Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३४४
आख्यानकमणिकोशे
जावाऽऽगच्छद मंती ठाइ निवो तो परम्मुहो तम्स । पणमियचरणम्मि वि तम्मि कोवमुव्वहइ नरनाहो ॥१८॥ एवं सव्वजण वि परिभूओ तो गिहम्मि संपत्तो। नियपरियणो वि आणं न कुणइ से तयणु सो भीओ ॥१९॥ ताहे सो भक्खइ ताल उडविसं तह वि नो मओ जाव । छिंदइ सीसं तो तिक्खकंककरवालधाराए ॥२०॥ तं पि न लवमवि छिदइ उब्बंधइ तयणु रज्जुणा सा वि । छिन्ना तो पाहाणं बंधेवि गले जले पडिओ ॥२१॥ अत्थाहम्मिं तम्मि वि तरेइ तो पचलंतजलणम्मि । झ त्ति पविट्ठो तत्थ वि न डझए तयणु भयभीओ ॥२२॥ नीहरिओ नयराओ तो पिट्टि धाइओ गुरुगइंदो । पुरओ करालखड्डा दो पासे दुद्धरा चोरा ।।२३।। तो भयकंपिरकाओ पभणइ हा पोट्टिले ! महाकटें । दाऊणं दंसणं मह एरिसवसणाओ रक्खेसु ॥२४॥ तो नियरूवं काऊण पोट्टिला तम्स संठिया पुरओ । भणियं च महाभीयस्स होइ सरणं सुपव्वज्जा ॥२५॥ पडिबुद्धमणो पभणइ करेमि तं किंतु रुट्टओ राया। ता उवसामेहि तयं न हु होइ अवन्नवाओ मे ॥२६॥ देवविउब्वियमाया संहरिया तुट्टओ तओ राया । जाओ जणो वि सव्वो अणुकुलो तस्स पुव्वं व ॥२७॥ खामेऊण सपउरं निवई सिवियं समारुहेऊण | गंतुं गुरूण पासे पच्चइओ गरुयरिद्धीए ॥२८॥ चोहसपूची जाओ अपुव्वकरणेण केवलन्नाणं । संपत्तो सो तत्तो कमेण सिद्धिं समारूढो ॥२९॥
॥ कनककेत्वाख्यानकं समाप्तम् ॥११८॥ जह एएहिं विरुवं कयं सकज्जे विसंवयंतम्मि । तह अन्नो वि हु बवसइ बंधुसिणेहो मुहा तम्हा ॥२॥
स्निह्यन्ति मूढमनसः स्वजनेप्वमीषां, यावन्मतं वहति तावदमी भवन्ति ।
पश्चात् स्वकार्यपरिपूरणमन्तरेण, सर्वे व्रजन्ति वध-बन्धन-वैरभावम् ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरिचितवृत्तावाख्यानकमणिकोशे स्वकार्यविसंवाद-बन्धुशत्रत्वभवननि
दर्शनप्रतिपादक एकोनचत्वाशित्तमोऽधिकारः समाप्तः ॥३६॥
[४०. धनधान्यादिविषयकशोकापार्थकताधिकारः ] प्राग् बन्धुविषयकृत्रिमस्नेह-शोककरणम्यापार्थकताऽभिहिता । साम्प्रतमपरमपि धन-धान्यादि चिन्त्यमानमनित्यम् इति तद्विषयोऽपि शोकोऽपार्थक एव इत्येतदभिधातुकाम आह
सव्वमणिच्चं नाउं सोयट्ठाणे वि पंडियजणेहिं ।
न हु सोगो कायव्यो धम्मे चिय होइ जइयव्यं ॥४६॥ व्याख्या-'सर्व' वस्तुजानं 'अनित्यं' विनश्वरं "नाउं" ति ज्ञात्वा 'शोकस्थानेऽपि' शोकविषयेऽपि' 'पण्डितजनैः' विद्वल्लोकः 'न हु' नैव शोकः 'कर्तव्यः' विधेयः । यद्येवं तर्हि किं कर्तव्यम् ? इत्याह-"धम्मे चिय' त्ति धर्म एव भवति 'यतितव्यं' प्रयत्नः कर्तव्य इत्युपदेशः ॥४६॥ अपरं च शोककरणमनिष्टफलमेव इत्युपदिशन्नाह
असुहफलो जमवस्सं रोयणमाईओ लोइओ सोओ । सावित्ति-मंति-समणी-राम-कुलाणंदनाएणं ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504