Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३४८
आख्यानकमणिकोशे
प्रलपति बहुप्रकारं प्रतिवचनं देवि ! देहि मम दयिते!। कत्थ गया ? संधीरसु दंससु वयणं दुहृत्तम्स ॥१८॥ हा देवि ! नयननिर्जितपद्मदलं सरसललितसम्मेरम् । तुझ मुहं गयपुन्नो पेच्छिम्सं कहसु कइया हं ॥१९॥ एवं प्रलपन् राजा सचिवैः सन्धीरितो मधुरवचनैः । विहिणो मल्लो एयस्स देव ! भुवणे वि नत्थि जओ ॥२०॥ अवलम्बस्व ततो हृदि सुन्दर ! धैर्य विचारय विचित्रम् । विलसियमिमस्स विहिणो किं बहुएण वि पलविएण ? ॥२१॥ सम्प्रति देव्या विधिना विधीयतां देव ! वहिसंस्कारः । गय-मय-पब्वइएसुं सोयं न कुणंति सप्पुरिसा ।।२२।। प्रतिहतममङ्गलमिदं सपदि पतिप्यति शिरस्यतो भवताम् । अग्गी वि हु लग्गिस्सइ तुम्हं देहे न देवीए ॥२३॥ यस्मादपराधवतो मम रुष्टा प्रेमरोषणादेषा । तम्हा नियपिययममिममहमेव य पत्तियाविस्सं ॥२४॥ एवं न ददाति यदा कर्तुममुप्याः स वहिसंस्कारम् । तो संजाया सव्वे वि मंतिणो किमवि सविसाया ॥२५॥ एकमपुत्रो मोहेन विनटितोऽन्यच्च धरणिपतिरेषः । कह होही रज्जमिमं ? ति गरुयचिंता गमति दिण ॥२६॥ सा तु त्रिभुवनतिलकामूर्तिर्मुक्ता तथैव तैलेन । तलिऊण तं नियंतो चिट्ठइ राया गहगहिल्लो ॥२७॥ तेऽपि च तथैव तं शिक्षयन्ति राजानमतिनिपुणवचनैः । राया वि देवि ! एए न अच्छिउं दंति वसिमम्मि ॥२८॥ तदितः स्थानाद यावो दुर्जनरहिते क्वचिद् विजनदेशे । तत्थ सुहेणं गंतूण चिट्ठिमो सव्वया जेण ॥२६॥ इत्युक्त्वा तामुत्क्षिप्य मोहतः स्कन्धदेशमारोप्य । गंतुणं वणगहणे तं मोत्त कम्मि वि पएसे ॥३०॥ कन्द-फल-मूलभक्षी पश्यन्नास्ते प्रियां स तत्र सुखम् । एवं कयम्मि कइया वि कोविओ कहइ को वि नरो ॥३१॥ अहमिममत्यन्तं मूढमानसं मन्त्रिणो महीनाथम् । काउं कमवि पवंचं करेमि पउणं सपन्नाए ॥३२॥ प्रतिपन्ने तद्वचने तेनाप्यानायिता निपुणमतिका । एगा रमणी रमणीययाइगुणमंदिरमुदारं ॥३३।। सा कञ्चन नरमेकं मृतकं स्कन्धे तथा समारोप्य । तत्येव वणे परिभमइ तस्स रन्नो नियंतस्स ||३४|| तेनाऽऽपृष्टा सुन्दरि ! का त्वं ? स्कन्धे किमेष पुरुषस्ते ? । तीए भणियं कुलबालियाऽहमेसो य मे भत्ता ||३५|| परमेनं मृतकममी नागरका बालिशाः प्रजल्पन्ति । तो तेहिमहं बाढं संतविया एत्थ संपत्ता ॥३६॥ राजाऽप्यभाणि भद्रे ! दुर्जनलोकोऽयमीदृशः सर्वः । अहमवि तस्स भएणं एयम्मि वणे परिवसामि ॥३७॥ एनामपि मम दयितां मृतां प्रजल्पन्ति येन मूढधियः । ता समदुक्खाणऽम्हं जुत्तमरन्नम्मि वसिउं जे ॥३८॥ एवं च तत्र वसतोः सुखमतिजग्मुः कियन्त्यपि दिनानि । अह अन्नया य तीए भणिओ राया लयंतरिओ ॥३२॥ पश्यासौ तव दयिता किञ्चिजल्पति सहामुना पत्या । मह संतिएण दिट्ठा दिणम्मि अवरम्मि वि जमेसा ॥४०॥ तच्छत्वा वचनमसौ मन्दम्नेहो मनागजनि राजा। पेच्छसु अकयन्नुत्तं अलोइयं किमवि एईए ॥४१॥ . आलापयतोऽपीयं ददाति मम नोत्तरं किमपि पापा । एएणऽसंथुएण वि समं पुणो एवमालवइ ।।४२॥ अन्येद्युः कूपादौ क्वापि प्रत्यक्षिपत् तकन्मिथुनम् । सा पच्छा सविसाया आगंतूणं भणइ रायं ॥४३॥ पश्य त्वद्दयितायाः कीदृगहो ! अधमचेष्टितं राजन् ! । उद्दालिऊण नीओ कत्थइ पाणप्पिओ मज्झ ॥४४॥ अधुना तु मन्दभाग्या रोदिमि कस्याग्रतः ? श्रये कं वा ? । पेच्छ कहं धुत्तीए दो वि दढं बंचिया अम्हे ? ॥४५॥ श्रुत्वैतद् राज्ञाऽचिन्ति किमनया विहितमित्थमेवैतत् ? । अहवा मह मइमोहो मयाणि दोन्नि वि धुवमिमाणि ॥४६॥ नूनं मबोधार्थ [विहितः) केनचिदिति प्रपञ्चोऽयम् । ता कहमहमिय मूढो जाणतो वि हु भवसरूवं ॥४७॥ रे जीव ! कस्य माता ? कस्य पिता ? कस्य किल कलत्रमपि ? । भिन्नपहा जं सव्वे नियकयफलभोइणो सत्ता ॥४८॥ प्रत्यागतचैतन्यः पुनरपि पालयति नरपती राज्यम् । दोन्ह वि थी-पुरिसाणं महापसाओ को ताणं ॥४९॥ पश्यत मतेरचिन्त्यं माहात्म्यं येन तादृशो विपदः । मुक्को राया जाओ य भायणं रायलच्छीए ॥५०॥
॥ कुलनन्दाख्यानकं समाप्तम् ॥१२१॥ यद्वदमीषामभवत् सन्तापपरम्पराकरः शोकः । तह अन्नम्स वि जायइ ता चयह इमं विवेयवसा ॥१॥ शोककरणमशुभफलमभिहितम् , अत एव विदितजिनतत्त्वाः केचन एनं न कुर्वन्त्येव एतद् दृष्टान्तेनाह
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504