसरणे जिणसरं पणमिउं समुवविट्टा | पहुणा वि हु तत्रभावं साहेउं सा इमं भणिया ||१३|| देवापिए ! मग्गाणुसारिणी तुह मई समुप्पन्ना । जेणेसा सुर्याचिता संवित्ता अविता चेव ||१४|| तो देवदिट्टा ते मुणिणो जिणवरस्स पासम्मि । पन्हुयपओहराए पणमिय एवं समुल्लविया || १५ || मम कुच्छ भूयाण पुत्तया ! तुम्हमेरिसं जुत्तं । गुरुरज्जसिरी सज्जा अणवज्या अहव पव्वज्जा ||१६|| नवरं दूमइ हिययं जं सच्चवियं न तुम्हमेगं पि । सुहबालविलसियं मंदमम्मणुल्लावरमणीयं ||१७|| तो जगगुरुणा भणिया जम्मन्तरक्रम्मविलसियं तुज्झ । जम्हा सवक्किरयणाणि सत्त तुमएऽवहरियाणि ॥ १८ ॥ विलवंती ती पुणो च करुणाए अप्पियं एक्कं । तम्स फलेणं जाओ पुत्तेहि समं तुह विओगो ||१६|| इय सोउं तीए पुणो पुणो वि दुच्चरियगरहणा चिहिया । वंदिय नेमिजिणिदं संपत्ता निययपासाए ||२०| जणणीकमनमणत्थं समागओ कण्हनरवई गोसे । तो साममुहं तं पेच्छिऊण पुच्छर पणयपुत्र्वं ॥ २१ ॥ किं अंब ! कसिणवयणा ? किं आणाखंडणं कुणइ को वि ? । तो सा जंपइ पुत्तय ! न खंडए कोइ मम आणं ||२२|| किंतु मह दुक्खमेयं बहुपुत्तप्पसविणी वि होऊण । जाया दुहाण ठाणं न बालविलसियमुहाणमहं ||२३|| निययुच्छंगे काउं न कारिओ कोइ निययथणपाणं । ऊरुणमुवरि धरिडं न य न्हविओ मंदपुन्ना ||२४|| हरितो खेल्लणयदंसणाडंबरेण डिंभेहिं । रिखंतो मणिकुट्टिमगिहंगणे न विय सच्चविओ ||२५|| एमेव मम्मल्लावमणहरं पहसिरो दसणमुन्नं । आलिंगिऊण गाढं न चुंबिओ वयणकमलमि ||२६|| नहु डिंभविहिय के लिप्पसंगओ धूलिधूसरसरीरो । आगंतुं मह कंटे विलग्गिओ झ त्ति एमेव ॥२७॥ न हु बालयसुलहाए राहाडीए महीए विलुलंतो । काउं कडीए आलिंगिऊण मंभीसिओ बालो ||२८|| न कया विहु कुविएणं मन्नुभरुम्मंथरं रुयंतेण । सुकुमालपाणिअमयच्छडाहिं पहया अहमहन्ना ||२९|| इय मन्नुनिच्भरं जणणिजंपियं नियुणिऊण कन्हनिवो । उल्लवइ अंब ! मा कुणसु कमवि खेयं नियमणम्मि ||३०|| सव्वं पि सोहणमहं करिस्समिइ जंपिऊण नीहरिओ । आराहइ अमरं पुत्र्वपरिचियं विहियतवचरणो ॥ ३१ ॥ ता कणयकुंडलाहरणभूसिओ सुरवरो समणुपत्तो । किं कण्ह ! सुमरिओ हं ? इय तेणुत्ते भइ कण्हो ||३२|| मह जणणीए पयच्छसु पुत्तं तो सुरवरो भणइ होही । नवरं तारुन्ने विहु पञ्चइही इय पयंपेउं ॥ ३३ ॥ सिग्धं तिरोहियम्मितियसे तियसालयाओ चविय सुरो । देवीए सुओ जाओ गयसुकुमालो कयं नामं ॥ ३४ ॥ नवजोवणमणुपत्तो अणिच्छमाणो वि सयणवग्गेणं । परिणाविओ य धूयं दियम्स सो सोमसम्मस्स || ३५॥ अह तत्थरिनेमी समोसढो रेवयम्मि उज्जाण । तस्साभिवंदणत्थं संपत्ता जायवा सो वि ॥ ३६ ॥ पहुपयपडमं नमिउं उचविट्टो भयवया चि सव्वेसिं । कहिया सद्धम्म कहा जणणी सग्गा- ऽपवग्गाणं ||३७|| पुव्यभवन्भासाओ धरिज्यमाणो वि बंधुवम्गेण । गयसुकुमालो सिरिनेमिपायमूलम्मि पव्वइओ ||३८|| गंतुं उड्डामरडाइणीहिमुम्मुक्क पिक्कफक्कारे । वेयाल-भूय-रक्वसविमुक्का अट्टहासम्मि ||३९|| बहुरंडमुंड मंडलमज्झे परिभमिरसिवसमूहम्मि । उज्झतमडयवसविस्सगंधवासिय दिसाचके ||४०|| एवंविहभीसावणमसाणमज्झम्मि सो महासत्तो । काउसम्मम्मि ठिओ गयसुकुमालो नवतवस्सी ||२१|| तत्थाऽऽगएण भवियन्वयाए दिट्ठो स सामसम्मेण । तं पेच्छिऊण कुचिओ अहो ! सुया मज्झ एएण || ४२ ॥ 1 I 1 १. तुम्हाण मे० प्रतौ । ४५ Jain Education International For Private Personal Use Only ३५३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504