________________
३०. मोहातमृतकुगतिपातदर्शकाधिकारे तापसाख्यानकम्
२६३ सोऊण इमं चलणसु निवडिओ मुणिवराण सो झत्ति । अम्मा-पियरो दट्टण चेट्टियं तस्स चितंति ॥१५॥ नूणं मंतपओगो कोइ कओ मुगिवरहिं पयस्स । ताणमिमं चिंताण तेण ते पुच्छिया मुणिणी ॥१६॥ किह भयवं मह चरियं नायं ? गुरुवयणआ त्ति तेहुत्ते । भणियमिमेग कहि ते ? ठाणं सिटुं तओ तेहिं ॥१७॥ पडिलाभिऊण मुणिणो डिभो अम्मा-पिऊहिं संजुत्तो । पत्तो गुरुण पासम्मि पणमिउं तत्थ उवविट्ठो ॥१८॥ गुरुणा वि तस्स चरियं कहियं विहिया य देसणा परमा । सम्मत्तं संपत्त अम्मा-पिउजुत्तडिंभेण ॥१९॥
॥ तापसाख्यानकं समाप्तम् ॥३॥ सागरदत्ताख्यानकमाख्यायते
उड्डुमरसमररिउकरडिकरडतडपाडणेकखरनहरो। कुसुमपुरन्मि पुरम्मि अस्थि निवो डमरसिंहो त्ति ॥१॥ तत्थ य सागरदत्तो सेट्ठी निवसइ पभूयधणकलिओ । गुणचंदो नामेणं तस्स सुओ अन्नदिवसम्मि ॥२॥ भणिओ सागरदत्तेण नियओ वच्छ ! दुक्खलक्खेहिं । लच्छी एसा संकलइ सा वि गेहम्मि संठविया ॥३॥ सज्झा जायइ तकर-निव-गोत्तिय-मित्त-जलणमाईण । तो सुन्नमसाणम्मि एसा किजउ निखाय त्ति ॥४॥ जेणावइसिंधुवईए निवडियाणं सुजाणवत्तं व । नित्थरणत्थं जायइ एवमिई पभणिए पुत्ते ॥५॥ नियतणएणं सहिआ कलसं भरि सुवन्नटंकाणं । रयणीए संपत्तो सागरदत्तो मसाणम्मि ॥६॥ निवखणिउं तेहिं तहिं तं दव्वं विरइयाई चिन्हाई। एत्तो य नाइदूरट्टिएण कप्पडियपुरिसेण ॥७॥ पहसंतेणं मुत्तेण पेच्छिउं तं विचिंतियं तेण । जइ कहवि इमे नियमंदिरम्मि गच्छंति तो पच्छा ||८|| अयं घेत्तणमिमं करेमि विविहे समीहियविलासे । सागरदत्तेणावि ह भणिओ पुत्तो जहा वच्छ ! ॥९॥ आगच्छ तुमं आसावलोयणं काउमिह सुओ तयणु । अइनिउणो ताय !तुमं ति जंपिउं काउमारद्धो ॥१०॥ हिंडंटेणं दिट्टो कप्पडिओ विगयसासनिम्सासो । सुत्तो धणलोभाओ कवडेणं मडयसारिच्छो ॥११॥ चिंतियमिमिणा एसो मओ य जीवइ व इय परिक्खाए । तो तम्स सवणजुयलं छिन्नं जणयस्स तं कहियं ॥१२॥ जंपइ सो ताय ! मओ इय लिंगा लक्खिओ भणइ जणओ। धणलोभेणं तं नत्थि जं न विसहति इह जीवा ॥१३॥ सम्मं निरू विऊणं पुणरवि आगच्छ तो गओ तत्थ । नासावंसं मूलाओ छिंदिरं आगओ पुत्तो ॥१४॥ नायं जहा मओ सो पत्तो सेट्ठी गिहम्मि सो वि पुणो । कप्पडिओ तं दव्वं घेत्तूणऽन्नत्थ गोवेउं ॥१५॥ गिण्हित्तु तयं थोवं लेइ तओ बत्थ-आभरणमाई । भुंजइ अणंगसेणापणंगणाए समं भोए ॥१६॥ अन्नम्मि दिणे तेणं विहिया उज्जाणिया वरुज्जाणे । दिन्नं दीणाईणं दाणं वित्थारियं तेहिं ॥१७॥ नयरम्मि जहा अहिणवधणओ दाणं पयच्छए अज्ज । अइमसिणवसण-संविहियसवणजय-नासियाविवरो ॥१८॥ नियुणित्तु जणाओ इमं सागरदत्तो विचिंतए एवं । सोऽयं पुरिसो होही निरूविओ जो मसाणम्मि ॥१९॥ ता इमिण मिम दवं गहियं होहि ति चिंतिऊण तओ। कहिउं पुत्तस्स तयं गओ निसाए मसाणन्मि ॥२०॥ जाव निहालइ सम्मं न हु पेच्छइ ताव तत्थ तं कलसं । तो जायनिच्छएणं निवेइयं राइणो एवं ॥२१॥ अज्जं जेणुज्जाणी विहिया सो दवहारओ मझं । अवहरियं सव्वस्सं इमिणा ता सामि ! वालेसु ॥२२॥ तो रन्ना रुट्टणं आहुआ सो निउत्तपुरिसाह । आगंतु निवपुरओ पणामपुव्वं समुवविट्टा ॥२३॥ तत्तो रन्ना सेट्टी पयंपिओ भणसु तुझ जं हरियं । इमिणा सो आह सुवनटंकपरिपूरिओ कलसो ॥२४॥ नरवइणा पुट्टेणं कहिओ चोरेण सव्ववुत्तंतो । आमूलनासियाछेयणाइओ भणियमवरं च ॥२५॥ नियअंगाइं विवित्त गिण्यिं जं मए दविणजायं । तं कहमप्पेमि ? निवेण भणियमन्नायरसिएणं ॥२६॥ तम्सत्तरंजिएणं भद्दय ! जइया समप्पए सेट्टी । सवणाई अंगाई तइया तुमए वि एयस्स ॥२७॥ अप्पेयव्वो अत्थो त्ति जंपिउं दो वि नरवरिंदेण। सट्टाणे पट्टविया चोरो विलसइ जहिच्छाए ॥२८॥
१. पथश्रान्तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org