________________
४०. धनधान्यादिविषयकशोकापार्थकताधिकारे कुलान्दाख्यानकम्
तो सविसेसं पेम्मं परोप्परं ताण जायमइसरसं । अह अन्नया नरिंदो तस्सेव य भाणुसचिवस्स ||३१|| दाउँ नरिंद्रलच्छ पत्तो पंचत्तमह अमच्चनियो । तीए सह विसयसोक्खं उवभुंज रायलच्छिजुओं ॥४०॥ अह अन्नया य देवी दाहजरेणं अईव अभिभूया । पञ्चकखाया वेज्जहिं सवहा तयणु भाणुनिवो ॥ ४१ ॥ चिंत जाव इमाए अमन्नं न हु निएमि ताव सयं । अयं मरामि न सुणेमि जेण नियपिययमामरणं ॥ ४२॥ इय चिंतिऊण भाणू आरूढो सत्तमा भूमीए । पासायम्स तलाओ उच्बंधड़ जाव ता सहसा ||४३|| भणिओ चारणमुणिणा सुपुरिस ! किं कुणसि बालमरणमिणं ? | अप्पवणं जायइ भवंतरेसु वि महादुक्खं ||४४ || तो भाणुभूमिवरणा भणियं भयवं ! करेमि किं इन्हि । अतरंतो नियपाणे धरिउं दइयाविओगम्मि ? ॥ ४५ ॥ तो भइ चारणमुणी धम्मो चिय हरइ दुक्खदंदोलिं । ता निच्चं पि नरेसर ! कायव्वो सो सुबुद्धीहिं ॥ ४६ ॥ रागाइरहियदेवं पंचमहव्वयसमन्नियं च गुरुं । जिणनाहकहियतत्तं संपइ पडिवज्जसु नरिंद ! ॥ ४७ ॥
1
तो भूवइणा भत्तीए सविनयं गिव्हिडं जिणाभिहियं । धम्मं नीओ य मुणी पासे नियपिययमाए तओ ||४८ ॥ सा वि हु चारणमुणिणो चरण पणमेव गिण्हइ गिहीण । धम्मं तो मुणिचरणाणुभावओ सज्जया जाया || ४९ ॥ तत्तो पंचपयारे भोए भोत्तूण दो वि बहुकालं । अहिसिंचिऊण कुमरं रज्जे गुगुरुण पासम्म ||५० || पत्र्वज्वं घेत्तृणं काउं अइदुक्करं तवच्चरणं । काऊण कालमासे कालं सभ्गं समणुपत्ता ॥ ५१ ॥
॥ मन्त्र्याख्यानकं समाप्तम् ॥१२०॥
इदानीं श्रमण्याख्यानकस्यावसरः, तच्च एकाकित्वाधिकारेऽर्हन्नकाख्यानकेऽप्युक्तमेव । तदनन्तरं रामाख्यानकस्यावसरः, तदपि अप्रतिविधेयविध्यधिकारे यादवाख्यानके व्याख्यातम् । अतोऽवसरायातं - कुलानन्दास्थानकमभिधीयते । तच्श्चेदम्
I
जिनेन्दमिव प्रकटं स्वगुणैः पुरमस्ति भूतलानन्दम् । तं परिपालइ सुहमुभयहा वि राया कुलानंदो ॥१॥ सर्वान्तःपुरसारा निजरूपविनिर्जितम्मरकलत्रा । तिहुयणतिलया नामेण पिययमा तस्स नरवणो ||२|| जन्मान्तरपुण्यवशोपात्तं पञ्चप्रकार विषयसुखम् । उवभुंजड़ तीए समं निरंतरं नेहपडिबद्धो ॥ ३ ॥ सहते तया वियोगं नो नयननिमेषमात्रमप्यसकौ । तम्भाविओ व्व तच्चेडिओ व्व सह तम्मओ व्व निवो ॥४॥ भणितश्च मन्त्रिभिरसावरिषड्वर्गं वदन्ति विद्वांसः । कामं कोहं लोहं गवं हरिसं च माणं च || ५ || राज्ञः परिहरणीयं तस्माद् देव्या सहाल्पममुमधुना । आयरनु देव ! कल्लाणमप्पणो महसि जइ विउलं ॥ ६ ॥ एवमसौ हितकामैर्मन्त्रिवरैः शिक्षितोऽपि मोहवशात् । नो तं मन्नइ सिक्खा मयणाहीणेऽहवा विहला ||७|| अन्येद्युरसौ राजा विचित्रचित्राभिरामभित्तिघने । पुप्फीचयाररेहिरमगहर मणिकुट्टिमतलम्मि ||८|| बहुमूल्य वसनविरचितशुचिचञ्चञ्चन्द्रगोपकपवित्रे । ससि कुंदधवललं बिरमुत्तासरियासयसमिद्धे ॥ ९ ॥ सुकुमारहंसतूली कल्पित पर्यङ्करूपशयनीये । सुरहिविलेचण तंबोल- पुप्फपडलय पहाणम्मि ॥१०॥ प्रज्वलितदीपसर्पत्प्रभाप्रभावावलुप्ततिमिरभरे । देवीए समं पविसह राया वरवासभवणमि ॥११॥ पुष्पग्रहणनिमित्तं यावद्धस्तं करण्डके क्षिपति । ताव सहस त्ति देवी दट्टा राइल्लभुयगेण ॥१२॥ स्वामिन्! दष्टा दष्टेति पूत्कृते परिकरः समस्तोऽपि । रन्नो पासे पत्तो जपतो किं किमेयं ? ति ॥ १३ ॥ उत्कटचिषवेगवशात् सम्मीलितलोचनाऽभवद् देवी । वयणविणिग्गयफेणा विदुलावयव विगियतणू ॥१४॥ गारुडिक-वैद्य-वातिकमुख्यैः सर्वैरपि त्यक्तमूर्ति सा । पेच्छंताण वि तेसिं परिचत्ता जीवियव्वेण ||१५|| हा ! हतविधिना मुषिताः [ सर्वे ] देवी मृता मृतेति जनः । हाहारवमुहलमुहो पलवइ दुहसल्लियसरीरो ॥१६॥ राजाऽपि स्नेहवशादधिकं सज्जातहृदयसङ्घट्टः । आगयमुच्छो सिसिरोवयारसंजायचेयन्नो ॥१७॥
१. पूर्वार्धसंस्कृतोत्तरार्ध प्राकृतभाषामिश्रेयं कथा ।
Jain Education International
३४७
For Private Personal Use Only
www.jainelibrary.org