Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
४०. धनधान्यादिविषयकशोकापार्थकताधिकारे सावित्र्याख्यानकम्
३४५
अस्या व्याख्या-‘अशुभफल:' अनिष्टप्रयोजनः 'यद्' यस्मात् कारणाद् 'अवश्यं' निश्चयेन "शेयणमाईओ” त्ति रोदनादिकः 'लौकिकः' लोकसम्बन्धी 'शोक' पूर्वोक्तार्थः । अत्रार्थे दृष्टान्तानाह - सावित्री च - ब्राह्मणी मन्त्री च-सचिवः श्रमणी चअरहन्नकमाता रामश्च —–बलदेवः कुलानन्दश्च - राजतनयः ते तथोक्ताः, त एव ज्ञातं दृष्टान्तः तेनेति गाथासमासार्थः ॥ ५० ॥ व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि ।
तत्रापि प्रथमं तावत् सावित्र्याख्यानकमभिधीयते । तश्वेदम्
४४
सावत्थीए पुरीए अहेसि भिगुनाम बंभणो मइमं । सावित्ती से भज्जा सत्त सुया तीए संजाया ॥ १ ॥ aar - वेसामा - वेईसर - वेयसारनामाणो । तह वेयगन्भ - सिरिवेयमित्त तह वेयरूवा य ॥२॥ या विहु गायती सत्रे सव्वंगवेयपारगया । एवमइकंते केत्तियम्मि कालम्मि सोक्खेण ॥३॥ मरणाचसाणयाए अहन्नया सयलजीवलोगस्स । पढमो सुओ मओ तो सावित्ती सोगमणुपत्ता ||४॥
[ प्रन्थायम् - १३००० ]
ऐमेव बीयदिवसे बीओ पुत्तो वि मरणमणुपत्तो । गाढयरं सावित्ती सोएणं बाहिया हिए ||५|| एवं तइय-चउत्थय-पंचमपुत्ता कमेण पंचत्तं । संपत्ता सावित्तीए तयणु सोयग्गहो लग्गो ||६|| नयर मंतर - रच्छामुहेसु निच्चं परिभमंती सा । चाहरइ दारयाणं नामेणं सव्वमवि दट्टु ॥७॥ पुच्छइ य सुयपउत्तिं दट्टुमचेयण-सचेयणाई पि । वेयारिज्जर डिंभेहिं डंडिया खंडपावरणा ||८|| अह अन्नया अपच्छिमजिणेसरो तं पुरिं समणुपत्तो । तस्स प्पभावओ ईसि उवसमो तीए संजाओ ||९|| ती पडिबोहसमयं नाऊणं भुवणसामिणा एगो । पट्टाविओ रिसी अप्पिऊण अंतरपडं निययं ॥ १० ॥ भणिओ य माहणी तं पेच्छसि अमुगत्थ एरिससरुवा । सा एवं भणियव्वा भद्दे ! न हु किं परमनाणी ? ॥११॥ पुच्छसि पुत्तपत्ति तो संखोहं गमिस्सए एसा । लज्जिरसह अप्पाणं अप्पावरणं निएऊणं ॥ १२ ॥
तो तुम दायचो तीए अंतरपडो इमो झति । इय विहिए सा इहई आगच्छस्स तओ रिसिणा ॥ १३॥
तह विहिए संजायं सव्वं पि हु सामिणा जहुद्दिहं । पत्ता य समवसरणे सावित्ती पणमिया पहुणो || १४ || भणिया य भुवणगुरुणा सुधम्मसीले ! कुओ वि ठाणाओ । तुह पुत्ता संपत्ता ? तीयुक्तं नो वियाणामि ॥१५॥
विणिवा भणिया जाणेसि कत्थइ गया ते ? । सा जंपइ न वियाणामि सामि ! तो भणइ जिगनाहो ||१६|| सिंह- दुक्खाई जाणसि ? सा भणइ नो वियाणामि । जंपइ तिहुयणसामी अणत्थयं किं किलम्मिहसि ? ॥१७॥ सा आह मज्झ मोहो किलेसमुप्पायए तओ भयवं । जंपइ उज्झिय मोहं तत्तसरूवे मणं कुणम् ||१८|| जहित्थि वत्थुजायं तमसारं सव्वमेव संसारे । धम्मो उ सासओ इह ता तम्मि समुज्जमं कुणसु || १९|| बहुए वि भद्दे ! सोइएण न वलंति वल्लहा पुत्ता । ता जिणधम्मे उज्जमसु जायए जेण न विओोगो ॥२०॥ कम्मगंठी भिन्नो तीए एवं निसामयंतीए । सम्मत्तं संजायं पडिवन्ना देसविरई वि ॥ २१ ॥
1
दिय जिम पत्ता गिम्मि तं पेच्छिउं पई तुट्ठो । पट्टाविओ य तीए पासे सिरिवद्धमाणस्स ||२२| तो रहरयणं रणणिरकणयघंटं समारुहेऊण । पत्तो य समवसरणे पणमिय सामिं समुवविट्टो || २३ ॥ कहिया सद्धम्मका पहुणा संजायचरणपरिणामो । सो पत्रइओ पत्तो य मंदिरे सारही सरहो || २४ | कहियं सावित्तीए पइपव्वयणं तओ इमा तुट्टा । तं चैव पारितोसियदाणं से देइ रहस्यणं ||२५|| तेत्तं पञ्चत्तं रहेणमहमवि य फवइस्सामि । तं निर्माणिय तीए वि हु संजाओ चरणपरिणामो ||२६|| सहसारहिणा सा विहु फवइया पुत्तया दुवे तीए । गिहिधम्मं पडिवन्ना सद्धिं भइणीए जिणपासे ॥ २७॥ ॥ सावित्र्याख्यानकं समाप्तम् ॥ ११६ ॥
इदानीं मन्त्र्याख्यानकमारभ्यते । तच्चेदम् —
तिहुयणमंगलनिलए नयरे मंगलउरम्मि नरनाहो । नामेण चंद्रसेणो नियकंतिकला विजियचंदो || १ || नियतेयपहयभाणू भाणू नामेण तस्स वरमंती । तस्स य सरस्सई नाम पणइणी हरिणसमनयणी ||२||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504