________________
आख्यानकमणिकोशे
अस्या व्याख्या—'रुदितेन' अश्रुविमोचनेन 'शोचितेन च' मानसाशुभव्यापारेण 'कालग्रस्तः ' कृतान्तक्रोडीकृतः 'न' नैव "एइ "त्ति आयाति 'इह' अस्मिन् लोके 'बन्धुः' स्वजनः । दृष्टान्तानाह - 'भरतः ' प्रथमचक्रवर्ती, 'सगरः' द्वितीयचक्रवर्ती, 'रामः' बलदेवः, 'पद्मः' लक्ष्मणवृहद्भ्राता "एत्थं" ति अत्रार्थे 'उदाहरणानि ' दृष्टान्ता इति गाथासमासार्थः ||: व्यासार्थस्त्वाख्यान कैराह । तानि चामूनि । तत्रापि क्रमायातं प्रथमं किञ्चिद् भरताख्यानकमाख्यायते
३२२
इह् जझ्या किर भयवइ रिसहजिणिदे जुगाइजिणवस मे । तिहुयणलग्गणखंभे अट्टावयपव्व सिद्धे ||१|| संपइ भयवं ! सम्मग्गगमणखलणेक्कपच्चलो भुवणे । पसरिस्सइ तमपसरो अदिट्टपरमत्थसम्भावो ||२|| वियरिसइ अक्खलिओ कुम्सुइ - कुद्दिट्टिपंसुलीसत्थो । तमसा अपस्समाणे जणनिवहे सुइसभायारो ||३|| चीसुं पि वियंभिस्सइ कुनयपवत्तियकुवाइवूयगणो । केवल किरणुस्सा रियतमम्मि तइ पसिए सूरे ||४|| वग्गिस्संति जगवणे परतित्थियक सिणमयगलकुलाई । सियवायदाढदुसहे भयवं ! तइ पचसिए सिंहे ||५|| एवं बहुप्पयारं परिनिव्वाए जिणे जयपईवे । सयलं पि जयं तमसा अप्फुन्नमिणं ति मुणिऊ || ६ || आणंद-सोयवसओ संकिन्नरसं समुन्वहंतेण । विबुहा हिवेण विहिओ जया महंतो मणे खेओ ||७| हा भुवणुत्तम ! हा भुवगनाह ! हा भुवणबंधव ! सरन्न ! | हा भुवणच्चिय ! हा भुवणधीर ! हा भुवणनररयण ! ||८|| हो भुवणुज्वल ! हा भुवणवीर ! हा भुग्णवल्लह ! जिणिंद ! | तुमए गुणमणिनिहिणा विवज्जियं सामिसालेण ॥ ६ ॥ जायमणाहं भुवणं कंदतो संगयं ससोगमणी । जाओ जहत्थनामो सक्को संकंदणो जझ्या ॥ १० ॥
तया किर भरहो विहु सोयसमुप्फुन्नमाणसा सययं । नियजणयमरणदुहिओ अवत्तसरं रुयइ हियए ॥ ११ ॥ न मुणइ जह रोइज्जइ लोयम्मि मयम्मि वल्लहजणम्मि । ता निविडसोयगंठी जाओ भरहस्स हिययम्मि ||१९|| चितइ सुरनाहो विहुमा पीडिज्जउ इमो महापुरिसो । मुक्को घाहासदो भरहस्स विलग्गिउं कंठे ॥ १३॥ भरहेसरो वि महया सद्देग तहेव रोविडं लग्गो । सव्वजणो वि हु एवं रोवइ तइया दुहाभिहओ ॥१४॥ सरिंदे विभरहेण रोविए न य नियत्तिओ ताओ । ता किं इमिणा भावह निरत्थएणं परुन्ने ? || १५॥ ॥ इति भरताख्यानकं समाप्तम् ॥ १११ ॥
अधुना सगराख्थानकमाख्यायते । तच्चेदम् -
वज्रहररज्यचि व्व गोरिंगीयावसत्तहरिणि व्व । कामियणसुरयकिरिय व्व सुइसमायारसेणि व्व ॥ १ ॥ पायालनिलयलच्छि व्व जा निरासुरामनायरया । भुवणत्तयविक्खाया अस्थि अउज्झाभिहाणपुरी ॥२॥ साहियछखंडभरहो अइसयसंपन्ननवनिहाणवई । मउडविभूसियबत्तीससहसनरनाहनमियकमो || ३ || रुवाइ गुणविणिज्जियसुररमणीणं विसिट्टविल्याणं । चउसट्टिसहस्साणं भत्ता भुवणन्भहियमहिमो ॥४॥ नाहो हय रहवर - गवराण चुलसीइसयसहस्साणं । चउदसरयणाहिवई तं पालइ सयरचक्कवई ||५|| तस्य समकुमराणं रूयविणिज्जियजयंतकुमराणं । गंजियरिउसमराणं जिदिपयपउमभमराणं ॥ ६ ॥ निरुवमनररयणाणं सट्टिसहम्साणि सुंदरसुयाणं । अवरं पि हु अच्चभु[यभू ]यं सव्वं पि चक्किसुहं ॥७॥ अह अन्नया कुमारेहिं नियपिया [स] विणएहिं विन्नविओ । ताय ! तुह रिद्धिसहिया परिक्कमामो पुहईवीढे || ८ || ससिणेहमणुनाए मणुन्ननरवइसिरीए दिप्पंता । वियरंता संपत्ता अट्टावयपव्वयं कुमरा ॥ ९ ॥ पेरंतपयडकडओ विविहविरायन्ततुरय-गयगमणो । चिलसंतसेयचमरो गिरिमा कलिउं नरवइ व्व ॥ १० ॥ सूरो व्व युद्धवंसो विचित्तवणराइरे हिरसरीरो । पयडसमुन्नयपाओ अट्टाचयपचओ दिट्टो ॥११॥ सेन्नं निवेसिऊणं तलम्मि तच्चंगिमं नियच्छंता । उवरिमभाए चडिया पर पए को उगऽक्खित्ता ॥ १२ ॥ दिहं पञ्चयसिहरं सुरसयणसमन्नियं मयप्पवरं । महुपाइकुलं व पडिक्खलंतपयचाररमणीयं ॥ १३॥ जत्थिंदनीलमणिमयकुट्टिमतलभूमिमज्झसंकंतो । उडुनियरो जगह जणस्स धरणिगयगयणआसंकं ॥ १४॥ विलिहियगयणं गणतुंग सिहरस्य सन्निरुद्ध गहमभ्गं । पत्रयचंगिमदंसणसंपत्तं सुरविमाणं व ॥ १५ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org