Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४०. धनधान्यादिविषयकशोकापार्थकताधिकारे कुलान्दाख्यानकम्
तो सविसेसं पेम्मं परोप्परं ताण जायमइसरसं । अह अन्नया नरिंदो तस्सेव य भाणुसचिवस्स ||३१|| दाउँ नरिंद्रलच्छ पत्तो पंचत्तमह अमच्चनियो । तीए सह विसयसोक्खं उवभुंज रायलच्छिजुओं ॥४०॥ अह अन्नया य देवी दाहजरेणं अईव अभिभूया । पञ्चकखाया वेज्जहिं सवहा तयणु भाणुनिवो ॥ ४१ ॥ चिंत जाव इमाए अमन्नं न हु निएमि ताव सयं । अयं मरामि न सुणेमि जेण नियपिययमामरणं ॥ ४२॥ इय चिंतिऊण भाणू आरूढो सत्तमा भूमीए । पासायम्स तलाओ उच्बंधड़ जाव ता सहसा ||४३|| भणिओ चारणमुणिणा सुपुरिस ! किं कुणसि बालमरणमिणं ? | अप्पवणं जायइ भवंतरेसु वि महादुक्खं ||४४ || तो भाणुभूमिवरणा भणियं भयवं ! करेमि किं इन्हि । अतरंतो नियपाणे धरिउं दइयाविओगम्मि ? ॥ ४५ ॥ तो भइ चारणमुणी धम्मो चिय हरइ दुक्खदंदोलिं । ता निच्चं पि नरेसर ! कायव्वो सो सुबुद्धीहिं ॥ ४६ ॥ रागाइरहियदेवं पंचमहव्वयसमन्नियं च गुरुं । जिणनाहकहियतत्तं संपइ पडिवज्जसु नरिंद ! ॥ ४७ ॥
1
तो भूवइणा भत्तीए सविनयं गिव्हिडं जिणाभिहियं । धम्मं नीओ य मुणी पासे नियपिययमाए तओ ||४८ ॥ सा वि हु चारणमुणिणो चरण पणमेव गिण्हइ गिहीण । धम्मं तो मुणिचरणाणुभावओ सज्जया जाया || ४९ ॥ तत्तो पंचपयारे भोए भोत्तूण दो वि बहुकालं । अहिसिंचिऊण कुमरं रज्जे गुगुरुण पासम्म ||५० || पत्र्वज्वं घेत्तृणं काउं अइदुक्करं तवच्चरणं । काऊण कालमासे कालं सभ्गं समणुपत्ता ॥ ५१ ॥
॥ मन्त्र्याख्यानकं समाप्तम् ॥१२०॥
इदानीं श्रमण्याख्यानकस्यावसरः, तच्च एकाकित्वाधिकारेऽर्हन्नकाख्यानकेऽप्युक्तमेव । तदनन्तरं रामाख्यानकस्यावसरः, तदपि अप्रतिविधेयविध्यधिकारे यादवाख्यानके व्याख्यातम् । अतोऽवसरायातं - कुलानन्दास्थानकमभिधीयते । तच्श्चेदम्
I
जिनेन्दमिव प्रकटं स्वगुणैः पुरमस्ति भूतलानन्दम् । तं परिपालइ सुहमुभयहा वि राया कुलानंदो ॥१॥ सर्वान्तःपुरसारा निजरूपविनिर्जितम्मरकलत्रा । तिहुयणतिलया नामेण पिययमा तस्स नरवणो ||२|| जन्मान्तरपुण्यवशोपात्तं पञ्चप्रकार विषयसुखम् । उवभुंजड़ तीए समं निरंतरं नेहपडिबद्धो ॥ ३ ॥ सहते तया वियोगं नो नयननिमेषमात्रमप्यसकौ । तम्भाविओ व्व तच्चेडिओ व्व सह तम्मओ व्व निवो ॥४॥ भणितश्च मन्त्रिभिरसावरिषड्वर्गं वदन्ति विद्वांसः । कामं कोहं लोहं गवं हरिसं च माणं च || ५ || राज्ञः परिहरणीयं तस्माद् देव्या सहाल्पममुमधुना । आयरनु देव ! कल्लाणमप्पणो महसि जइ विउलं ॥ ६ ॥ एवमसौ हितकामैर्मन्त्रिवरैः शिक्षितोऽपि मोहवशात् । नो तं मन्नइ सिक्खा मयणाहीणेऽहवा विहला ||७|| अन्येद्युरसौ राजा विचित्रचित्राभिरामभित्तिघने । पुप्फीचयाररेहिरमगहर मणिकुट्टिमतलम्मि ||८|| बहुमूल्य वसनविरचितशुचिचञ्चञ्चन्द्रगोपकपवित्रे । ससि कुंदधवललं बिरमुत्तासरियासयसमिद्धे ॥ ९ ॥ सुकुमारहंसतूली कल्पित पर्यङ्करूपशयनीये । सुरहिविलेचण तंबोल- पुप्फपडलय पहाणम्मि ॥१०॥ प्रज्वलितदीपसर्पत्प्रभाप्रभावावलुप्ततिमिरभरे । देवीए समं पविसह राया वरवासभवणमि ॥११॥ पुष्पग्रहणनिमित्तं यावद्धस्तं करण्डके क्षिपति । ताव सहस त्ति देवी दट्टा राइल्लभुयगेण ॥१२॥ स्वामिन्! दष्टा दष्टेति पूत्कृते परिकरः समस्तोऽपि । रन्नो पासे पत्तो जपतो किं किमेयं ? ति ॥ १३ ॥ उत्कटचिषवेगवशात् सम्मीलितलोचनाऽभवद् देवी । वयणविणिग्गयफेणा विदुलावयव विगियतणू ॥१४॥ गारुडिक-वैद्य-वातिकमुख्यैः सर्वैरपि त्यक्तमूर्ति सा । पेच्छंताण वि तेसिं परिचत्ता जीवियव्वेण ||१५|| हा ! हतविधिना मुषिताः [ सर्वे ] देवी मृता मृतेति जनः । हाहारवमुहलमुहो पलवइ दुहसल्लियसरीरो ॥१६॥ राजाऽपि स्नेहवशादधिकं सज्जातहृदयसङ्घट्टः । आगयमुच्छो सिसिरोवयारसंजायचेयन्नो ॥१७॥
१. पूर्वार्धसंस्कृतोत्तरार्ध प्राकृतभाषामिश्रेयं कथा ।
Jain Education International
३४७
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504