Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 399
________________ ३१२ आख्यानकमणिकोशे बहुबसणं निप्पुन्नं व दोसियावणसमूहमन्नत्थ । विलसिरनेत्तं रामायणं व्व पेच्छइ पुहइपालो ॥१९॥ परमपयं पउरजणं च धम्मसत्थं व सोहणाहरणं । उभडवेसं गणियागिहं व्व अन्नत्थ नियइ निवो ॥२०॥ विज्जुपहाओ सुपओहराओ लायन्नरससणाहाओ । पेच्छइ पाउसलच्छीए सच्छहाओ मयच्छीओ ॥२१॥ जायवजणं च पमुइयपालियं पुज्जमाणमणवंछं । अमुणियपरचक्कभयं सुहियं सग्गे सुरयणं व्व ॥२२॥ अन्नं पि भवण-देउल-परिहा-पायार-पव-सभाईयं । सुरसन्नेझं सुरनिम्मियं च अञ्चन्भुयभूयं ॥२३॥ अप्पाणयं च पसरियपयंडवलसाहणं समग्गबलं । अखलियपयावपसरं वसीकयासेसरिघुवग्गं ॥२४॥ नियनयरसिरिं संचितिऊण हिययम्मि किमवि परितुट्टो । अजरामरो व्व कण्हो गयं पि कालं न याणाइ ॥२५॥ 'जओ विसयामिसगिद्धमणा सयणविमूढा परिग्गहासत्ता। न मुणंति जिया एन्तं पि विसमविहिविलसियमकंडे ॥२६॥ आह च एषा स्थली नवतृणाङ्करजालमेतदेषा मृगीति हृदि जातमदः कुरङ्गः । एतन्न वेत्ति स यथाऽन्तरितो लताभिरायाति सज्जितकठोरशरः किरातः ॥२७॥ एत्थंतरम्मि गामाणुगामदूइज्जमाणमुणिवग्गो। आयासगएण सयप्पभावओ धम्मचक्केणं ॥२८॥ आयासगएण य पव्वदिवसपडिपुन्नचंदधवलेणं । छत्तेण छन्नरवियरनियरेण महापभावेण ||२९|| आयासगयाहिं तुसार-हार-हरहास-कासधवलाहिं । सेयवरचामराहिं मणि-रयणविचित्तदंडाहिं ॥३०॥ आयासगएण महग्घहेम-माणिक्क-रयणघडिएणं । सिंहासणेण महया सपायपीढेण पवरेणं ॥३१॥ सुयणेण व किमवि समुन्नएण पुरओ पणिज्जमाणेण । धम्मज्झएण एसो धम्मनिही इय भणतेणं ॥३२॥ विप्फुरियपहावलओ, विलसन्तपओ घणंजणच्छाओ । अहिणवधणसरिसो वि हु भयवं भासंतनवकमलो ॥३३॥ मणि-रयण-हेमनिम्मियरमणीयाभरणभामुरतणूहिं । नियदेहपहापसरियकिरिणावलिरंजियदिसाहिं ॥३४॥ पणवन्नरुइरमणिमयविमाणमालानिरुद्धगयणाहिं । परिवारिओं समंता णेगाहिं देवकोडीहिं ॥३५॥ वरदत्तपमोक्खाणं अट्ठारसहिं समं सहस्सेहिं । समणाणं अट्टारससीलंगसहस्सकलियाणं ॥३६॥ जक्खिणिपामोक्खाणं चत्ताए अज्जियासहस्साणं । समियाणं गुत्ताणं सद्धि संपरिखुडो निच्चं ॥३७|| जेणेव य बारवई नयरी जेणेव रेवयगिरिंदो । जेणेव य रेवयगं उज्जाणं तेण संपत्तो ॥३८॥ सिद्धंतभणियविहिणा सक्काइसुरा-ऽसुराण निवहेहिं । रइयम्मि समोसरणे असमोसरणे नमंताणं ॥३॥ कयकिच्चो वि जिणिंदो कयतिन्निपयाहिणो पणयतित्थो । धम्मंगं विणयं चिय कयन्नुभावं च भणमाणो ॥४॥ मणि-रयणविणिम्मविए महरिहसिंहासणे समुवविट्ठो। सुरसेलसिहरसंसियनवघणलील विडंबंतो ॥४१॥ तं पासिऊणमुजाणपालओ बहलपुलइयसरीरो। उत्तालगमणरसिओ वद्धावइ वासुदेवनिवं ॥४२॥ देवाणुपिया ईहंति दंसणं जस्स अज्ज सो भयवं । सुर-असुर-रायमहिओ समोसढो रेवगुज्जाणे ॥४३॥ सोऊण वयणमेसो वियरावइ पारिओसियमिमस्स । अद्धत्तेरसकोडीओ पयडवन्नस्स रुप्पस्स ॥४४॥ कोमोइयभेरीदाणपुव्वमाइसइ सव्वनयरीए । जह नेमिवंदणत्थं निजाइ जणणो राया ॥४५॥ तो सम्वो परजणो सव्वालंकारभृसियसरीरो। तित्थयरवंदणत्थं निजाउ महाविभूईए ॥४६॥ हाओ कयबलिकम्मो सयमवि सच्चवियफारसिंगारो । हार-ऽवहार-मउडाइसुंदराभरणरुदरतणू ।।४७|| गलियमयगंडपरिभमिरभमरझंकारजणियसवणहो । आरुढो गयपरिवारकलियकरिरायखंधम्मि ॥४८|| पासगयसमुद्दसमुद्दविजयपामोक्खपणइनिवहेहिं । गुडगडियमत्तमयगलखंधारूढेहिं परियरिओ॥४९।। पवररयतुरयखरखुरखोणीरयनियरपिहियदिसियको। रयचलियतुरयरहवरगभीररवबहिरियदियंतो ॥५०॥ उदंडपहरणुव्भडपयंडभुयदंडपक्पाइको । पुरओपयनंगलिय-वयणमंगलियमुहलनरो ॥५१॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504