Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३६. सम्पद्विपदोः सत्पुरुषसमतावर्णनाधिकारे नरविक्रमाख्यानकम्
२८१ इय सोउं सट ट्यरं अभिभूओ माणसेण दुक्खेण । कहमेरिसनररयणं विणासियत्वं ? अहो! पावं ॥१३७|| पुणरवि सचिवेणुत्तं किज्जउ निवनीइमणुसरंतेहिं । इय निच्छिणमेसो संझासमयम्मि वाहरिओ ॥१३८॥ सुहपुन्नपेरिएणं तम्मि दिणे तेण पेसिओ भाया । नियवेसमप्पिऊणं रायउलेऽनायतत्तेहिं ॥१३९।। पच्चइयनरेहिं तओ वसुदत्तो चेव मारिओ तेहिं । रन्नो निवेइयं तं च निसुणिउं मुच्छिओ राया ॥१४॥ सिसिरोवयारसंपत्तचेयणो वाहरेइ नियधूयं । किं ताय ! इमं ? ति सुयाए पुच्छिओ भणइ पावो हं ॥१४॥ जं तुह वेहव्वकरो तीए भणियं किमेरिसं ताय ! ? | मज्झ पई नियगेहे जीवउ दीवालियं लक्खं ॥१४॥ सेज्जाए सुहपसुत्तं मोत्तमहं तस्स चेव पासाओ । तुझ सयासे पत्ता मममिव ता पेच्छ जामाउं॥१४३।। निवुयहियओ जाओ तं सोउं नरवई रहे पुट्टो । सव्वं पि बंधुदत्तो तेण वि तच्चेट्टियं कहियं ॥१४४। वमुदत्तवइयरो वि हु जणम्मि न य पयडिओ अयसहेऊ । पेसविय निययपुरिसे सपरियणो आणिओ जणओ ॥१४५।। विहिओ विच्छड्डेणं नयरीए महूसवो नरिंदेण । अजं चिय जं एसो जाओ जामाउओ मज्झ ॥१४६।। जाया य वंससुद्धी स-परेसु सुहाण कारओ जाओ । रज्जसिरिं परिपालिय सुगई पत्तो कमेणेसो ॥१४७।। धम्मेण जओ जाओ एवमिमो बंधुदत्तवणियस्स | पावाओ स्वयं पत्तो वसुदत्तो दत्तस-परदुहो॥१४॥
॥वणिग्बन्धुदत्ताख्यानकं समाप्तम् ॥१०६॥ जह पुत्वकम्मविरइयमवस्समेएसि कज्जमावडियं । तह सव्वस्स वि जायइ सक्को विन वारि तरइ ॥१॥
पापात्मके गतवति क्षयमन्तराये, पुण्यात्मनो गुण[सु]कर्मवशान्नरस्य ।
श्रीवेश्महेमगृह-पुत्र-कलत्रजातं, यद् यस्य पूर्वविहितं भुवि तस्य तत् स्यात् ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे अवश्यप्राप्तव्यप्राप्तिदर्शकः
पञ्चत्रिंशत्तमोऽधिकारः समाप्त ॥३५॥
[ ३६. सम्पद्विपदोः सत्पुरुषसमतावर्णनाधिकारः ] पूर्वविहितस्य नाशो [ना]स्तीत्यभिहितम् । साम्प्रतं पूर्वविहितवशादेव प्राप्तयोर्व्यसन-सम्पदोः सत्पुरुषैस्तुल्यैर्भवितव्यमित्यमुमर्थमभिधित्सुराह
वसणम्मि समावडिया मुयंति धीरत्तणं न सप्पुरिसा ।
विहवे वि विगयगव्वा नायं नरविक्कमकुमारो॥४॥ व्याख्या-'व्यसने' विपद्यपि 'समापतिताः' प्राप्ताः 'मुश्चन्ति' त्यजन्ति 'धीरत्वं' धैर्य 'न' नैव 'सत्पुरुषाः' उत्तमाः। 'विभवे' सम्पद्यपि समापन्ना इति द्रष्टव्यम् “विगतगी:' परित्यक्ताभिमानाः। 'ज्ञात' दृष्टान्तः 'नरविक्रम कुमारः' ] नरविक्रमाभिधानो राजपुत्र इत्यक्षरार्थः । भावार्थस्तु आख्यानकादवसेयः। तच्चेदम्
अस्थि परचक्क-दुन्भिक्ख-डमरविरहाइनायरगुणेहिं । अलयं पि जयंती जणवयम्मि नयरी जयंति ति ॥१॥ तत्थ य राया रिउकरडिकरडदलणेकपच्चलो धणियं । गरुयपरक्कमभवणं समत्थि सीहो व्व नरसीहो ॥२॥ जस्स गुणन्नियधम्मप्पमोइया मग्गणा मुसद्दजुया। गंतुं वंछियठाणे परसियकित्तिं वियारेति ।।३।। जस्स य रिउजणसंहारकारओ जलयसामलच्छाओ । जमरायबाहृदंडो व्व सहइ समरंगणे खम्गो ॥४|| तस्स य दुइज्जचित्तं व राइणो परमपेम्मसव्वस्सं । चंपयपल्लवहत्था चंपयमाला महादेवी ।।५।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504