________________
३०९
३७. दैवनिवारणाऽशक्यताधिकारे कुक्कुटास्यानकम् प्रशस्तकामिनीहस्तधूयमानकीर्णकम् । अनिन्द्यबन्दिसवृन्दगीयमानगुणोत्करम् ॥२९॥ अखर्वगर्वगीर्वाणभटकोटिसमन्वितम् । पारद्धय भाग्यसौभाग्यमहर्द्धिद्युतिविक्रमम् ॥३०॥
विरत्न रपि विख्यातैर्नवभेदैः समाश्रितैः । शक्रं सत्यापयामास त्रिदशैरुपसेवितम् ॥३१॥ तथा हि
माता-पितृवत् सम्मान्या गौरव्या गुरुवद् गुणैः । इन्द्रसामानिका देवाः स्वःपतिं पर्युपासते ॥३२॥ त्रायस्त्रिंशास्त्रयस्त्रिंशत्प्रमाणा मन्त्रिवन्मताः । शान्तिकर्मणि साधिष्ठा महिष्ठाश्च महन्ति तम् ।।३३|| नर्मकर्मणि विद्वांसः प्रवीणाः प्रेमभाजनम् । मित्रकल्पाः कलाभिज्ञाः पारिषद्याः स्तुवन्ति तम् ॥३४॥ सन्नद्धबद्धवर्माणः समुद्गीर्णस्वहेतयः । आत्मरक्षाः क्षमासारा नमन्ति धुसदां पतिम् ॥३४॥ आरक्षिकभटप्रायाः सन्धि-विग्रहकारिणः । नमन्ति नम्रमूर्धानो लोकपाला बलद्विषम् ॥३६॥ सप्तप्रकारसैन्यस्य नायका नयशालिनः । विक्षेपप्रभवोऽनीका नमस्कुर्वन्ति वासवम् ॥३७॥ प्रकीर्णकवणिक्प्रख्या अनायत्ता प्रभोरपि । सेवायै स्वर्गनाथस्य प्रयतन्ते प्रकीर्णकाः ॥३८॥ लोककर्मकरप्रायाः सदाऽऽदेश विधायिनः । आभियोग्याः प्रभोर्नोग्या भजन्ते तमृभुप्रभुम् ॥३९॥ कुकर्मकरणव्यग्राः कुकर्मफलभोजिनः । नमस्कुर्वन्ति दूरस्थाः शक्र किल्बिषिकाः सुराः ॥४०॥ तस्यैवं कौतुकाक्षिप्तचेतसः स्मृतिमागतम् । यमावलोकितं तादृक् ततोऽसौ भयविह्वलः ॥४१॥ गौरव्यं देवराजस्य स्फूर्जत्प्राज्यपराक्रमम् । पक्षिराजं जितारातिं स्वत्राणार्थमशिथियत् ॥४२॥ प्रणम्य वैनतेयाय ब्रूते प्रीतिपुरस्सरम् । ताताहं भवतोऽपत्यं मृत्योस्त्रस्तः समाश्रितः ॥४३॥ अद्याहं सुस्थितो यावत् तिष्ठामि सकुटुम्बकः ।तावद् विलोकितोऽनेन कुतश्चित् क्रूरकर्मणा ॥४॥ आपन्नः स्मर्यते त्राता त्वं मे त्राता पिता प्रभुः । पाहि माममुतः पापाद बिभ्यन्तं भीमकर्मणः ।।४५॥ इत्युक्त्वा विरते तस्मिन् समचिन्ति गरुत्मता । यमेन विहितोऽस्माकं पश्य कीदृक् पराभवः ? ॥४६॥ मा भैषीः पुत्रकेत्येवं तमाश्चास्य विहङ्गमम् । तेनैव सह सम्भ्रान्तः शक्रान्तिकमगादसौ ॥४७॥ दर्शयित्वा तकं तस्मै सानुक्रोशतया पुरः । वज्रिणे विहगाधीशो मनाग् रुष्टो व्यजिज्ञपत् ॥४८॥ स्वामिन् ! निरागसं सौम्यं मत्सेवकमपापकम् । पराभवति ते पत्तिरस्माकं प्रियपुत्रकम् ॥४९॥ किमस्य युज्यते कतु दुर्बले बलशालिनः । उपेक्षणं यदेतस्य भवतो वा विवेकिनः ? ॥५०॥ स्वच्छन्दं सञ्चरत्येष कुरङ्गेष्विव केशरी । भ्राम्यत्यनर्गलो भञ्जन् द्रुमेष्विव प्रभञ्जनः ॥५१॥ तदयं निर्दयो भ्राम्यन्ननार्यो वार्यतां यमः । नो चेञ्चञ्च्वाऽहमेतस्य त्रोटयिष्यामि मस्तकम् ॥५२॥ स्थिरत्वादभ्यधादिन्द्रो भद्रैवं मा वृथा रुषः । दुर्जयोऽयं जगन्मल्लो यमश्चारभटो भटः ॥५३|| न चैनमीदृशैर्वाक्यैः कश्चिच्छिक्षयितुं क्षमः । शिक्षयिष्येऽहमेवातः साम-दण्डप्रयोगतः ॥५४॥ आकार्य भणितः साम्ना मुश्चाऽमुं तुच्छपक्षिणम् । न कषत्यसभित्तिं स्वामल्पस्कन्धे द्रुमे गजः ॥५५॥ सामतो भणिताऽप्येवं तुच्छः सावज्ञमीक्षते । सर्पिः प्रदीयते तप्तं सिक्तं शीताम्भसाऽथवा ॥५६।। आः पापीयंस्तवानेनापराद्धं किं तपस्विना ? | निस्त्रिंश ! यन्नयस्येनं पक्षिणं क्षीणविग्रहम् ।।५७॥ साकं स्वाभिनिवेशन मुच्यतां मा वधीरमुम् । हटेनापि भवत्यादि रक्षणीयो मया यतः ॥५८॥ भद्रैवं क्रियतां मत्तो भद्रं नापरथा तव । तावच्चक्रीवतः कर्णी यावद भोः ! स्वामिनो मतो ॥५९॥ अभिप्रायममुं ज्ञात्वा नायकस्य दिवौकसाम् । याथातथ्याद् यमो वाक्यं व्याजहार जगज्जयम् ॥६०॥ आराध्यस्त्वं मम स्वामी तबाहं पत्तिरन्वहम् । त्वया साध मम स्पर्धा कीदृशीति विभाव्यताम् ॥६॥
१. चामरम् । २. विरत्नानि-दिव्यरत्नानि । तानि चेमानि-"रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदः तथा वैडूर्यमेव च ॥१॥ मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।” ३. गर्दभस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org