Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२१६
आख्यानकमणिकोशे
काऊण छंद-लक्खण-प्रमाणसत्याइपंडियवियारं । पन्होत्तरगोट्टीए हरियमणी भणइ चउरमई ॥ २१२ ॥ पियमित्त ! समइरइयं किं पि हु पन्होत्तरं पढमु पढमं । जेणेस बियाणइ विउसभूसणो मज्झ वयणेण ॥ २१३ ॥ पढियं च चउरमा सेरइयपन्होत्तरं कुमरवयणा । वैत्थमिममेगवारं तहा समत्थं च तं च इमं ||२१४ || भ्रान्तिमाशु बत बोधय पृष्टं, कानने न ननु का जगदिष्टा: ? । कीदृशाश्च पशुपालगृहाः स्युर्नीलशप्पपरिपुप्पदुरभ्राः ? ॥ २१५ ॥ सिग्धं विचितिऊणं सुगममिमं कुमर ! जाणइ सिसू वि । नाऊ[णं विउसविभूसणेण प] भणियमिमं तस्स ॥ २१६ ॥
अमदवयः ॥
भणियं च चउरमइणा जइ सुगममिमं तओ तुमं पढनु । विसमतरं जेण तयं पेच्छामो तेण पढियमिमं ||२१७|| सम्बोध्यते कथमजो धरणीरुहश्च मर्त्यः प्रकाममवबोधनवर्जितश्च ? |
कीदृग् नगाधिपसुतापतिरंहिहीनमर्त्या भवन्ति भुवने कतम [स्व] भावाः ॥२१८॥ नायं च चउरमइणा किंचि चिरं चिंतिऊण किच्छेणं । सच्चं चिय विउसविभूसणो सि हसिऊण तं च इमं ॥ २१९ ॥ आगमनाः ॥
भणियं तो विउसविभूसणेण तं कुमर ! पढसु दुरवगमं । पन्होत्तरमम्हाणं जं पढियं जणइ संतोसं ॥२२० ॥ तक्खणमेव वियप्पियमिणमो नरविक्कमेण तं पढियं । वत्थमणेगालावं गयपच्चागयमिमं तं च ॥२२९॥ दैत्याः केन विदारिताः ? रिपुगणाकीर्ण च कीदृग् रणं ?,
प्रोक्त' ब्रह्म मनोरथेन वदति ब्रह्मा किमिष्टं नृणाम् ? | ब्रूते शर्मपतिर्विशुद्धयति मल: केनात्र कीदृग् नमः, प्रत्येकं ब्रुवते विकल्पविधिभृद् वर्णादनब्रह्मजाः ॥ २२२॥ अहह ! कुमारमईए ने उन्नं जेण गरुयकिच्छेणं । नायमिमं नवनाडीनिरोहओ तं कबाइ इमं ॥२२३॥ केशवारिणारिवाशके ॥ अह विभूसो भइ कुमर ! समईए विरइय मियाणि । पण्होत्तरमेरिसगं भणामि जइ भणसि तुममेगं ॥ २२४ ॥ कुमरेण भणियमहमवहिओ म्हि अवरं च का वि हु अपुत्र्वा । आसुकवित्ते सत्ती तुह पढसु तओ य तेणुत्तं ॥ २२५ ॥ पृष्टं पुष्करपालकेन मधुभिद् धत्ते किमस्त्रं ? रिपोः सैन्यं कीदृगयो विकल्पचचनो वर्णश्च किं पीयते ? | पृष्टं चित्त[...] पिपासति गजो विन्ध्योद्भवः किं पृथक्, सञ्जल्पन्ति निपात-वामसलिलाभिख्या समाजश्रियः ॥ २२६ ॥ कुमरेणावि हु सविलंबमूहिउं भणियमुत्तरमिमस्स । भव्वमिमं दुरवगमं गुणेसु को मच्छरं वहइ ? ॥ २२७॥
रेवावारिवैरिवावारे ॥
तत्तोय चउरमइणा भणियं अहमवि विसिट्टजाईए । आयन्नसु कुमर ! तुमं पदमि पण्होत्तरं एगं ॥ २२८॥ कुमर ! पढावसु जम्हा विसिट्टिजाईए कोउगं अम्ह । सव्वेहिं सहरिसं मन्नियम्मि तेणावि पढियमिमं ॥२२६॥ कीदृग्दग्धमरण्यमर्तिजनकं किं चाहुरत्रोदितं, गन्त्र्या कीदृगथो मनोविद इति धान्वो वदन्त्यम्बुदम् । वोद्या चाव्ययपद्मजाङ्गजमरुन्निः श्रीकशब्दैकता, ब्रूते पञ्चजनोऽथ कीदृगुदितं वृन्दं मुनीनां वद ॥ २३०॥ तं बहुसो चीमंसियमलद्ध मज्झं न जाव विन्नायं । केण वि ता कुमरेण भणियमिमं उत्तर मिस्स ॥२३१॥ सव्वेहि वि मिलिऊणं भणियं पुणरचि कुमार ! तं पढसु । दुखगमं पण्होत्तरमवगच्छामो न वा अम्हे ॥२३२॥ तो पढियं कुमरेणं गयपच्चागयमिमं परमबंधे । समईए विरइयं मुणउ कोई जस्सऽत्थि मइविवो ॥२३३॥ अतिशायिबलो वध्यः सुराज्ञः कीदृशी तनुः ? । तपोलक्ष्म्या च कीदृक्ष्या युता कीदृग् मुनेस्तनुः ? ॥२३४॥
1
वितं सौख्यं सगमनमालप की ग् वणिक्कला बोध्या ? | भौमयुनस्सततगतिर्बलं च कीदृक् स नो दा स्त्री ॥२३५॥ तो जावन को विहु किं पि मुणइ ता चउरबुद्धिणा भणियं । उत्तरमिमस्स धुणिऊण मत्थयं कुमरपन्नाए ॥ २३६ ॥
सारतरयारतरसा ॥ १. स्वरचितम् । २. व्यस्तमिदमेकवारं तथा समस्तं च । ३, 'आगम-नः !' पुराणपुरुष ! 'श्रगमन' ! वृक्ष ! | 'अ-गमनः ! बोधवर्जितपुरुष ! | 'ग-मनाः ' हिमालयमनाः । 'अगमनाः' गतिरहिताः । समस्यादिषु स्वरादीनां विपर्यासो न दोषाय
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504