Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३७. देवनिवारणाऽशक्यताधिकारे यादवाख्यानकम्
३१३
बहुमाणपहरिमुभिजमाणरोमंचकंचुइयगत्तो । तित्थयरवंदणत्थं विणिग्गओ वासुदेवनिवो ॥५२।। मन्नंतो अप्पाणं सकयत्थं सुद्धपरिणइवसेण | सच्चवियजिणेसरपाडिहेरपसरंतपरिओसो ॥५३॥
ओयरिय करिवराओ परिहरियपसिद्धपंचनिवककुहो । अच्चंतमेगसाडयपसंगकय उत्तरासंगो ॥५४॥ पंचविहाभिगमपुरम्सरं च काउं पयाहिणाण तिगं । कयपंचंगपणामो एवं थोउं समाढत्तो ॥५५॥ जय जय नेमिजिणेसर ! नमिरामरनिवहनमियपयकमल ! । तुह चेव य चंदुजलचरियमहं वन्नइस्सामि ॥५६।। तुह पहु ! गुणमणिरोहण! को सका वन्नि सुहं चरियं?। तह वि य किंपिह भयवं ! भणामि भत्तीए भवभीओ॥५७।। अवराइयाओ चविओ कत्तियकिण्हाए बारसीए तुमं । सिवएवीकुच्छोए समुद्दविजयरस भवणम्मि ||५८|| सोरियपुरम्मि जाओ सावणसियपंचमीए चित्ताहिं । निव्वत्तियजम्ममहो सुमेरुसिहरम्मि सुरवइणा ॥५९।। गंतुं तुमए मझं आउहसालाए सुबलकलिएणं । आऊरिओ जिणेसर ! संखो संखुहियभुवणयलो ॥६०॥ कुवियप्पविउडणत्थं जिण ! मह नियबलपयासणत्थं च । अंदोलिओ तए पहु ! भुयालयाए हरि व्य अहं ॥६१।। सिरिखंडबहलकुंकुमरसरंजियनीरपुन्नवावीए । कणयविणिम्मिय सिंगी मुहमुक्कजलच्छडापयडं ॥१२॥ मज्झ वहूहिं समेओ कुणमाणो मजणं जहिच्छाए । सोहग्ग-रूव-गुणनिहि ! ते धन्ना जेहिं दिट्टी सि ॥६३॥ जं सामि ! सच्चभामाइ वयणओ मन्नियं करगहणं । तुमए तं पत्थणभंगभीरुणो नूण सप्पुरिसा ॥६४॥ लायन्न-रूव-सोहग्गगुणनिहिं नाह ! परिचयंतस्स । रायमई तुह नायं न दुक्करं किं पि गरुयाणं ॥६५॥ पसुणो अवसे पासिय वालावेतेण रहबरं तुमए । सच्चवियं सप्पुरिसा दुहिएसु दयावरा होंति ॥६६॥ रइरसियं रायमई गुणरयणखर्णि खणेण परिहरिउं । संजमसिरिं पवज्जिय जं पसमसुहं समल्लीणो ॥६७|| तं सामि ! विवेयवमुल्लसंतनाग निच्छियं तुमए । संसारियसोक्खाओ निचुइवहुमुहमणन्नस मं ॥६८॥ [ युग्गम् ॥] दामोयर-वत्थावय-कडितोडय-संबकंटए कमिउं । उजिंतसेलसिहरे कायरज गजणियमणभंगे ॥६॥ आरूढो हरिसवसुल्लसंतसुविसुद्धमणपरीणामो । सावगसियछट्टीए संजमभारे य भवमहणे ॥७॥ चउपन्नवासराई छउमत्थो विहरिओ निरभिसंगो । सुक्क झाणानलदड्डघाइकम्भिधणो धणियं ॥७१॥ आसोयमावसाए विसयपिवासाए सव्वहा चत्तो । लोयाऽलोयपयासं तं पत्तो केवलन्नाणं ॥७२॥ ता पहु ! पहूयकालं केवलसिरिसंगओ सुहाहारो । अमयमयकरपबोहियतममोहियभवियकुमुयवणो ॥७३॥ रेवयगिरिसिहरम्गे आसाढसियऽट्ठमीए सुहलेसो । सिरिनेमिचंद ! जिणवर ! पाविहिसि सिवं पहयकम्मो ||७४॥ इय नेमिनाह ! नयसुर-नरभमरकयंब ! देवसूरीहिं । वन्नियससिकिरणुज्जलचरिय ! चरिते रहं कुणसु ॥७॥ इय थुणिऊणं कण्हो जिणव यणायन्नणे सइ सयन्हो । संवेगभावियमणो सट्ठाणम्मि समुवविट्ठो ॥७६|| एत्थंतरम्मि भयवं जोयणनीहारिणीए वाणीए । अच्चंतमहुरमणहरजलहरगजियगभीराए ॥७७॥ सन्नाण-दसणधरो दुहा वि चउराणणो चरित्तनिही । सुर-असुर-नरसभाए धम्म कहिउं समाढतो ॥७८॥ धम्मो अत्थो कामो मोक्खो चत्तारि हंति पुरिसत्था । धम्माओ जेण सेसा ता धम्मो तेसि परमतरो ॥७९॥
जओ
धम्मो संसारमहासमुद्दनिवडंतजाणवत्तं व | धम्मो भीममहाडविनित्थारणसत्थसत्थाहो ॥८॥ धम्मो भबंधकूवयपडंतहत्थावलंबणसमाणो । धम्मो दुरंतदालिददलणसुंदरनिहाणनिभो ॥८॥ धम्मो सिणेहसंगयसुयवच्छलभावसंगया जणणी । धम्मो सुहयरसिक्खासंपाडणपञ्चलो जणओ ॥२॥ धम्मो समत्थविस्सासठाणसम्भावसंगयं मित्तं । धम्मो विणीय-आणावडिच्छ-निभिच्च भिच्चसमो ॥३॥ धम्मो समग्गगुणजुत्तसग्गसुहगमणसुंदरविमाणं । धम्मो सासयसिवपूरसंपावणपवररहरयणं ॥४॥ किं बहणा ? भो भन्वा ! भुवणे वि न अस्थि किं पि कल्लाणं । जंन कुणइ एस जियाण सम्ममाराहिओ धम्मो ॥५॥ पडिवजह सव्वन्नुं देवं सगुणं गुरुं च धम्मं च । जं रयणत्तयमेयं परिक्खियवं सुहत्थीहिं ।।८६।।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504