________________
३४४
आख्यानकमणिकोशे
जावाऽऽगच्छद मंती ठाइ निवो तो परम्मुहो तम्स । पणमियचरणम्मि वि तम्मि कोवमुव्वहइ नरनाहो ॥१८॥ एवं सव्वजण वि परिभूओ तो गिहम्मि संपत्तो। नियपरियणो वि आणं न कुणइ से तयणु सो भीओ ॥१९॥ ताहे सो भक्खइ ताल उडविसं तह वि नो मओ जाव । छिंदइ सीसं तो तिक्खकंककरवालधाराए ॥२०॥ तं पि न लवमवि छिदइ उब्बंधइ तयणु रज्जुणा सा वि । छिन्ना तो पाहाणं बंधेवि गले जले पडिओ ॥२१॥ अत्थाहम्मिं तम्मि वि तरेइ तो पचलंतजलणम्मि । झ त्ति पविट्ठो तत्थ वि न डझए तयणु भयभीओ ॥२२॥ नीहरिओ नयराओ तो पिट्टि धाइओ गुरुगइंदो । पुरओ करालखड्डा दो पासे दुद्धरा चोरा ।।२३।। तो भयकंपिरकाओ पभणइ हा पोट्टिले ! महाकटें । दाऊणं दंसणं मह एरिसवसणाओ रक्खेसु ॥२४॥ तो नियरूवं काऊण पोट्टिला तम्स संठिया पुरओ । भणियं च महाभीयस्स होइ सरणं सुपव्वज्जा ॥२५॥ पडिबुद्धमणो पभणइ करेमि तं किंतु रुट्टओ राया। ता उवसामेहि तयं न हु होइ अवन्नवाओ मे ॥२६॥ देवविउब्वियमाया संहरिया तुट्टओ तओ राया । जाओ जणो वि सव्वो अणुकुलो तस्स पुव्वं व ॥२७॥ खामेऊण सपउरं निवई सिवियं समारुहेऊण | गंतुं गुरूण पासे पच्चइओ गरुयरिद्धीए ॥२८॥ चोहसपूची जाओ अपुव्वकरणेण केवलन्नाणं । संपत्तो सो तत्तो कमेण सिद्धिं समारूढो ॥२९॥
॥ कनककेत्वाख्यानकं समाप्तम् ॥११८॥ जह एएहिं विरुवं कयं सकज्जे विसंवयंतम्मि । तह अन्नो वि हु बवसइ बंधुसिणेहो मुहा तम्हा ॥२॥
स्निह्यन्ति मूढमनसः स्वजनेप्वमीषां, यावन्मतं वहति तावदमी भवन्ति ।
पश्चात् स्वकार्यपरिपूरणमन्तरेण, सर्वे व्रजन्ति वध-बन्धन-वैरभावम् ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरिचितवृत्तावाख्यानकमणिकोशे स्वकार्यविसंवाद-बन्धुशत्रत्वभवननि
दर्शनप्रतिपादक एकोनचत्वाशित्तमोऽधिकारः समाप्तः ॥३६॥
[४०. धनधान्यादिविषयकशोकापार्थकताधिकारः ] प्राग् बन्धुविषयकृत्रिमस्नेह-शोककरणम्यापार्थकताऽभिहिता । साम्प्रतमपरमपि धन-धान्यादि चिन्त्यमानमनित्यम् इति तद्विषयोऽपि शोकोऽपार्थक एव इत्येतदभिधातुकाम आह
सव्वमणिच्चं नाउं सोयट्ठाणे वि पंडियजणेहिं ।
न हु सोगो कायव्यो धम्मे चिय होइ जइयव्यं ॥४६॥ व्याख्या-'सर्व' वस्तुजानं 'अनित्यं' विनश्वरं "नाउं" ति ज्ञात्वा 'शोकस्थानेऽपि' शोकविषयेऽपि' 'पण्डितजनैः' विद्वल्लोकः 'न हु' नैव शोकः 'कर्तव्यः' विधेयः । यद्येवं तर्हि किं कर्तव्यम् ? इत्याह-"धम्मे चिय' त्ति धर्म एव भवति 'यतितव्यं' प्रयत्नः कर्तव्य इत्युपदेशः ॥४६॥ अपरं च शोककरणमनिष्टफलमेव इत्युपदिशन्नाह
असुहफलो जमवस्सं रोयणमाईओ लोइओ सोओ । सावित्ति-मंति-समणी-राम-कुलाणंदनाएणं ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.