________________
४१. विवेकिजनस्वकृत कर्मोदयोपनत दुःखाधिसहनाधिकारे गज सुकुमालास्थानकम्
भद्दिलपुरम्म नागस्स सेट्टिणो सुलसभारियाए सुया । छ च्चेव वयं सिरिनेमिचरणमूलम्मि फवइया ||८ ॥ ते एत्थ परियडंता कुलेसु उच्चावसु सव्वे वि । तुह मंदिरम्मि पत्ता समाणरुव त्ति संदेहो || ६ || इय जंपिऊण मुणिणो विणिग्गया देवई वि चिंतेइ । हरिणो समाणरूवा जइणो सव्वे वि पेच्छ इमे ॥१०॥ पुचि पर्यपि आसि मज्झ नेमित्तिएण अट्टहं । जीवंताणं पुत्ताण होसि जणणी तुमं देवि ! ॥ ११ ॥ तावि हुने महत्ता जं सिणिज्झए हिययं । इय चिंतिऊण दिवसे दुइज्जए जाणमारूढा ||१२|| पत्ता य समवसरणे जिणसरं पणमिउं समुवविट्टा | पहुणा वि हु तत्रभावं साहेउं सा इमं भणिया ||१३|| देवापिए ! मग्गाणुसारिणी तुह मई समुप्पन्ना । जेणेसा सुर्याचिता संवित्ता अविता चेव ||१४|| तो देवदिट्टा ते मुणिणो जिणवरस्स पासम्मि । पन्हुयपओहराए पणमिय एवं समुल्लविया || १५ || मम कुच्छ भूयाण पुत्तया ! तुम्हमेरिसं जुत्तं । गुरुरज्जसिरी सज्जा अणवज्या अहव पव्वज्जा ||१६|| नवरं दूमइ हिययं जं सच्चवियं न तुम्हमेगं पि । सुहबालविलसियं मंदमम्मणुल्लावरमणीयं ||१७|| तो जगगुरुणा भणिया जम्मन्तरक्रम्मविलसियं तुज्झ । जम्हा सवक्किरयणाणि सत्त तुमएऽवहरियाणि ॥ १८ ॥ विलवंती ती पुणो च करुणाए अप्पियं एक्कं । तम्स फलेणं जाओ पुत्तेहि समं तुह विओगो ||१६|| इय सोउं तीए पुणो पुणो वि दुच्चरियगरहणा चिहिया । वंदिय नेमिजिणिदं संपत्ता निययपासाए ||२०| जणणीकमनमणत्थं समागओ कण्हनरवई गोसे । तो साममुहं तं पेच्छिऊण पुच्छर पणयपुत्र्वं ॥ २१ ॥ किं अंब ! कसिणवयणा ? किं आणाखंडणं कुणइ को वि ? । तो सा जंपइ पुत्तय ! न खंडए कोइ मम आणं ||२२|| किंतु मह दुक्खमेयं बहुपुत्तप्पसविणी वि होऊण । जाया दुहाण ठाणं न बालविलसियमुहाणमहं ||२३|| निययुच्छंगे काउं न कारिओ कोइ निययथणपाणं । ऊरुणमुवरि धरिडं न य न्हविओ मंदपुन्ना ||२४|| हरितो खेल्लणयदंसणाडंबरेण डिंभेहिं । रिखंतो मणिकुट्टिमगिहंगणे न विय सच्चविओ ||२५|| एमेव मम्मल्लावमणहरं पहसिरो दसणमुन्नं । आलिंगिऊण गाढं न चुंबिओ वयणकमलमि ||२६|| नहु डिंभविहिय के लिप्पसंगओ धूलिधूसरसरीरो । आगंतुं मह कंटे विलग्गिओ झ त्ति एमेव ॥२७॥ न हु बालयसुलहाए राहाडीए महीए विलुलंतो । काउं कडीए आलिंगिऊण मंभीसिओ बालो ||२८|| न कया विहु कुविएणं मन्नुभरुम्मंथरं रुयंतेण । सुकुमालपाणिअमयच्छडाहिं पहया अहमहन्ना ||२९|| इय मन्नुनिच्भरं जणणिजंपियं नियुणिऊण कन्हनिवो । उल्लवइ अंब ! मा कुणसु कमवि खेयं नियमणम्मि ||३०|| सव्वं पि सोहणमहं करिस्समिइ जंपिऊण नीहरिओ । आराहइ अमरं पुत्र्वपरिचियं विहियतवचरणो ॥ ३१ ॥ ता कणयकुंडलाहरणभूसिओ सुरवरो समणुपत्तो । किं कण्ह ! सुमरिओ हं ? इय तेणुत्ते भइ कण्हो ||३२|| मह जणणीए पयच्छसु पुत्तं तो सुरवरो भणइ होही । नवरं तारुन्ने विहु पञ्चइही इय पयंपेउं ॥ ३३ ॥ सिग्धं तिरोहियम्मितियसे तियसालयाओ चविय सुरो । देवीए सुओ जाओ गयसुकुमालो कयं नामं ॥ ३४ ॥ नवजोवणमणुपत्तो अणिच्छमाणो वि सयणवग्गेणं । परिणाविओ य धूयं दियम्स सो सोमसम्मस्स || ३५॥ अह तत्थरिनेमी समोसढो रेवयम्मि उज्जाण । तस्साभिवंदणत्थं संपत्ता जायवा सो वि ॥ ३६ ॥ पहुपयपडमं नमिउं उचविट्टो भयवया चि सव्वेसिं । कहिया सद्धम्म कहा जणणी सग्गा- ऽपवग्गाणं ||३७|| पुव्यभवन्भासाओ धरिज्यमाणो वि बंधुवम्गेण । गयसुकुमालो सिरिनेमिपायमूलम्मि पव्वइओ ||३८|| गंतुं उड्डामरडाइणीहिमुम्मुक्क पिक्कफक्कारे । वेयाल-भूय-रक्वसविमुक्का अट्टहासम्मि ||३९|| बहुरंडमुंड मंडलमज्झे परिभमिरसिवसमूहम्मि । उज्झतमडयवसविस्सगंधवासिय दिसाचके ||४०|| एवंविहभीसावणमसाणमज्झम्मि सो महासत्तो । काउसम्मम्मि ठिओ गयसुकुमालो नवतवस्सी ||२१|| तत्थाऽऽगएण भवियन्वयाए दिट्ठो स सामसम्मेण । तं पेच्छिऊण कुचिओ अहो ! सुया मज्झ एएण || ४२ ॥
1
I
1
१. तुम्हाण मे० प्रतौ ।
४५
Jain Education International
For Private Personal Use Only
३५३
www.jainelibrary.org