Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
आख्यानकमणिकोशे
अस्या व्याख्या—'रुदितेन' अश्रुविमोचनेन 'शोचितेन च' मानसाशुभव्यापारेण 'कालग्रस्तः ' कृतान्तक्रोडीकृतः 'न' नैव "एइ "त्ति आयाति 'इह' अस्मिन् लोके 'बन्धुः' स्वजनः । दृष्टान्तानाह - 'भरतः ' प्रथमचक्रवर्ती, 'सगरः' द्वितीयचक्रवर्ती, 'रामः' बलदेवः, 'पद्मः' लक्ष्मणवृहद्भ्राता "एत्थं" ति अत्रार्थे 'उदाहरणानि ' दृष्टान्ता इति गाथासमासार्थः ||: व्यासार्थस्त्वाख्यान कैराह । तानि चामूनि । तत्रापि क्रमायातं प्रथमं किञ्चिद् भरताख्यानकमाख्यायते
३२२
इह् जझ्या किर भयवइ रिसहजिणिदे जुगाइजिणवस मे । तिहुयणलग्गणखंभे अट्टावयपव्व सिद्धे ||१|| संपइ भयवं ! सम्मग्गगमणखलणेक्कपच्चलो भुवणे । पसरिस्सइ तमपसरो अदिट्टपरमत्थसम्भावो ||२|| वियरिसइ अक्खलिओ कुम्सुइ - कुद्दिट्टिपंसुलीसत्थो । तमसा अपस्समाणे जणनिवहे सुइसभायारो ||३|| चीसुं पि वियंभिस्सइ कुनयपवत्तियकुवाइवूयगणो । केवल किरणुस्सा रियतमम्मि तइ पसिए सूरे ||४|| वग्गिस्संति जगवणे परतित्थियक सिणमयगलकुलाई । सियवायदाढदुसहे भयवं ! तइ पचसिए सिंहे ||५|| एवं बहुप्पयारं परिनिव्वाए जिणे जयपईवे । सयलं पि जयं तमसा अप्फुन्नमिणं ति मुणिऊ || ६ || आणंद-सोयवसओ संकिन्नरसं समुन्वहंतेण । विबुहा हिवेण विहिओ जया महंतो मणे खेओ ||७| हा भुवणुत्तम ! हा भुवगनाह ! हा भुवणबंधव ! सरन्न ! | हा भुवणच्चिय ! हा भुवणधीर ! हा भुवणनररयण ! ||८|| हो भुवणुज्वल ! हा भुवणवीर ! हा भुग्णवल्लह ! जिणिंद ! | तुमए गुणमणिनिहिणा विवज्जियं सामिसालेण ॥ ६ ॥ जायमणाहं भुवणं कंदतो संगयं ससोगमणी । जाओ जहत्थनामो सक्को संकंदणो जझ्या ॥ १० ॥
तया किर भरहो विहु सोयसमुप्फुन्नमाणसा सययं । नियजणयमरणदुहिओ अवत्तसरं रुयइ हियए ॥ ११ ॥ न मुणइ जह रोइज्जइ लोयम्मि मयम्मि वल्लहजणम्मि । ता निविडसोयगंठी जाओ भरहस्स हिययम्मि ||१९|| चितइ सुरनाहो विहुमा पीडिज्जउ इमो महापुरिसो । मुक्को घाहासदो भरहस्स विलग्गिउं कंठे ॥ १३॥ भरहेसरो वि महया सद्देग तहेव रोविडं लग्गो । सव्वजणो वि हु एवं रोवइ तइया दुहाभिहओ ॥१४॥ सरिंदे विभरहेण रोविए न य नियत्तिओ ताओ । ता किं इमिणा भावह निरत्थएणं परुन्ने ? || १५॥ ॥ इति भरताख्यानकं समाप्तम् ॥ १११ ॥
अधुना सगराख्थानकमाख्यायते । तच्चेदम् -
वज्रहररज्यचि व्व गोरिंगीयावसत्तहरिणि व्व । कामियणसुरयकिरिय व्व सुइसमायारसेणि व्व ॥ १ ॥ पायालनिलयलच्छि व्व जा निरासुरामनायरया । भुवणत्तयविक्खाया अस्थि अउज्झाभिहाणपुरी ॥२॥ साहियछखंडभरहो अइसयसंपन्ननवनिहाणवई । मउडविभूसियबत्तीससहसनरनाहनमियकमो || ३ || रुवाइ गुणविणिज्जियसुररमणीणं विसिट्टविल्याणं । चउसट्टिसहस्साणं भत्ता भुवणन्भहियमहिमो ॥४॥ नाहो हय रहवर - गवराण चुलसीइसयसहस्साणं । चउदसरयणाहिवई तं पालइ सयरचक्कवई ||५|| तस्य समकुमराणं रूयविणिज्जियजयंतकुमराणं । गंजियरिउसमराणं जिदिपयपउमभमराणं ॥ ६ ॥ निरुवमनररयणाणं सट्टिसहम्साणि सुंदरसुयाणं । अवरं पि हु अच्चभु[यभू ]यं सव्वं पि चक्किसुहं ॥७॥ अह अन्नया कुमारेहिं नियपिया [स] विणएहिं विन्नविओ । ताय ! तुह रिद्धिसहिया परिक्कमामो पुहईवीढे || ८ || ससिणेहमणुनाए मणुन्ननरवइसिरीए दिप्पंता । वियरंता संपत्ता अट्टावयपव्वयं कुमरा ॥ ९ ॥ पेरंतपयडकडओ विविहविरायन्ततुरय-गयगमणो । चिलसंतसेयचमरो गिरिमा कलिउं नरवइ व्व ॥ १० ॥ सूरो व्व युद्धवंसो विचित्तवणराइरे हिरसरीरो । पयडसमुन्नयपाओ अट्टाचयपचओ दिट्टो ॥११॥ सेन्नं निवेसिऊणं तलम्मि तच्चंगिमं नियच्छंता । उवरिमभाए चडिया पर पए को उगऽक्खित्ता ॥ १२ ॥ दिहं पञ्चयसिहरं सुरसयणसमन्नियं मयप्पवरं । महुपाइकुलं व पडिक्खलंतपयचाररमणीयं ॥ १३॥ जत्थिंदनीलमणिमयकुट्टिमतलभूमिमज्झसंकंतो । उडुनियरो जगह जणस्स धरणिगयगयणआसंकं ॥ १४॥ विलिहियगयणं गणतुंग सिहरस्य सन्निरुद्ध गहमभ्गं । पत्रयचंगिमदंसणसंपत्तं सुरविमाणं व ॥ १५ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504