Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३२६
आख्यानकमणिकोशे
रामो वि भणइ पडियममंगलं तुम्ह एरिसं वयणं । न उणो मरिही कइया वि बंधवो एस मज्झ पिओ ॥२६॥ पुणरवि जंपइ पउमो दुजणलोयाण मज्झयाराओ । उट्ठसु वच्छ ! वयामो कहिं पि दूरे अरन्नम्मि ॥२७॥ इय भणिऊगं खंधे का अन्नत्थ जाइ गहगहिओ। तत्थ वि न्हावइ धोवइ परिहावइ वत्थ-ऽलंकारे ॥२८॥ जेमावइ परमन्नं मुहम्मि पक्खिवइ सरसतंबोलं। उच्छंगम्मि निवेसिय परिमुसिउं वयणमालवइ ॥२९॥ इय मोहमाहियमई पभूयकालं वणम्मि परिभमइ । खंधारोवियमडओ न मुणइ जह एस कालगओ ॥३०॥ तं जह सारहिदेवो पडिबोहइ जह य सीयदेविंदो। उवसग्गे कुणइ जहा उप्पाडइ केवलं नाणं ॥३१॥ तह सव्वं वित्थरओ विन्नेयं रामदेवचरियाओ। ठाणासुन्तत्थं पुण इह भणियं जाणियव्वमिमं ॥३२॥ छ।।
॥ पद्माख्यानकं समाप्तम् ॥११३॥ एएहिं मओ बंधू बहुएण वि रोइएण नाऽऽणीओ । तह अन्नो वि न आणइ निरत्थयं रोइयाइ तओ ॥?||
आक्रन्दितेन बहुनाऽपि च शोचितेन, सार्द्ध सुरेश्वरगणैरपि रोदितेन ।
___ क्रोडीकृतं हतकतान्तभटैः स्वबन्ध.प्रत्यानयेयुरिह केऽपि न सद्धियोऽपि ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे नष्टमृतविषयरोदनादिनैरर्थक्यप्रतिपादनपरोऽष्टत्रिंश
त्तमोऽधिकारः समाप्तः ॥३८॥
[३६. बन्धुकृत्रिमस्नेहत्वाधिकारः ] अनन्तरं रोदितादि निरर्थकमभिहितम् । अधुना चैतत् स्नेहवशगैः क्रियमाणं कृत्रिमस्नेहत्वाद् बन्धूनां निरवकाशमेवेत्येतदभिधातुकाम आह
बंधू वि इह अरित्तं कुणइ सकजेण तेसु को मोहो ? ।
रविकंत-चुलणि-कोणिय-संख-भरहकणगकेउ व्व ॥ व्याख्या-बन्धुरपि आस्तां परः 'इह' अस्मिन् लोके 'अरित्वं' शत्रुत्वं "कुणइ" त्ति करोति 'स्वकार्येण' स्वप्रयोजनेन, तेषु बन्धुषु को मोहः' कः स्नेहः ? । दृष्टान्तानाह-'रविकान्ता च' सूर्यकान्ता प्रदेशिनृपभार्या 'चुलणी च' ब्रह्मभार्या 'कोणिकश्च' श्रेणिकपुत्रः 'शङ्खश्च' कलावतीपतिः 'भरतश्च' वृषभजिनपुत्रः 'कनककेतुश्च' कनककेत्वाख्योराजा येते तथोक्ताः तद्वदित्यक्षरार्थः ।। भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि तावत् क्रमप्राप्तं रविकान्ताख्यानकमाख्यायते
केयइदेससरोवरभूसणसियकमलसंडसंकासा । केयइदलधवला इन्भतुंगधवलहरमालाहिं ॥१॥ सेयविया नाम पुरी तत्थऽस्थि पएसिनाम नरनाहो । साहसिओ करमणो पावमई वम्मकलिओ वि ॥२॥ नाहियवायपरो वि हु दीसंतो रोद्ददसणो दूरं । इहलोयविसयगिद्धो वसीकयासेसपरलोओ ॥३॥ सूरियकता नामेण अत्थि लायन्न अमयरसाहा । नियरूवोवहसियतियसपणइणी पणइणी तस्स ॥४॥ तासाइदोसरहिओ फुरियपयावो य सूरसंजोगा । सुविसुद्धवन्नकलिओ सूरियकंतो व्व तस्स सुओ ॥५॥ सूरियकंतो नामं पारं पत्तो कलाकलावम्स । तस्स य पएसिरन्नो सिणेहपत्तं परमहेसि ॥६॥ चित्तो नाम अमच्चो अलद्धमझो थिराउ बुद्धीओ । मयरहरम्मि नई उ व समकालं जम्मि विलसति ॥७॥ सो अन्नया कयाई पद्रविओ निवपओयण कहि वि । सावत्थीए जियसत्तरायपासम्मि नरवणा ॥८॥ तेण च उनाणकलिओ केसी नामेण गणहरो दिट्टो । अन्तेवासी सिरिपाससामिणो तत्थ य गएण ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504