________________
३६. सम्पद्विपदोः सत्पुरुषसमतावर्णनाधिकारे नरविक्रमाख्यानकम्
२८१ इय सोउं सट ट्यरं अभिभूओ माणसेण दुक्खेण । कहमेरिसनररयणं विणासियत्वं ? अहो! पावं ॥१३७|| पुणरवि सचिवेणुत्तं किज्जउ निवनीइमणुसरंतेहिं । इय निच्छिणमेसो संझासमयम्मि वाहरिओ ॥१३८॥ सुहपुन्नपेरिएणं तम्मि दिणे तेण पेसिओ भाया । नियवेसमप्पिऊणं रायउलेऽनायतत्तेहिं ॥१३९।। पच्चइयनरेहिं तओ वसुदत्तो चेव मारिओ तेहिं । रन्नो निवेइयं तं च निसुणिउं मुच्छिओ राया ॥१४॥ सिसिरोवयारसंपत्तचेयणो वाहरेइ नियधूयं । किं ताय ! इमं ? ति सुयाए पुच्छिओ भणइ पावो हं ॥१४॥ जं तुह वेहव्वकरो तीए भणियं किमेरिसं ताय ! ? | मज्झ पई नियगेहे जीवउ दीवालियं लक्खं ॥१४॥ सेज्जाए सुहपसुत्तं मोत्तमहं तस्स चेव पासाओ । तुझ सयासे पत्ता मममिव ता पेच्छ जामाउं॥१४३।। निवुयहियओ जाओ तं सोउं नरवई रहे पुट्टो । सव्वं पि बंधुदत्तो तेण वि तच्चेट्टियं कहियं ॥१४४। वमुदत्तवइयरो वि हु जणम्मि न य पयडिओ अयसहेऊ । पेसविय निययपुरिसे सपरियणो आणिओ जणओ ॥१४५।। विहिओ विच्छड्डेणं नयरीए महूसवो नरिंदेण । अजं चिय जं एसो जाओ जामाउओ मज्झ ॥१४६।। जाया य वंससुद्धी स-परेसु सुहाण कारओ जाओ । रज्जसिरिं परिपालिय सुगई पत्तो कमेणेसो ॥१४७।। धम्मेण जओ जाओ एवमिमो बंधुदत्तवणियस्स | पावाओ स्वयं पत्तो वसुदत्तो दत्तस-परदुहो॥१४॥
॥वणिग्बन्धुदत्ताख्यानकं समाप्तम् ॥१०६॥ जह पुत्वकम्मविरइयमवस्समेएसि कज्जमावडियं । तह सव्वस्स वि जायइ सक्को विन वारि तरइ ॥१॥
पापात्मके गतवति क्षयमन्तराये, पुण्यात्मनो गुण[सु]कर्मवशान्नरस्य ।
श्रीवेश्महेमगृह-पुत्र-कलत्रजातं, यद् यस्य पूर्वविहितं भुवि तस्य तत् स्यात् ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे अवश्यप्राप्तव्यप्राप्तिदर्शकः
पञ्चत्रिंशत्तमोऽधिकारः समाप्त ॥३५॥
[ ३६. सम्पद्विपदोः सत्पुरुषसमतावर्णनाधिकारः ] पूर्वविहितस्य नाशो [ना]स्तीत्यभिहितम् । साम्प्रतं पूर्वविहितवशादेव प्राप्तयोर्व्यसन-सम्पदोः सत्पुरुषैस्तुल्यैर्भवितव्यमित्यमुमर्थमभिधित्सुराह
वसणम्मि समावडिया मुयंति धीरत्तणं न सप्पुरिसा ।
विहवे वि विगयगव्वा नायं नरविक्कमकुमारो॥४॥ व्याख्या-'व्यसने' विपद्यपि 'समापतिताः' प्राप्ताः 'मुश्चन्ति' त्यजन्ति 'धीरत्वं' धैर्य 'न' नैव 'सत्पुरुषाः' उत्तमाः। 'विभवे' सम्पद्यपि समापन्ना इति द्रष्टव्यम् “विगतगी:' परित्यक्ताभिमानाः। 'ज्ञात' दृष्टान्तः 'नरविक्रम कुमारः' ] नरविक्रमाभिधानो राजपुत्र इत्यक्षरार्थः । भावार्थस्तु आख्यानकादवसेयः। तच्चेदम्
अस्थि परचक्क-दुन्भिक्ख-डमरविरहाइनायरगुणेहिं । अलयं पि जयंती जणवयम्मि नयरी जयंति ति ॥१॥ तत्थ य राया रिउकरडिकरडदलणेकपच्चलो धणियं । गरुयपरक्कमभवणं समत्थि सीहो व्व नरसीहो ॥२॥ जस्स गुणन्नियधम्मप्पमोइया मग्गणा मुसद्दजुया। गंतुं वंछियठाणे परसियकित्तिं वियारेति ।।३।। जस्स य रिउजणसंहारकारओ जलयसामलच्छाओ । जमरायबाहृदंडो व्व सहइ समरंगणे खम्गो ॥४|| तस्स य दुइज्जचित्तं व राइणो परमपेम्मसव्वस्सं । चंपयपल्लवहत्था चंपयमाला महादेवी ।।५।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org