________________
३६. बन्धुकृत्रिमस्नेहत्वाधिकारे कनककेत्वाख्यानकम्
३४३ दोन्नि वि सूरीण कमे नमिय निविट्टाणि उचियठाणम्मि । तेहिं वि महुरसरेणं पसंसियं सीलमाहप्पं ॥२५॥ सीलं सत्ताण अखंडमंडणं खंडणं च दुक्खाण । सीलं सोहागकरं विवईणुत्तासगं सीलं ॥२८६॥ किं बहुणा सव्वाण वि नर-अमरा-ऽसुरसुहाण संजणणं । सीलं ता पालिजउ तमखंडं भव्वसत्तेहिं ॥२८७|| इय मुणिवइसद्देसणमायन्निय निव-नरिंदपत्तीणं । संजायगंठिभेयाण होइ सम्मत्तवररयणं ॥२८८|| तो पडिवन्नो दोहिं वि सावयधम्मो दुवालसविहो वि । गहियं च बंभचेरं जावज्जीवं विरागाओ ॥२८९॥ तो गंतुं नियनयरे सुयजम्ममहो पवत्तिओ तेहिं । बारसमदिण नामं दिन्नं कुमरम्स सुमुहत्ते ॥२६॥ सुमिणम्मि पुन्नकलसो दिट्ठो गम्भागयम्मि एयम्मि । तेणेस पुन्नकलसो त्ति नाम निव्वत्तियं रन्ना ॥२१॥ जिणमंदिरेसु जत्ताओ कारयंतस्स गरुयरिद्धीए । सुम्सूसंतस्स गुरूण चरणजुयलं सुभत्तीए । २१२॥ साहम्मियवच्छल्लुजयस्स सज्झाय-नियमनिरयस्स । जिणरहजताउ सया पवत्तयंतस्स नियदेसे ॥२३॥ एवमणुट्टाणपरस्स तस्स देवीए संपरिवुडस्स । सो पुन्न कलसकुमरो संपत्तो तारतारुन्नं ॥२४॥ विहरं तो गामा-ऽऽगर-नयरपकिट्टे वसुंधरावीढे । सूरी वि अमियतेओ संपत्तो नंदणुज्जाणे ॥२६॥ राया वि सपरिवारो समागओ तस्स वंदणनिमित्तं । पणमिय तं उवविठ्ठो पभणइ वक्खाणपजंते ॥२१६॥ निरवज्जा रज्जसिरी सुइरं परिपालिया मए भयवं!। इण्हि तु तवसिरीपालणम्मि मह विजए वंछा ॥२९७|| भणिओ गुरुणा जत्तं उत्तमवंमुम्भवाण तुम्हाण । तो पणमिय गरुचरणे पत्तो राया सपासाए ॥२१॥ अहिसिंचिय नियरज्जे पुत्तं तत्तो कलत्तसंजुत्तो । निक्खंतो नरनाहो पासे सुरीण संविग्गो ॥२९९|| अहिगयसयलसुयत्थो तिव्वतवं कुणइ पहयमयणरिखू । मय-माण-कोह-लोहाइयाण पन्भम्गवावारो ॥३०॥ तिव्वतवचरणपवरा जाया अज्जा कलावई वि दढं । दोन्नि वि सुगई पत्ताणि ताणि सुहभावमरणेण ॥३०॥
॥शलाख्यानकं समाप्तम् ॥११७॥ इदानीं भरताख्यानकस्यावसरः। तच भावनाद्वारे भणितम् । अतः क्रमप्राप्त कनककेत्वाख्यानकमाख्यायते । तश्चेदम
तेयलिपुरम्मि नयरे नरेसरो कणगकेउनामो त्ति । पउमावइ त्ति देवी मंती तेयलिसुओ तस्स ॥१॥ सो भोगलालसमणो रजे गिद्धो निम्तिए पुत्ते । नासा-हर-कर-चरण-ऽच्छि-कन्नपभिईहिमंगेहिं ॥२॥ तत्थ य कलादमुसियारसेटिधूया मणुन्नतारुन्ना । नामेण पोट्टिला तं मग्गिय जणयं अमच्चेण ॥३॥ उब्बूढा तीए समं विसए सो भुंजए अहऽन्नदिणे । एगं कह वि कुमारं रक्खसु देवी भणइ मंतिं ॥४॥ पडिवन्ने तेण अहऽन्नया य देवीए पोट्टिलाए वि । जाओ गठभो अह ताओ एगदिवसे पसूयाओ॥५॥ जाओ देवीए सुओ सुवन्नसमगत्तदित्तिदिप्पंतो। धूया य पोट्टिलाए तओ अमच्चेण सिग्धं पि ॥६॥ संचारियाणि दोन्हं पि पुत्तभंडाणि ता कुमारस्स । कणगझओ त्ति नामं विहियं दिवसम्मि बारसमे ||७|| पत्तो पवड्डमाणो कुमरो पारं कलाकलावस्स अह अन्नयाय दोहम्गभावओ पोट्टिला जाया ॥८॥ मंतिम्स अणिट्टा तयणु सो न नाम पि गिण्हए तीए । सा वि हु सोहग्गकए अज्जाओ पज्जुवासेइ ॥९॥ पभणति ताओ अम्हं जुज्जइन कया वि एरिसं काउं । विहिया य ताहि सद्धम्मदेसणा सा वि पडिवुद्धा ॥१०॥ निम्विन्नकामभोया मंतिं विन्नवइ तुह अणुन्नाए। काहमहं पव्वजं मं पडिबोहेज तेणुत्ते ॥११॥ अणुमन्नियतव्वयणा सुगुरुसयासम्मि गहियपव्यज्जा । थेवेण वि कालेणं संपत्ता देवलोगम्मि ॥१२॥ राया वि कणगकेऊ जाओ कालेण संकहासेसो । अनियंतो रज्जखमं कुमरमओ आउलो लोगो ॥१३॥ सामंताणं पउमावईए देवीए कुमरवुत्तो । कहिओ तो अहिसित्तो रज्जे कणगझयकुमारो ॥१४॥ देवीए तओ कुमरो पयंपिओ वच्छ ! तेतलिमुयस्स । सम्मं वट्टेजमु जेण रज्जमेयम्स भावेण ॥१५॥ ठविओ सव्वट्टाणेसु रायणा तयण सो च्चिय अमच्चो । एत्तो य पोट्टिलाए देवो पडिबोहए मंतिं ॥१६॥ भोगासत्तो जाहे नो बुज्झइ ओहिणा तओ नाउं । रूसविओ नरनाहो सुरेण एमेव य अयंडे ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org