________________
३६. सम्पद्विपदोः सत्पुरुष समतावर्णनाधिकारे नरविक्रमाख्यानकम्
ता विसाणंदेण जंपियं कुमर किंपि हु भणामि । अहमवि पण्होत्तरमेगमेरिसं जइ मयं तुज्झ ॥ २३७॥ कुमरेणमीसि हसिऊण जंपियं मह सभाए तं पढमो । कुणयु जहत्थं नामं पढसु जहिच्छाए मज्झ मयं ॥ २३८ ॥ दृष्ट्वा रूपसुरभीभर भूरिशोभं, भूमीविभागमभितोऽभिहितो धरित्र्या । स्याद्वादसावचनेन च यद् विरागस्ताभ्यां सदुत्तरमदायि तदेव तेन || २३९॥ समपन्होत्तरमेयं वियाणिउं जंपियं कुमारेण । काउं नाउं च इमं सुदुक्करं पंडियाणं पि ॥ २४० ॥ तद्यथा - कोऽनेकान्तात्मगोत्रजः ॥
तेत्तं मइसायर! न वि तं कुणसि कुमरसंतोसं । तेणुत्तं अम्हे सुत्तपाढया के बुहाण पुरो ? || २४१ ॥ सुत्तपढणाणुरुवं तहा वि किं पि हु पढिज्जउ पसत्थं । जइ एवं सुत्तं चिय मह पण्होत्तरमिमं सुणह ॥ २४२ ॥ का सौरव्यैकनिबन्धनं त्रिभुवने ?, केषां महद् गौरवं १, नीरुग् वक्ति, जनस्य तात्त्विकरिपुः कः ?, कौ च बभ्रुर्द्विषन् ? । सङ्घो वक्ति, सुदर्शनं वद करे [के]षां, स्वराप्रयोभिधात्, को वर्णो ?, नपरो वितुन्दति [न] किं सूत्रं पुरस्यानञः ॥ २४३ ॥ अह तेहिं पुणियसीस दिन्ना नहछोडिया भणतेहिं । पंडियसभाए कुमरस्सऽणेण वित्थारिया कित्ती ॥ २४४॥ नवरं विन्नायमिमं मइसायरसंतियं न केणावि । पण्होत्तरगयमुत्तं मुणियं कुमरेण तं तु इमं ॥ २४५ ॥
-अहिंसाऽर्थानामज्वरे || विउ सेहिं पुणो भणियं सहियणपरिवारिया मुणंती वि । तुह कुमर ! वल्लहा मोणमस्सिया संपइ किमेसा ? || २४६ ॥ पेच्छ न किंपि पसंसइ न य एसा पढइ किंपि अम्हाणं । संतोसकए ताहे भणियं कुमरेण पढमु पिए ! ॥ २४७॥ तीए भणियं पिययम ! पाययभासानि उत्तवाणीणं । अम्हाण तुम्ह पुरओ पढियं भण केरिस होइ ? || २४८ ॥ कुमरेणुतं मा भण एरिसं जं बुहा वि जंपंति । उत्तिविसेसो कव्वं भासा जा होइ सा होउ || २४९|| ता सीलमईए नाऊण विणिच्छयं कुमारस्स । विउसमणानंदयरं पढियं पण्होत्तरं एयं ॥ २५० ॥ पुत्थयहत्थी, तह सावयं च, कह भण्णए धरातणओ ? । गमणं पुच्छर, को वा बुहाण सङ्घन्नणिज्जो उ ? ।। २५१ ॥ विज्जेणं बुद्धिमया को लक्खिज्जइ सरीरिणो देहे ? । समरंगणम्मि दीस जणेण किर केरिसो कण्हो ? ॥ २५२ ॥ रहवाई केरिसओ संजायइ वढविओयपज्जाओ ? । दुह वत्थं [ति ] समत्थं जाण[ह] पण्होत्तरं मज्झ ॥ २५३॥ सीलमईए पढियं पण्होत्तरयं [च चिंतयं] ताणं । जाया महई वेला कहवि हु किच्छेण निन्नायं ॥ २५४ ॥
गयवियारो ॥
२६७
एत्थं तरम्मि पंडियगुणाणुराएण रंजिओ कितिं । कुमरस्स कहेउं जे पत्तो दीवंत रम्मि रवी || २५५ || सिविणं नरवइ आणं अखंडयंतस्स । कुमरस्स केत्तिओ वि हु सुहेण कालो वइकंतो ॥ २५६ ॥ अह अन्नया य नरनिवइभूसणं कुसुमसे हरकुमारं । पसवइ पसत्यदिवसे सीलमई मुमणसगुणड्डुं ॥ २५७॥ बीयं कमेण सिरिविजय से हरं विजयकारयं पिउणो । तणयदुगं पि हु तं पुण निचं पि पियामहस्स पियं ॥ २५८ ॥ अह कइया विहु मयसम्यपरवसो भग्गनिरालाणो । पाडियमिठो निद्दलियनिचिडनिगडो नयरमज्झे ॥ २५९ ॥ भजतो भवणचयं मोडतो वियडविडविसंघायं । पाडितो पासाए मारंतो माणवसमूहं ॥ २६० ॥ नररायपट्टहत्थी परिभमइ निरग्गलो अपडियारो । ताहे पुरीए मज्झे जायं असमंजसं सव्वं ॥ २६९ ॥
तत्तो भणियं रन्ना करिरयणमिमं पहारमकरितो । गिन्हउ को विहु जस्सऽत्थि साहसं सुणिउमिय मुद्दा || २६२ || सवि सन्नद्धा परमेगो वि हु जमं व तं हरिंथ । अंगीका उमसत्तो तो रोसविसप्पिर मरण || २६३॥ कइया वि पुरीमज्झे गन्भभरालसविहत्सव्यंगी । एगा बाला वालेण तेण पत्ता परायत्ता ॥ ६१ ॥
हा भाय ! भाय ! हा ताय ! ताय ! हा राय ! राय ! तुरमाणा । तायह तायह मं करिवराओं पावाओ एयाओ ॥ २६५॥
१ बभ्रुः नकुलः । २ अहिंसा, अथीनाम् अज्वर ?, 'इ', कामः, श्रहिम्, सार्थ!, 'अनाम्' वासुदेवानाम्, श्र, स्वरविपर्यासाद् ज्वरः, "हिंसार्थानामज्वरेः " [कातन्त्र २-४-४०] । ३ गज !, वृक !, 'आर ! मङ्गल ! गत !, विचारः । गढ़विकारः । गदाविचारः । गतविचारः ।
३८
Jain Education International
For Private Personal Use Only
www.jainelibrary.org