Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३८. नष्टमृतरोदनादिनरर्थक्याधिकारे भरताख्यानकम
३२१ हा चंदवयण! हा रूवमयण! हा कमलपत्तसमनयण ! । हा अमयवयण ! हा गरिमगयण ! हा वच्छ ! नररयण ! ॥३२७॥ हा पुहइवीर ! हा वसणधीर ! हा समरसुहडसोडीर ! । हा भुवणमल्ल ! हा वइरिसल्ल ! हा तुंगिममहल्ल ! ॥३२८॥ रूवं सोहगं वा लावन्नं वा पियंवइत्तं वा । सोजन्नं दक्खिन्नं पुन्नमपेसुन्नने उन्नं ॥३२९॥ चायं नायं वायं अविसंवायं विसिट्टसमवायं । गुणमणिरोहण ! रोएमि के गुणं तुहमहमहन्नो ? ||३३०|| अज्ज वि जीवइ रुट्टो त्ति मुणिय परिभमइ जाव छम्मासे । खंधारोवियमडओ वणमझे मोहवसवत्ता ।।३३।।
जाणतो वि हु भुल्लो अहह ! महामोहविलसियमपुवं । दढमवियाणिय मज्झं जेण नडिज्जति गरुया वि ॥३३२।। आह च
विविच्य बाधाः प्रभवन्ति यत्र, मिथ्यामतयश्चरन्ति। संसारमोहस्त्वयमन्य एव, दिग्मोहवत् तत्त्वधिया सहाऽऽस्ते ॥३३३।। अपरं च केनचिदनयुक्तममुष्मै नमस्कृतम्
कृच्छ्राद् ब्रह्मेन्द्रभूतेरजनि परमितः स्थूलभद्रो विकारं, मुञ्चत्यश्रूण्यजस्र मणकमृतिविधौ पश्य सेजम्भवोऽपि । षण्मासान् स्कन्धदेशे शबमवहदसौ हन्त ! रामोऽपि यस्मादित्थं यश्चित्ररूपो भवतु भुवि नमो मोहराजाय तस्मै ॥३३४॥ जह गिरिवरग्गरहवडणरूव-चिरमयगगाविचारणओ । दवदद्धरुखसिंचण-सिलपउमिणिरोवणपयारा ॥३३५।। रमणीयरमणिकन्हावहारसिढिलियसिणेहबंधणओ । संयुद्धगमकयकन्हकायसरकारकरणेण ॥३३६॥ संकेयसहियपव्वइयत्तसुरलोयदेवरूवेण | सिद्धत्थनिययसारहिजिएण पडिबोहिओ य जहा ॥३३७|| तवलद्धिसहियजिणनेमिपहियचारणसमीवपवइओ। जह विहियविविहतव-चरणपत्तमाहप्पगुणवसओ ॥३३८॥ पडिबुद्धसीह-सदुल-हरिणवणसत्तसंघपरियरिओ । गुणविम्हियवणयरलोयदिट्ठिपीऊसविट्ठिसमो ॥३३६।। पारणयदिवससंपत्तसीमसक्यिारनारिदंसणओ । तक्खणनियत्तवणमझपत्ततणुवित्तिकयनियमो ॥३४०॥ जह हरिणकहियरहयारपासभिक्खानिमित्तमभिपत्तो । जह अद्धछिन्नतरुपडणअप्पतिगपत्तहमरणो ॥३४१॥ जह बंभलोयवरकप्पपत्तपंचप्पयारविसयसुहो । तत्तो चविऊण जहा सिझिस्सइ कन्हतित्यम्मि ॥३४२॥ तह तच्चरियपवंचियवित्थरनिउणाओ समयसिद्धाओ । हरिवंसाओ नेयं इह पुण संखेवओ भणियं ॥३४३।।
॥यादवाख्यानकं समाप्तम् ॥११०।। इदानी मित्राणन्दकथानकस्यावसरः, तच्च भावट्टिकाख्यानके भणितमिति । एएहिं बुद्धिमंतेहिं सत्तमंतेहिं उज्जमपरेहिं । तह विन खलियं एयं एवं दुजयं इमं दइवं ॥१॥
दंष्ट्राकरालवदनं हरिमप्यजन्ति, मत्तं करीन्द्रमपि वीरधियो धरन्ति ।
कल्लोलसङ्कलमपांपतिमापिबन्ति, दैवं बृहस्पतिधियोऽपि न वारयन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशेऽशक्यदैवनिवारणप्रतिपादनपरः
सप्तत्रिंशत्तमोऽधिकारः समाप्तः ॥३७॥
तद्यथा
[३८. नष्टमृतरोदनादिनरर्थक्याधिकारः ] प्राग् दैवमस्खलितप्रेतापमभिहितम् । साम्प्रतम् 'एतद्वशगानां स्वजनादौ मृते रोदनाद्यपार्थकम्' इत्येतदभिधीयते ।
रुन्नेण सोइएण य कालग्घत्थो न एइ इह बंधू ।
भरहो सगरो रामो पउमो एत्थं उदाहरणा ॥ ॥ १. प्रभावमभिः ।
५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504