________________
२६२
आख्यानकमणिकोशे अभंगण-मदण-लेयणहिं विहिओ पुणन्नवो तेण । मच्छियमल्लो पुट्टो भणइ ममं तस्स पिउणो वि।। ।।१९ गन्नं न किंपि तहप दिगम्मि अंबाडिए सरीरम्मि । न चयइ चलिर्ड थंभो व्व संठिओ अचलठाणणं ॥२०॥ सुमराविण फल हियपओगमियरेण तोडियं सीसं । पत्ता फलहियमल्लेण रंगमञ्झे जयवडाया ॥२१॥ अट्टणसरिसा गुरुणो मल्लसमा साहुणो समक्खाया । अवराहा य पहारा आराहणया जयबडाया ॥२२॥
॥मक्षिकामल्लाख्यानकं समाप्तम् ॥२॥ अन्नाणाओ जहेसिं गुरुणो णाऽऽलोइयं सदुच्चरियं । जायं अणिटफलयं तह अन्नस्सावि दट्टव्वं ।।
नानर्थमङ्गिनिवहस्य रिपुर्विवृद्धस्तादृक्षमुग्रकरवालकर: करोति । यादृक्षमेतदिह शल्यमनुधृतं सत् , कुर्यादतस्तदलमुद्धरताऽऽशु सम्यक् ।। ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे भावशल्यानालोचनदोषप्रकटन
___ एकोनत्रिंशत्तमोऽधिकारः समाप्तः ॥२६॥
[ ३०. मोहालमृतकुगतिपातदर्शकाधिकारः] सम्यगनालोचनमरणे दोषोऽभिहितः । एतच्च मोहवशगस्य भवतीत्याह
मोहेणऽदृवसट्टो जो कालं कुणइ जाइ सो कुगई।
तावस-सागरदत्त व्व नंद-ललियंगजणणि व्व ।।३।। व्याख्या—'मोहेन' मोहनीयकर्मणा 'आर्तवशातः' इति आर्तस्य–आर्तध्यानस्य वशः-आयत्तता तेन ऋतः-पीडितः आर्तवशातः यः कश्चित् 'कालं' मरणं 'करोति' विधत्ते 'याति' गच्छति स प्राणी कुगतिं नरक-तिर्यग्गतिरूपाम् । दृष्टान्तानाहतापसश्च श्रेष्ठी सागरदत्तश्च-वणिक ताविव तद्वत् , नन्दश्च-मणिकारः ललिताङ्गजननी च वासुदेवपूर्वभवमाता ते तथोक्ते, ते इव तद्वदिति गाथासमासार्थः ।। व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र तावत् क्रमागतं तापसाख्यानकमभिधीयते । तच्चेदम्
आसी कोसंबिपुरीए तावसो नाम विस्सुओ सेट्ठी । मोहवसट्टो मरिउं सगिहे चिय सूयरो जाओ ॥१॥ दळूण निययभवणं जाओ संजायजाइसरणो सा । तं न मुयइ मणयं पि हु अहऽन्नया तस्स [दिवस ति?] ॥२॥ तकज्जे तस्स सुएण सयणवग्गो निमंतिओ सब्यो । विहिया मंसाईया महुररसा रसवई तत्थ ॥३॥ मज्जारेण महाणसगिहाओ नीयम्मि संभिए मंसे । दिट्टो रसोयणीए भीयाए सूयरो तत्थ ॥४॥ नीओ य तओ विजणम्मि मारिओ विरसमारसंतो सो। पइऊण तस्स मंसं दिन्नं सयणाण सव्वेसिं ॥५॥ सो पुण अट्टज्माण विसहरो तत्थ भीसणो जाओ। दळूण गिहं संजायजाइसरणो न तं मुयइ ॥६॥ दिट्ठो य पीढिविवरे भवगभंतरगएण पुतणं । विद्धो तहडिओ सो झड त्ति कुंताइणा तेण ॥७॥ मरिडं सुण्डाए मुओ जाओ विद्धिं गओ गिहं दटुं। संजाइजाइसरणो विचितए किह भणिस्सामि |||| ताय त्ति पुत्त मेयं मुण्हं जणणि त्ति लज्जमाणो सो । जाओ मूओ पियरेहिं कारिया मंतवाया से ॥९॥ मोणट्रिओ न पउणो जायइ सो अन्नया समोसरिओ। सूरी ओहिन्नाणण संजुओ नयरिउज्जाणे ॥१०॥ भिक्खावेलासमए मुणिणो गुरुणा पयंपिया एवं । अमुगाहिनाणसंजुत्तभवणदारप्पएसम्मि ॥११॥ पेच्छिस्सह वणियसुयं तं पइ वत्तव्यमेरिसं वयणं । तावस ! मोत्तु मोणव्वयं इमं कुणासु जिणधम्मं ॥१२॥ मरिऊण सूयरो तं जाओ तह विसहरो सुयसुओ य । इय भणिए से होही पडिबोहो तयणु ते मुणिणो ॥१३॥ इच्छं ति भणिय भिक्खाए निग्गया पइगिहं भमंतेहिं । तेहिं सडिंभो डिंभो दिट्ठो भणियं च गुरुभणियं ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org