________________
३२६
आख्यानकमणिकोशे
रामो वि भणइ पडियममंगलं तुम्ह एरिसं वयणं । न उणो मरिही कइया वि बंधवो एस मज्झ पिओ ॥२६॥ पुणरवि जंपइ पउमो दुजणलोयाण मज्झयाराओ । उट्ठसु वच्छ ! वयामो कहिं पि दूरे अरन्नम्मि ॥२७॥ इय भणिऊगं खंधे का अन्नत्थ जाइ गहगहिओ। तत्थ वि न्हावइ धोवइ परिहावइ वत्थ-ऽलंकारे ॥२८॥ जेमावइ परमन्नं मुहम्मि पक्खिवइ सरसतंबोलं। उच्छंगम्मि निवेसिय परिमुसिउं वयणमालवइ ॥२९॥ इय मोहमाहियमई पभूयकालं वणम्मि परिभमइ । खंधारोवियमडओ न मुणइ जह एस कालगओ ॥३०॥ तं जह सारहिदेवो पडिबोहइ जह य सीयदेविंदो। उवसग्गे कुणइ जहा उप्पाडइ केवलं नाणं ॥३१॥ तह सव्वं वित्थरओ विन्नेयं रामदेवचरियाओ। ठाणासुन्तत्थं पुण इह भणियं जाणियव्वमिमं ॥३२॥ छ।।
॥ पद्माख्यानकं समाप्तम् ॥११३॥ एएहिं मओ बंधू बहुएण वि रोइएण नाऽऽणीओ । तह अन्नो वि न आणइ निरत्थयं रोइयाइ तओ ॥?||
आक्रन्दितेन बहुनाऽपि च शोचितेन, सार्द्ध सुरेश्वरगणैरपि रोदितेन ।
___ क्रोडीकृतं हतकतान्तभटैः स्वबन्ध.प्रत्यानयेयुरिह केऽपि न सद्धियोऽपि ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे नष्टमृतविषयरोदनादिनैरर्थक्यप्रतिपादनपरोऽष्टत्रिंश
त्तमोऽधिकारः समाप्तः ॥३८॥
[३६. बन्धुकृत्रिमस्नेहत्वाधिकारः ] अनन्तरं रोदितादि निरर्थकमभिहितम् । अधुना चैतत् स्नेहवशगैः क्रियमाणं कृत्रिमस्नेहत्वाद् बन्धूनां निरवकाशमेवेत्येतदभिधातुकाम आह
बंधू वि इह अरित्तं कुणइ सकजेण तेसु को मोहो ? ।
रविकंत-चुलणि-कोणिय-संख-भरहकणगकेउ व्व ॥ व्याख्या-बन्धुरपि आस्तां परः 'इह' अस्मिन् लोके 'अरित्वं' शत्रुत्वं "कुणइ" त्ति करोति 'स्वकार्येण' स्वप्रयोजनेन, तेषु बन्धुषु को मोहः' कः स्नेहः ? । दृष्टान्तानाह-'रविकान्ता च' सूर्यकान्ता प्रदेशिनृपभार्या 'चुलणी च' ब्रह्मभार्या 'कोणिकश्च' श्रेणिकपुत्रः 'शङ्खश्च' कलावतीपतिः 'भरतश्च' वृषभजिनपुत्रः 'कनककेतुश्च' कनककेत्वाख्योराजा येते तथोक्ताः तद्वदित्यक्षरार्थः ।। भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि तावत् क्रमप्राप्तं रविकान्ताख्यानकमाख्यायते
केयइदेससरोवरभूसणसियकमलसंडसंकासा । केयइदलधवला इन्भतुंगधवलहरमालाहिं ॥१॥ सेयविया नाम पुरी तत्थऽस्थि पएसिनाम नरनाहो । साहसिओ करमणो पावमई वम्मकलिओ वि ॥२॥ नाहियवायपरो वि हु दीसंतो रोद्ददसणो दूरं । इहलोयविसयगिद्धो वसीकयासेसपरलोओ ॥३॥ सूरियकता नामेण अत्थि लायन्न अमयरसाहा । नियरूवोवहसियतियसपणइणी पणइणी तस्स ॥४॥ तासाइदोसरहिओ फुरियपयावो य सूरसंजोगा । सुविसुद्धवन्नकलिओ सूरियकंतो व्व तस्स सुओ ॥५॥ सूरियकंतो नामं पारं पत्तो कलाकलावम्स । तस्स य पएसिरन्नो सिणेहपत्तं परमहेसि ॥६॥ चित्तो नाम अमच्चो अलद्धमझो थिराउ बुद्धीओ । मयरहरम्मि नई उ व समकालं जम्मि विलसति ॥७॥ सो अन्नया कयाई पद्रविओ निवपओयण कहि वि । सावत्थीए जियसत्तरायपासम्मि नरवणा ॥८॥ तेण च उनाणकलिओ केसी नामेण गणहरो दिट्टो । अन्तेवासी सिरिपाससामिणो तत्थ य गएण ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org