________________
३८. नष्टमृतरोदनादिनरर्थक्याधिकारे भरताख्यानकम
३२१ हा चंदवयण! हा रूवमयण! हा कमलपत्तसमनयण ! । हा अमयवयण ! हा गरिमगयण ! हा वच्छ ! नररयण ! ॥३२७॥ हा पुहइवीर ! हा वसणधीर ! हा समरसुहडसोडीर ! । हा भुवणमल्ल ! हा वइरिसल्ल ! हा तुंगिममहल्ल ! ॥३२८॥ रूवं सोहगं वा लावन्नं वा पियंवइत्तं वा । सोजन्नं दक्खिन्नं पुन्नमपेसुन्नने उन्नं ॥३२९॥ चायं नायं वायं अविसंवायं विसिट्टसमवायं । गुणमणिरोहण ! रोएमि के गुणं तुहमहमहन्नो ? ||३३०|| अज्ज वि जीवइ रुट्टो त्ति मुणिय परिभमइ जाव छम्मासे । खंधारोवियमडओ वणमझे मोहवसवत्ता ।।३३।।
जाणतो वि हु भुल्लो अहह ! महामोहविलसियमपुवं । दढमवियाणिय मज्झं जेण नडिज्जति गरुया वि ॥३३२।। आह च
विविच्य बाधाः प्रभवन्ति यत्र, मिथ्यामतयश्चरन्ति। संसारमोहस्त्वयमन्य एव, दिग्मोहवत् तत्त्वधिया सहाऽऽस्ते ॥३३३।। अपरं च केनचिदनयुक्तममुष्मै नमस्कृतम्
कृच्छ्राद् ब्रह्मेन्द्रभूतेरजनि परमितः स्थूलभद्रो विकारं, मुञ्चत्यश्रूण्यजस्र मणकमृतिविधौ पश्य सेजम्भवोऽपि । षण्मासान् स्कन्धदेशे शबमवहदसौ हन्त ! रामोऽपि यस्मादित्थं यश्चित्ररूपो भवतु भुवि नमो मोहराजाय तस्मै ॥३३४॥ जह गिरिवरग्गरहवडणरूव-चिरमयगगाविचारणओ । दवदद्धरुखसिंचण-सिलपउमिणिरोवणपयारा ॥३३५।। रमणीयरमणिकन्हावहारसिढिलियसिणेहबंधणओ । संयुद्धगमकयकन्हकायसरकारकरणेण ॥३३६॥ संकेयसहियपव्वइयत्तसुरलोयदेवरूवेण | सिद्धत्थनिययसारहिजिएण पडिबोहिओ य जहा ॥३३७|| तवलद्धिसहियजिणनेमिपहियचारणसमीवपवइओ। जह विहियविविहतव-चरणपत्तमाहप्पगुणवसओ ॥३३८॥ पडिबुद्धसीह-सदुल-हरिणवणसत्तसंघपरियरिओ । गुणविम्हियवणयरलोयदिट्ठिपीऊसविट्ठिसमो ॥३३६।। पारणयदिवससंपत्तसीमसक्यिारनारिदंसणओ । तक्खणनियत्तवणमझपत्ततणुवित्तिकयनियमो ॥३४०॥ जह हरिणकहियरहयारपासभिक्खानिमित्तमभिपत्तो । जह अद्धछिन्नतरुपडणअप्पतिगपत्तहमरणो ॥३४१॥ जह बंभलोयवरकप्पपत्तपंचप्पयारविसयसुहो । तत्तो चविऊण जहा सिझिस्सइ कन्हतित्यम्मि ॥३४२॥ तह तच्चरियपवंचियवित्थरनिउणाओ समयसिद्धाओ । हरिवंसाओ नेयं इह पुण संखेवओ भणियं ॥३४३।।
॥यादवाख्यानकं समाप्तम् ॥११०।। इदानी मित्राणन्दकथानकस्यावसरः, तच्च भावट्टिकाख्यानके भणितमिति । एएहिं बुद्धिमंतेहिं सत्तमंतेहिं उज्जमपरेहिं । तह विन खलियं एयं एवं दुजयं इमं दइवं ॥१॥
दंष्ट्राकरालवदनं हरिमप्यजन्ति, मत्तं करीन्द्रमपि वीरधियो धरन्ति ।
कल्लोलसङ्कलमपांपतिमापिबन्ति, दैवं बृहस्पतिधियोऽपि न वारयन्ति ॥१॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशेऽशक्यदैवनिवारणप्रतिपादनपरः
सप्तत्रिंशत्तमोऽधिकारः समाप्तः ॥३७॥
तद्यथा
[३८. नष्टमृतरोदनादिनरर्थक्याधिकारः ] प्राग् दैवमस्खलितप्रेतापमभिहितम् । साम्प्रतम् 'एतद्वशगानां स्वजनादौ मृते रोदनाद्यपार्थकम्' इत्येतदभिधीयते ।
रुन्नेण सोइएण य कालग्घत्थो न एइ इह बंधू ।
भरहो सगरो रामो पउमो एत्थं उदाहरणा ॥ ॥ १. प्रभावमभिः ।
५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org