________________
२१६
आख्यानकमणिकोशे
काऊण छंद-लक्खण-प्रमाणसत्याइपंडियवियारं । पन्होत्तरगोट्टीए हरियमणी भणइ चउरमई ॥ २१२ ॥ पियमित्त ! समइरइयं किं पि हु पन्होत्तरं पढमु पढमं । जेणेस बियाणइ विउसभूसणो मज्झ वयणेण ॥ २१३ ॥ पढियं च चउरमा सेरइयपन्होत्तरं कुमरवयणा । वैत्थमिममेगवारं तहा समत्थं च तं च इमं ||२१४ || भ्रान्तिमाशु बत बोधय पृष्टं, कानने न ननु का जगदिष्टा: ? । कीदृशाश्च पशुपालगृहाः स्युर्नीलशप्पपरिपुप्पदुरभ्राः ? ॥ २१५ ॥ सिग्धं विचितिऊणं सुगममिमं कुमर ! जाणइ सिसू वि । नाऊ[णं विउसविभूसणेण प] भणियमिमं तस्स ॥ २१६ ॥
अमदवयः ॥
भणियं च चउरमइणा जइ सुगममिमं तओ तुमं पढनु । विसमतरं जेण तयं पेच्छामो तेण पढियमिमं ||२१७|| सम्बोध्यते कथमजो धरणीरुहश्च मर्त्यः प्रकाममवबोधनवर्जितश्च ? |
कीदृग् नगाधिपसुतापतिरंहिहीनमर्त्या भवन्ति भुवने कतम [स्व] भावाः ॥२१८॥ नायं च चउरमइणा किंचि चिरं चिंतिऊण किच्छेणं । सच्चं चिय विउसविभूसणो सि हसिऊण तं च इमं ॥ २१९ ॥ आगमनाः ॥
भणियं तो विउसविभूसणेण तं कुमर ! पढसु दुरवगमं । पन्होत्तरमम्हाणं जं पढियं जणइ संतोसं ॥२२० ॥ तक्खणमेव वियप्पियमिणमो नरविक्कमेण तं पढियं । वत्थमणेगालावं गयपच्चागयमिमं तं च ॥२२९॥ दैत्याः केन विदारिताः ? रिपुगणाकीर्ण च कीदृग् रणं ?,
प्रोक्त' ब्रह्म मनोरथेन वदति ब्रह्मा किमिष्टं नृणाम् ? | ब्रूते शर्मपतिर्विशुद्धयति मल: केनात्र कीदृग् नमः, प्रत्येकं ब्रुवते विकल्पविधिभृद् वर्णादनब्रह्मजाः ॥ २२२॥ अहह ! कुमारमईए ने उन्नं जेण गरुयकिच्छेणं । नायमिमं नवनाडीनिरोहओ तं कबाइ इमं ॥२२३॥ केशवारिणारिवाशके ॥ अह विभूसो भइ कुमर ! समईए विरइय मियाणि । पण्होत्तरमेरिसगं भणामि जइ भणसि तुममेगं ॥ २२४ ॥ कुमरेण भणियमहमवहिओ म्हि अवरं च का वि हु अपुत्र्वा । आसुकवित्ते सत्ती तुह पढसु तओ य तेणुत्तं ॥ २२५ ॥ पृष्टं पुष्करपालकेन मधुभिद् धत्ते किमस्त्रं ? रिपोः सैन्यं कीदृगयो विकल्पचचनो वर्णश्च किं पीयते ? | पृष्टं चित्त[...] पिपासति गजो विन्ध्योद्भवः किं पृथक्, सञ्जल्पन्ति निपात-वामसलिलाभिख्या समाजश्रियः ॥ २२६ ॥ कुमरेणावि हु सविलंबमूहिउं भणियमुत्तरमिमस्स । भव्वमिमं दुरवगमं गुणेसु को मच्छरं वहइ ? ॥ २२७॥
रेवावारिवैरिवावारे ॥
तत्तोय चउरमइणा भणियं अहमवि विसिट्टजाईए । आयन्नसु कुमर ! तुमं पदमि पण्होत्तरं एगं ॥ २२८॥ कुमर ! पढावसु जम्हा विसिट्टिजाईए कोउगं अम्ह । सव्वेहिं सहरिसं मन्नियम्मि तेणावि पढियमिमं ॥२२६॥ कीदृग्दग्धमरण्यमर्तिजनकं किं चाहुरत्रोदितं, गन्त्र्या कीदृगथो मनोविद इति धान्वो वदन्त्यम्बुदम् । वोद्या चाव्ययपद्मजाङ्गजमरुन्निः श्रीकशब्दैकता, ब्रूते पञ्चजनोऽथ कीदृगुदितं वृन्दं मुनीनां वद ॥ २३०॥ तं बहुसो चीमंसियमलद्ध मज्झं न जाव विन्नायं । केण वि ता कुमरेण भणियमिमं उत्तर मिस्स ॥२३१॥ सव्वेहि वि मिलिऊणं भणियं पुणरचि कुमार ! तं पढसु । दुखगमं पण्होत्तरमवगच्छामो न वा अम्हे ॥२३२॥ तो पढियं कुमरेणं गयपच्चागयमिमं परमबंधे । समईए विरइयं मुणउ कोई जस्सऽत्थि मइविवो ॥२३३॥ अतिशायिबलो वध्यः सुराज्ञः कीदृशी तनुः ? । तपोलक्ष्म्या च कीदृक्ष्या युता कीदृग् मुनेस्तनुः ? ॥२३४॥
1
वितं सौख्यं सगमनमालप की ग् वणिक्कला बोध्या ? | भौमयुनस्सततगतिर्बलं च कीदृक् स नो दा स्त्री ॥२३५॥ तो जावन को विहु किं पि मुणइ ता चउरबुद्धिणा भणियं । उत्तरमिमस्स धुणिऊण मत्थयं कुमरपन्नाए ॥ २३६ ॥
सारतरयारतरसा ॥ १. स्वरचितम् । २. व्यस्तमिदमेकवारं तथा समस्तं च । ३, 'आगम-नः !' पुराणपुरुष ! 'श्रगमन' ! वृक्ष ! | 'अ-गमनः ! बोधवर्जितपुरुष ! | 'ग-मनाः ' हिमालयमनाः । 'अगमनाः' गतिरहिताः । समस्यादिषु स्वरादीनां विपर्यासो न दोषाय
Jain Education International
For Private Personal Use Only
www.jainelibrary.org