________________
४०. धनधान्यादिविषयकशोकापार्थकताधिकारे सावित्र्याख्यानकम्
३४५
अस्या व्याख्या-‘अशुभफल:' अनिष्टप्रयोजनः 'यद्' यस्मात् कारणाद् 'अवश्यं' निश्चयेन "शेयणमाईओ” त्ति रोदनादिकः 'लौकिकः' लोकसम्बन्धी 'शोक' पूर्वोक्तार्थः । अत्रार्थे दृष्टान्तानाह - सावित्री च - ब्राह्मणी मन्त्री च-सचिवः श्रमणी चअरहन्नकमाता रामश्च —–बलदेवः कुलानन्दश्च - राजतनयः ते तथोक्ताः, त एव ज्ञातं दृष्टान्तः तेनेति गाथासमासार्थः ॥ ५० ॥ व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि ।
तत्रापि प्रथमं तावत् सावित्र्याख्यानकमभिधीयते । तश्वेदम्
४४
सावत्थीए पुरीए अहेसि भिगुनाम बंभणो मइमं । सावित्ती से भज्जा सत्त सुया तीए संजाया ॥ १ ॥ aar - वेसामा - वेईसर - वेयसारनामाणो । तह वेयगन्भ - सिरिवेयमित्त तह वेयरूवा य ॥२॥ या विहु गायती सत्रे सव्वंगवेयपारगया । एवमइकंते केत्तियम्मि कालम्मि सोक्खेण ॥३॥ मरणाचसाणयाए अहन्नया सयलजीवलोगस्स । पढमो सुओ मओ तो सावित्ती सोगमणुपत्ता ||४॥
[ प्रन्थायम् - १३००० ]
ऐमेव बीयदिवसे बीओ पुत्तो वि मरणमणुपत्तो । गाढयरं सावित्ती सोएणं बाहिया हिए ||५|| एवं तइय-चउत्थय-पंचमपुत्ता कमेण पंचत्तं । संपत्ता सावित्तीए तयणु सोयग्गहो लग्गो ||६|| नयर मंतर - रच्छामुहेसु निच्चं परिभमंती सा । चाहरइ दारयाणं नामेणं सव्वमवि दट्टु ॥७॥ पुच्छइ य सुयपउत्तिं दट्टुमचेयण-सचेयणाई पि । वेयारिज्जर डिंभेहिं डंडिया खंडपावरणा ||८|| अह अन्नया अपच्छिमजिणेसरो तं पुरिं समणुपत्तो । तस्स प्पभावओ ईसि उवसमो तीए संजाओ ||९|| ती पडिबोहसमयं नाऊणं भुवणसामिणा एगो । पट्टाविओ रिसी अप्पिऊण अंतरपडं निययं ॥ १० ॥ भणिओ य माहणी तं पेच्छसि अमुगत्थ एरिससरुवा । सा एवं भणियव्वा भद्दे ! न हु किं परमनाणी ? ॥११॥ पुच्छसि पुत्तपत्ति तो संखोहं गमिस्सए एसा । लज्जिरसह अप्पाणं अप्पावरणं निएऊणं ॥ १२ ॥
तो तुम दायचो तीए अंतरपडो इमो झति । इय विहिए सा इहई आगच्छस्स तओ रिसिणा ॥ १३॥
तह विहिए संजायं सव्वं पि हु सामिणा जहुद्दिहं । पत्ता य समवसरणे सावित्ती पणमिया पहुणो || १४ || भणिया य भुवणगुरुणा सुधम्मसीले ! कुओ वि ठाणाओ । तुह पुत्ता संपत्ता ? तीयुक्तं नो वियाणामि ॥१५॥
विणिवा भणिया जाणेसि कत्थइ गया ते ? । सा जंपइ न वियाणामि सामि ! तो भणइ जिगनाहो ||१६|| सिंह- दुक्खाई जाणसि ? सा भणइ नो वियाणामि । जंपइ तिहुयणसामी अणत्थयं किं किलम्मिहसि ? ॥१७॥ सा आह मज्झ मोहो किलेसमुप्पायए तओ भयवं । जंपइ उज्झिय मोहं तत्तसरूवे मणं कुणम् ||१८|| जहित्थि वत्थुजायं तमसारं सव्वमेव संसारे । धम्मो उ सासओ इह ता तम्मि समुज्जमं कुणसु || १९|| बहुए वि भद्दे ! सोइएण न वलंति वल्लहा पुत्ता । ता जिणधम्मे उज्जमसु जायए जेण न विओोगो ॥२०॥ कम्मगंठी भिन्नो तीए एवं निसामयंतीए । सम्मत्तं संजायं पडिवन्ना देसविरई वि ॥ २१ ॥
1
दिय जिम पत्ता गिम्मि तं पेच्छिउं पई तुट्ठो । पट्टाविओ य तीए पासे सिरिवद्धमाणस्स ||२२| तो रहरयणं रणणिरकणयघंटं समारुहेऊण । पत्तो य समवसरणे पणमिय सामिं समुवविट्टो || २३ ॥ कहिया सद्धम्मका पहुणा संजायचरणपरिणामो । सो पत्रइओ पत्तो य मंदिरे सारही सरहो || २४ | कहियं सावित्तीए पइपव्वयणं तओ इमा तुट्टा । तं चैव पारितोसियदाणं से देइ रहस्यणं ||२५|| तेत्तं पञ्चत्तं रहेणमहमवि य फवइस्सामि । तं निर्माणिय तीए वि हु संजाओ चरणपरिणामो ||२६|| सहसारहिणा सा विहु फवइया पुत्तया दुवे तीए । गिहिधम्मं पडिवन्ना सद्धिं भइणीए जिणपासे ॥ २७॥ ॥ सावित्र्याख्यानकं समाप्तम् ॥ ११६ ॥
इदानीं मन्त्र्याख्यानकमारभ्यते । तच्चेदम् —
तिहुयणमंगलनिलए नयरे मंगलउरम्मि नरनाहो । नामेण चंद्रसेणो नियकंतिकला विजियचंदो || १ || नियतेयपहयभाणू भाणू नामेण तस्स वरमंती । तस्स य सरस्सई नाम पणइणी हरिणसमनयणी ||२||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org